उदयोन्मुख-नवीन-सीमा-प्रौद्योगिकी-अधिनियमः-यथा लोडिङ्ग्

उदयोन्मुख-नवीन-सीमा-प्रौद्योगिकी-अधिनियमः-यथा लोडिङ्ग्

Fullerton Observer

प्रतिनिधयः लौ-कोरिया (डी-सी. ए.), मोर्गन्-लट्रेल् (आर्-टी. एक्स्.) इत्येताः एप्रिल् 2 दिनाङ्के ऎमर्जिङ्ग्-इन्नोवेटिव्-बार्डर्-टेक्नालजीस्-आक्ट् इतीदं प्रावर्तयन्, यत् द्विदलीय-विधिः आसीत् येन सीमा-सुरक्षा-कार्याणि वर्धन्ते स्म। अस्मिन् विधये, सीमायां आर्टिफिसियल् इन्टेलिजेन्स् (ए. ऐ.), मशीन्-लर्निङ्ग्, नानोटेक्नोलोजि इत्यादीनां नवीनप्रौद्योगिकीनां एकीकरणार्थं गृहसुरक्षाविभागस्य (डी. एच्. एस्.) योजना काङ्ग्रेस्-समक्षं प्रस्तावेत्। मार्गसूच्यां डी. एच्. एस्. इत्यस्य 2024 योजनानां विवरणं दत्तम् अस्ति, यासु प्रौद्योगिकीनां परीक्षणोपयोगाः अपि अन्तर्भवन्ति, येन राष्ट्राय सार्थकलाभः प्राप्यते।

#TECHNOLOGY #Sanskrit #VN
Read more at Fullerton Observer