चीनदेशस्य आर्टिफिसियल् इन्टेलिजेन्स् (आर्टिफिसियल् इन्टेलिजेन्स्-ए. ऐ.) इत्यस्य विकासः

चीनदेशस्य आर्टिफिसियल् इन्टेलिजेन्स् (आर्टिफिसियल् इन्टेलिजेन्स्-ए. ऐ.) इत्यस्य विकासः

Xinhua

चीनदेशः 2030 तमवर्षपर्यन्तं विश्वस्य प्रमुखं ए. ऐ. नवान्वेषणकेन्द्रं भवितुम् उद्युक्तः अस्ति। चीनदेशः आर्टिफिसियल् इन्टेलिजेन्स् इत्यस्य प्रमुखानां उपयोजनानां औद्योगिकीकरणस्य च समस्यानां समाधानार्थं वैज्ञानिक-प्रौद्योगिकीय-अनुसंधान-विकासस्य (आर्. एण्ड्. डि.), उपयोजनप्रवर्धनस्य, औद्योगिकविकासस्य च विषये नीतयः प्रावर्तयत्। गुवाङ्डोङ्ग्, जियाङ्ग्सु, अन्हुयी, सिचुआन् इत्यादयः चीनदेशीयाः प्रदेशाः अपि ए. ऐ. अवसरान् ग्रहीतवन्तः सन्ति।

#TECHNOLOGY #Sanskrit #NO
Read more at Xinhua