TECHNOLOGY

News in Sanskrit

कार्न्वाल्-नगरे आस्टियोपोरोसिस्-रोगस्य प्रारम्भिकचिह्नानि ज्ञातुं नूतनं सङ्गणक-तन्त्रांशं परीक्षितम्
चालकः इङ्ग्लैण्ड्-देशे स्वस्य प्रकारस्य प्रथमः अस्ति, तथा च वर्तमान-परीक्षण-पद्धत्याः अपेक्षया पूर्वस्तरे आस्टियोपोरोसिस्-रोगस्य पूर्वानुमानं कर्तुं शक्नोति। हेले-नगरस्य 74 वर्षीया जिल् मास् इत्येषा अवोचत् यत् पूर्वं रोगनिर्णयः "जीवनपरिवर्तनं" करोति स्म, चिकित्सायाः विलम्बेन च सा प्रतिदिनं पीडते स्म इति।
#TECHNOLOGY #Sanskrit #ID
Read more at BBC
बृहत्-प्रौद्योगिकी-विनियमनार्थं प्रारूप-डिजिटल-प्रतियोगिता-विधेयकम
47 संस्थानां, नागरिक-समाज-संस्थानां, व्यक्तिनां च समूहेन कार्पोरेट्-कार्यमन्त्रालयं प्रति पत्रम् अलिखत् यत् डिजिटल्-प्रतियोगिता-विधेयकस्य प्रारूपस्य विषये सूचनाः प्रदातुं पञ्चमासस्य विस्तारः अपेक्षितः इति। सद्यः एव सर्वकारेण प्रस्तावितस्य विधानस्य परामर्शस्य काल-सीमा एप्रिल्-मासस्य 15 दिनाङ्कात् मे-मासस्य 15 दिनाङ्कपर्यन्तं विस्तृता।
#TECHNOLOGY #Sanskrit #IN
Read more at Moneycontrol
आर्. एफ्. ऐ. डि. तथा कृत्रिम-बुद्धिः आर्थिकवृद्धिं वेतनं च प्रेरयन्ति
आर्. एफ़्. ऐ. डी. इतीदं कार्-निर्मातृभ्यः औषध-निर्मातृभ्यः तैल-शोधकेभ्यः यावत् उद्यमेषु व्यापकरूपेण प्रचलति। ट्याग्-विशेषाः न्यूनमूल्ययुक्ताः सन्ति-प्रत्येकस्य 5 सेण्ट्-तः न्यूनाः-तथा च किमपि धर्तुं पर्याप्तं पतिताः सन्ति। अधुना एतेभ्यः ट्याग्-विशेषेभ्यः सङ्गृहीताः सूचनापर्वताः बोधयितुं कृत्रिमबुद्धिः आगता, येन उत्पादकता वर्धते।
#TECHNOLOGY #Sanskrit #IN
Read more at The Economic Times
मोहाली मध्ये सेमिकण्डक्टर्-निर्माणम
असङ्गत्याः वेफ़र्-प्राप्त्यतः आरभ्य, वेफ़र्-उपरि बहुविध-चिप्स्-कृते स्वच्छता-सोपानानि, जटिलप्रक्रियाः च कुर्वन् 450 सोपानानि भवन्ति। तदनन्तरं उत्कीर्णाः भवन्ति, यस्य अर्थः पदार्थस्य निष्कासनं, चिप्स्-स्तरानां निर्माणं च भवति। अपि पठतु टाटा एलेक्ट्रानिक्स् उच्च-स्तरस्य चिप्स् कृते आधारं सज्जीकरोति वाट्सप्, येन भवान् आप्-मध्ये स्वस्य "इष्टानि" सुलभतया योजयितुं, पुनः क्रमबद्धं कर्तुं, निष्कासयितुं च शक्नोति।
#TECHNOLOGY #Sanskrit #IN
Read more at The Financial Express
ऐ. ओ. एस्. 17.5 बीटा-केषुचित् नूतनविशेषाणां अवलोकनं करोतु
आपल् सम्प्रति ऐ. ओ. एस्. 17.5 बिल्ड् इत्यस्य बीटा-परीक्षणं कुर्वन् अस्ति। एषा सुविधा यूरोपीयसङ्घस्य ऐफ़ोन् उपयोक्तृभ्यः एव परिमिता भविष्यति। एतत् विकासकेभ्यः आप्-स्टोर् अथवा तृतीय-पक्ष-आप्-विपणिम् आश्रित्य विना प्रत्यक्षतया जालपुटे स्वस्य आप्-इत्येतान् प्रदातुं अनुमन्यते।
#TECHNOLOGY #Sanskrit #IN
Read more at The Indian Express
फ्याशन्-ब्राण्ड् इत्येते उपभोक्तृभ्यः आकर्षयितुं ए. आर्. दर्पणान् कथं उपयोक्तुं शक्नुवन्ति
अद्यत्वेषु वर्षेषु, फ्याशन्-ब्राण्ड् इत्येते अगमेण्टेड्-रियालिटी (ए. आर्.) उपायैः सदृशैः प्रौद्योगिकीय-वृद्धिभिः सह प्रयोगं कर्तुम् आरभन्त। उपभोक्तृभ्यः वास्तविकवस्त्राणि उपसाधनानि च अनुकृत्य, तन्त्रज्ञानं विक्रेतृभ्यः आकर्षकं भण्डारानुभवं कल्पयन् क्षणेषु ग्राहकेभ्यः वस्तुतः योजयितुं अनुमन्यते। ग्राहक-संलग्नतां वर्धयितुं सर्वाधिकं स्पष्टम् अस्ति-यतः अधुना प्रत्येकं ब्राण्ड्, प्रत्येकं रीटेलर्, ग्राहकस्य अवधानं अन्विष्यति।
