TECHNOLOGY

News in Sanskrit

ओब्स्क्यूर् टेक्नालजीस्-एस्. ए. एस्. ई. इत्यनेन आपदायाः भूदृश्यम् अङ्गीकर्तुं शक्यते
सेक्यूर्-आक्सस्-सर्विस्-एड्ज् (एस्. ए. एस्. ई.) इति संस्था, निरन्तर-अनुकूलनस्य तथा अत्याधुनिक-प्रौद्योगिकीनां एकीकरणस्य च माध्यमेन स्वस्य सुरक्षा-मुद्रां निरन्तरं सुदृढं कर्तुं सज्जिता अस्ति। एस्. ए. एस्. ई.-संस्थायाः वैश्विक-व्याप्तिः सम्पर्कं पुनर्परिभाषयिष्यति, भौगोलिक-स्थितिं अवगन्तुं उपयोजनानां दत्तांशानां च सुरक्षितं इष्टतमं च प्रवेशं सुनिश्चितं करिष्यति।
#TECHNOLOGY #Sanskrit #NA
Read more at ITWeb Africa
2024 तमे वर्षे उन्नत-विनिर्माण-निर्माण-प्रवर्गस्य पुरस्कारविजेतारूपेण ऐस्-मोस्-तन्त्रज्ञानम् मान्यतां प्राप्नोत्
2024 तमे वर्षे यू. के.-देशे निर्मितस्य वाणिज्य-वाणिज्य-विभागस्य (डी. बी. टी.) उन्नत-विनिर्माण-निर्माण-प्रवर्गस्य पुरस्कारविजेतृरूपेण ऐस्-मोस्-टेक्नालजी मान्यतां प्राप्नोत्। अधुना द्वितीयवर्षे, पुरस्काराः सम्पूर्णे यू. के.-देशे लघुव्यापाराणां तथा मध्यमव्यवसायानां अन्ताराष्ट्रियविक्रय-सफलतायाः उत्सवम् आचरन्ति, तथा च अधिकवृद्धेः अवसरस्य च सोपानं प्रददति। विजेतृ-उद्यमाः 10 वर्गेषु 12 क्षेत्राणां विविधश्रेण्याः आहूताः सन्ति।
#TECHNOLOGY #Sanskrit #NA
Read more at NTB Kommunikasjon
ई. वी. एस्. 37-एल्. जी. समूहः तथा साम्सङ्ग् एस्. डी. ऐ. च ई. वी. ब्याटरी-तन्त्रज्ञानानि प्रदर्शयन्ति
सियोल्-नगरे 37 तमे अन्ताराष्ट्रिय-विद्युत्-वाहन-सिम्पोसियम्-एण्ड्-एग्ज़िबिशन् (ई. वी. एस्. 37) इत्यस्मिन् एल्. जी. तथा साम्सङ्ग् एस्. डी. ऐ. इत्येतौ भागम् अगृह्णन्। कोरिया-देशः अस्मिन् वर्षे मङ्गलवासरतः शुक्रवासरपर्यन्तं चतुर्षिदिनं आयोजनं आयोजयति। एल्. जी. समूहस्य लक्ष्यम् अस्ति यत् वाहन-उद्योगस्य मूलप्रौद्योगिकीनां उत्पादानां च विस्तृतदृश्यं प्रददातु।
#TECHNOLOGY #Sanskrit #MY
Read more at koreatimes
प्लाज-टी. सी. ए. टी. प्रक्रियायाः विकासाय अनुज्ञापत्राय च टेक्नीप्-ऎनर्जिस् तथा एनेलोटेक
टेक्नीप्-ऎनर्जिस् तथा एनेलोटेक्, ऐ. एन्. सी. इत्येताभ्यां घोषितं यत् ते एनेलोटेक् इत्यस्य "प्लास्-टी. सी. ए. टी". प्रक्रियायाः अधिकं विकासाय, ततः अनुज्ञापत्राय च वैश्विक-संयुक्त-विकास-सन्धौ हस्ताक्षरं कृतवन्तः इति। एषा प्रक्रिया पूर्वानुमेय-अन्तिम-उत्पाद-उत्पादैः सर्वान् प्रमुखान् प्लास्टिकान् पोषयितुं शक्नोति। एषा प्रक्रिया नाफ्था-क्र्याकर्स् इत्यस्मिन् वर्जिन्-मोनोमर्स् इत्यस्य उत्पादनस्य अपेक्षया कार्बन्-डाई-आक्सैड् इत्यस्य उत्सर्जनं 50 प्रतिशतं यावत् न्यूनीकर्तुं शक्नोति।
#TECHNOLOGY #Sanskrit #LV
Read more at RecyclingPortal
नास्डाक् यू. सी. ऐ. टी. एस्. ई. टी. एफ़्.-कथं नवान्वेषणं उत्पादकतां चालयति
इन्वेस्को, नास्डाक् च बहुकालात् नवान्वेषणेन सह सम्बद्धाः सन्ति। स्टार्बक्स् इत्ययं वैश्विक-रोस्टर्, विपणकः, विशेष-काफ़ी इत्यस्य विक्रेयः च अस्ति। वैयक्तिकीकृतानुभवानां माध्यमेन ग्राहकैः सह स्वस्य सम्बन्धं सुदृढं कर्तुं सा डिजिटल्-क्षमतासु पर्याप्तं निवेशम् अकरोत्।
