TECHNOLOGY

News in Sanskrit

अल्विवा समूहः मेघ-आधारित-ध्वनि-सेवाः अङ्गीकरोति
आल्विवा-समूहस्य सि. ऐ. ओ. तथा च सि. ऐ. एस्. ओ., मोर्नी-वान्-हीर्डेन् इत्येताभ्यां उद्यम-ध्वनि-सेवाभिः स्वव्यापार-सम्प्रेषणं परिवर्तितम्। क्लौड्-आधारित-ध्वनि-सेवां प्रति गमनं समूहस्य डिजिटल्-परिवर्तन-अभियानेन सह संरेखितम् अस्ति। प्रत्येकं कम्पनी, यस्मिन् एक्सिज़्, सेन्ट्राफ़िन्, टार्सस्, पिनाकल्, सिनर्ज्इआर्पि च अन्तर्भवन्ति, केन्द्रीकृत-उद्यम-ध्वनि-मञ्चं प्रति स्थानान्तरिता अस्ति।
#TECHNOLOGY #Sanskrit #ZA
Read more at ITWeb
रोबोटिज़्3डी इत्यस्य स्वायत्त-मार्ग-परिष्करण-व्यवस्था आरम्भात् पूर्वं गर्तान् स्थगयिष्यति
रोबोटिज़्3डी इत्यनेन गर्तान् निवारयितुं स्वयंचालितं तन्त्रं विकसितम् अस्ति। हर्ट्फोर्ड्शैर्-नगरस्य पाटर्स्-बार्-नगरस्य सार्वजनिक-मार्गेषु पूर्वमेव अस्य परीक्षणं प्रचलति। अस्फाल्ट् इत्यस्य उपरि तनावस्य, वायुगुणस्य च स्वाभाविकः परिणामः अस्ति गर्ताः। यथा यथा विच्छेदाः वर्धन्ते तथा च मार्गस्य अधः भूमिः परिवर्तते, अन्ते खण्डाः पृथक् भवन्ति, तथा च पादचारिषु अन्तरान् निर्दिशन्ति, येन तीव्रः आघातः भवति येन चक्राणां क्षतिः भवेत्।
#TECHNOLOGY #Sanskrit #PH
Read more at The Cool Down
अनिश्चितता प्रभाव
अनुपालना-उद्योगः अनिश्चितेभ्यः मुक्तः नास्ति। वैश्विकरूपेण, मासिकरूपेण 19,000 तः अधिकाः करक्षेत्राणि आच्छादयन्तः 14,000 तः अधिकाः विनियामकपरिवर्तनाः सन्ति, अर्थात् अनुपालनापरिवर्तनाः आकस्मिकरूपेण, अविरामरूपेण, परिणामात्मकरूपेण च भवितुम् अर्हन्ति। 2024 तमे वर्षे, वयं इतोऽपि अधिकं पश्यामः, यतः करप्राधिकारिणः पूर्वमेव नूतनान् आदेशान् मार्गदर्शकान् च अघोषयन्।
#TECHNOLOGY #Sanskrit #PH
Read more at PYMNTS.com
मर्सिडीज़-बेन्ज़ ई-क्लास्-डिजिटल् कार् क
महाद्वीपीयस्य स्मार्ट-उपकरण-आधारित-अभिगम-उपायः (संक्षिप्तरूपेण सी. ओ. एस्. एम्. ए.) एकं अभिगम-व्यवस्थां प्रददाति यत् स्मार्टफोन् अथवा स्मार्ट्वाच् इत्यादीनां मोबैल्-उपकरणान् कार्-की-रूपेण परिवर्तयति। इदं तन्त्रज्ञानं डिजिटल्-युगस्य अनुरूपं उपयोक्तुः सुविधाजनकानुभवं साधयति। प्रथमवारं, कन्टिनेण्टल् एकं सम्पूर्णं तन्त्रं प्रददाति यत् वाहनस्य डिजिटल्-पर्यावरणव्यवस्थायाः, स्मार्ट-उपकरणानां, मेघस्य च मध्ये समग्र-संवादं सुनिश्चितं करोति।
