अभिरक्षाप्रार्थनप्रक्रिया-95 प्रतिशतं आत्मविश्वासयुक्तप्रौद्योगिकी अभिवाचनप्रक्रियां प्रभावयिष्यति

अभिरक्षाप्रार्थनप्रक्रिया-95 प्रतिशतं आत्मविश्वासयुक्तप्रौद्योगिकी अभिवाचनप्रक्रियां प्रभावयिष्यति

Claims Journal

55 प्रतिशतं उत्तरदातारः वदन्ति यत् ते अभियोगपत्राणां प्रमाणानां च समीक्षां प्रक्रियां च कर्तुं संघर्षं कुर्वन्ति इति। चतुर्थांशात् अधिकाः (28 प्रतिशतं) अभियोग-निर्वाहकाः वदन्ति यत् ते विलम्बस्य वा संवादस्य अभावस्य वा विषये आक्षेपान् प्राप्तवन्तः इति। 20 प्रतिशतं जनाः वदन्ति यत् ते अभियोगप्रक्रियायां अधिकपारदर्शितायाः अनुरोधान् अनुभवन्ति इति।

#TECHNOLOGY #Sanskrit #IE
Read more at Claims Journal