#TECHNOLOGY #Sanskrit #LV
Read more at ETF Stream
मर्सिडीज़-बेन्ज़ ई-क्लास
बुद्धिव्यवस्थाः पूर्वमेव दुर्घटनाः निवारयितुं साहाय्यं कुर्वन्ति तथा च वाहनचालनायाम् सौख्यम् वर्धयन्ति। मर्सिडीस्-बेन्ज़् ई-क्लास् इत्यस्मिन् महाद्वीपीयात् शक्तियुतस्य दीर्घ-परिधि-युक्तस्य राडार् इत्यस्य उपयोगः अडाप्टिव्-क्रूस्-कण्ट्रोल् तथा आपत्कालीन-ब्रेक्-असिस्ट् इत्यादीनां उन्नत-चालक-सहायता-प्रणालीं विश्वसनीयतया प्रदातुं भवति, यत्र वाहनानां तथा अग्रिम-अवरोधानां दत्तांशः भवति। अन्यः विद्युन्मान-सुरक्षा-घटकः याने स्थापितः टेलिमेटिक्स्-नियन्त्रण-घटकः अस्ति।
#TECHNOLOGY #Sanskrit #LV
Read more at Continental
सूर्य-कृषिः लघुधारकेषु कृषकेषु सौर-सिञ्चन-प्रणाल्यां निवेशयति
उप-सहारन्-आफ़्रिका-देशे लघुधारकाणां कृषकाणां कृते सौर-सिञ्चन-प्रणाल्याः 50 प्रतिशतात् अधिका विपणिभागः सन्-कल्चर्-संस्थायाः अस्ति। सौरशक्त्या चालितानि जल-पम्प्स्, सिञ्चन-प्रणालयः च परिवर्तनशीलानि सन्ति येन जलं प्राप्यते, श्रम-व्ययः न्यूनीभवति, सस्योत्पादनं वर्धते च। निवेशः सन्कल्चर् इत्यस्य निरन्तरवृद्धिं प्रवर्धयिष्यति, येन तस्य उत्पादशृङ्खलायाः विस्तारः, नूतनविपणकेषु प्रवेशः च सम्भवः भविष्यति।
#TECHNOLOGY #Sanskrit #KE
Read more at iAfrica.com
चीन-देशस्य उदयोन्मुख-उद्योगाः-नवान्वेषणस्य नूतन-अवसरानि
दक्षिणपश्चिमचीनदेशस्य योङ्ग्चुवान्-मण्डले विद्युद्वाहक-स्कूटर्-यन्त्राणां चैना-देशस्य बुद्धिपूर्वक-उत्पादन-आधारः अस्ति। एकस्मिन् उद्याने फ़ुट्बाल्-क्रीडाङ्गणस्य परिमाणवत्, 416 तन्तुवस्त्राणि, यत्र डज़न्-कर्मकराः अथ वा उपस्थिताः सन्ति, द्रुतगत्या तन्तुवस्त्रं निर्मीयन्ते। सामान्यवस्त्रम् इव मृदुः अयं वस्त्रः उष्णप्रतिरोधकः भवति, अन्ते सर्किट्-बोर्ड्-मध्ये उपयुज्यमानः, फैबर्-ग्लास्-नूलैः निबद्धः ई-वस्त्रस्य निरोधकः भवति।
#TECHNOLOGY #Sanskrit #IL
Read more at Xinhua
बृहत्तरः उत्तमः अस्ति
मैक्रोसाफ्ट् इत्यनेन त्रीणि लघुतरं ए. ऐ. प्रावर्तितम्। ये माडेल्-विशेषाः फ़ै-3 इति तन्त्रज्ञान-कुलस्य भागाः सन्ति। लघुतमाः अपि प्रायः GPT-3.5 उत्तमं प्रदर्शनं कृतवन्तः इति संस्था अवोचत्।
#TECHNOLOGY #Sanskrit #IE
Read more at The New York Times
अभिरक्षाप्रार्थनप्रक्रिया-95 प्रतिशतं आत्मविश्वासयुक्तप्रौद्योगिकी अभिवाचनप्रक्रियां प्रभावयिष्यति
55 प्रतिशतं उत्तरदातारः वदन्ति यत् ते अभियोगपत्राणां प्रमाणानां च समीक्षां प्रक्रियां च कर्तुं संघर्षं कुर्वन्ति इति। चतुर्थांशात् अधिकाः (28 प्रतिशतं) अभियोग-निर्वाहकाः वदन्ति यत् ते विलम्बस्य वा संवादस्य अभावस्य वा विषये आक्षेपान् प्राप्तवन्तः इति। 20 प्रतिशतं जनाः वदन्ति यत् ते अभियोगप्रक्रियायां अधिकपारदर्शितायाः अनुरोधान् अनुभवन्ति इति।
#TECHNOLOGY #Sanskrit #IE
Read more at Claims Journal