#TECHNOLOGY #Sanskrit #GH
Read more at The Business of Fashion
आवेदनप्राथमिकता 2024 प्रतिवेदन-सूचना-प्रौद्योगिकी अनुसंधान समू
इन्फो-टेक् इत्यस्य आवेदनप्राथमिकता 2024 प्रतिवेदनम् अस्य वर्षस्य कृते ए. पी. ए. सी. तन्त्रज्ञाननेतृभ्यः विचारणीयानि परिवर्तनशीलानि कार्यनीतीः प्रकाशयति। वैश्विकसंशोधनस्य तथा परामर्शीसंस्थायाः अनुशंसिताः प्राथमिकताः स्वीकृत्य, संस्थाः स्वस्याः आवेदन-कार्यनीतीः विकसितव्यवसायिकलक्ष्याभिः सह उत्तमतया संरेखितुं शक्नुवन्ति। अनुशंसिताः प्राथमिकताः 2024 तमे वर्षे ततः परं च व्यावसायिक-सफलतां प्रावर्तयितुं आवेदनानां भूमिकां पुनर्परिभाषयितुं निर्धारिताः सन्ति।
#TECHNOLOGY #Sanskrit #GH
Read more at Macau Business
क्वाण्टुमा बर्क्षैर् ऐ. टि. वितरकः वेस्ट् कोस्ट् इत्येषः प्रतिद्वन्द्वी-फ़र्म्-स्पैर्-टेक्नालजि इतीदं प्राप्तवान्
स्पैर् टेक्नालजी इतीदं यू. के.-देशस्य गणकयन्त्र-घटकानां तथा परिधीय-यन्त्रांशानां डोर्सेट् इत्यस्य च व्यापार-मात्र-वितरकः अस्ति। वेर्वुड्-नगरस्य कार्यालयात्, स्पैर्, 60 तः अधिकैः कर्मचारिभिः सह 2500 तः अधिकानि उत्पादानि प्रददाति। एषा विपणि-स्थितिः प्रतिद्वन्द्विनः वेस्ट्-कोस्ट्-समूहस्य रुचिं वर्धयत्।
#TECHNOLOGY #Sanskrit #ET
Read more at Consultancy.uk
डच्-वेव्-पवर् इत्यस्य तरंग-ऊर्जा-परिवर्तकाः स्वच्छं, पुनर्नवीकरणीय-ऊर्जां प्रदास्यन्ति
डच्-वेव्-पवर् इत्यस्य स्थापना 2020 तमे वर्षे "ग्लोबल्-वार्मिङ्ग्-विरुद्धं युद्धं कर्तुं, तथा च विश्वस्य सुरक्षायै कार्बन्-डाई-आक्सैड्-उत्सर्जनं न्यूनीकर्तुं" इति निर्दिष्टलक्ष्येन अभवत्। विगतचतुर्वर्षेषु, कम्पेनी-संस्था 'तरंग-ऊर्जा-परिवर्तकं' विकसितवती, यत् ड्रैव्-लैन् तथा लोलक-व्यवस्थया युक्तं उपकरणम् अस्ति, यत् महासागरीय-तरङ्गैः अग्रे च प्रकम्पनसमये विद्युदुत्पादनं करोति। अधुना, आफ़्शोर्-फ़ार्-श्यूर्-परियोजनायाः किञ्चित्कम् वित्तपोषणसहायतया-फ़्लैण्डर्स् तथा नेदरल्यांड्स्-देशयोः 15 सहभागिनां समूहः अस्ति।
#TECHNOLOGY #Sanskrit #CA
Read more at The Cool Down
सिलोड् दत्तांशं कथं विघटयेत्
आस्क्-ए. ऐ. इति एकः उत्पादकः ए. ऐ. तन्त्रांश-उपायः अस्ति यः सेल्स्फोर्स्, जेण्डेस्क्, कान्फ्लुयॆन्स्, जिरा, स्लाक्, गूगल् ड्रैव्, टीम्स् इत्यादिभिः 50 तः अधिकैः उद्यमकार्यव्यवस्थैः सह, अन्यैः ग्राहकैः अथवा कर्मचारिभिः सह सम्प्रेषणं ज्ञानस्रोतैः च संयोजयति। केचन मानवसंसाधन-सहभागिनः सन्देहं कुर्वन्ति यत् एताः प्रौद्योगिकीः दत्तांश-सिलोस् इत्येतान् विच्छिन्नं करिष्यन्ति यानि संवेदनशील-कर्मचारि-सूचनाः धारयन्ति, तथा च प्रायः व्यवसायस्य अन्यैः भागैः परिवेष्टितायां स्वतन्त्र-परम्परा-प्रणाल्यां सञ्चालयन्ति। तथापि, यदा अधिक-दत्तांशस्य आग्रहं श्रुतं भवति, तदा विश्लेषकाः सावधानतया उक्तवन्तः।
#TECHNOLOGY #Sanskrit #BW
Read more at SHRM