#TECHNOLOGY #Sanskrit #PK
Read more at Automotive World
नोयिडा-अन्ताराष्ट्रिय-विमानस्थानकस्य कृते यु. एन्. ओ. तन्त्रज्ञान-संस्थायाः प्रकोष्ठानां आरम्भः
द-विषन्-यू. एन्. ओ. टेक्नालजी इति भारतीया अभियान्त्रिकी-संस्था अस्ति यस्याः महत्त्वाकांक्षी परिकल्पना "हैर् विषन्, आल्वेस्" इति अस्ति। एवियेषन्-क्षेत्रे उच्च-विन्यास-मानकं आनेतुं, अत्याधुनिक-वायु-यातायात-नियन्त्रण-गोपुराणां, दृश्य-नियंत्रण-कक्षानां च विकासे कार्यं कर्तुं, विश्वव्यापि-विमानस्थानकैः, वास्तुकारैः च सह व्यूहात्मकरूपेण सहयोगं कृत्वा एषा संस्था स्वस्य दृष्टिं वर्धयन्ती अस्ति। रसायनिकरूपेण कठोरं लेमिनेटेड्-हीटेड्-ग्लेज़िङ्ग्, उत्कृष्टं 340-डिग्री-आर्क्-आफ्-विजन् प्रददाति, रात्रौ च कार्याणि सुगमं करोति।
#TECHNOLOGY #Sanskrit #PK
Read more at Travel Radar
संयुक्तराज्यामेरिकादेशे ऐ. सि. आर्. तन्त्रज्ञानं स्वकीयं मुद्रां स्थापयति
ऐ. सि. आर्. समूहस्य अनेकानि प्रथम-श्रेण्याः उत्पादनानि सन्ति यानि पुनर्नवीकरणीय-तैल-प्राकृतिकवातकात् आरभ्य रक्षा, परमाणु-दूरसञ्चारपर्यन्तं उद्योगेषु ग्राहकेभ्यः लाभप्रदानि भवन्ति। टेक्नोव्रेप् इति संरचनात्मकं, नलिका-कार्यम्, पाइपलाइन-मरम्मतं तथा पुनर्वसन-तन्त्रज्ञानम् अस्ति यत् कार्य-समयस्य परिचालन-व्ययस्य च महती न्यूनीकरणं करोति। संमिश्र-परिष्करण-तन्त्रज्ञानं बहुविधम् अस्ति-एतत् ट्याङ्क्-विशेषेषु, नौकासु, जलान्तर्गतेषु संरचनासु अपि उपयोक्तुं शक्यते।
#TECHNOLOGY #Sanskrit #PK
Read more at OGV Energy
नैजीरिया-देशे शिक्षणे तन्त्रज्ञानस्य महत्त्वम्
नैजीरिया-देशः एकस्मिन् निर्णायकसमये स्थितः अस्ति यत्र तान्त्रिकविद्यायाः स्वशिक्षणव्यवस्थां परिवर्तयितुं क्षमता अस्ति। डिजिटल्-साधनानां संसाधनानां च शक्तिं प्रयुज्य, वयं एकं शैक्षणिक-पर्यावरणव्यवस्थां निर्मातुं शक्नुमः यत् सृजनात्मकतायाः, विमर्शात्मकचिन्तायाः, उद्यमशीलतायाः च पोषणं करोति, तथा च समृद्धायाः भावी-पीढ्याः कृते आधारं स्थापयति।
#TECHNOLOGY #Sanskrit #NG
Read more at Geeky Nigeria
ज़म्फ़ारा-राज्यस्य राज्यपालः, दौडा लावाल्, प्रस्तावित-कटिंग्-एज्-तन्त्रज्ञानम्
संयुक्तराष्ट्रसङ्घस्य उपमहासचिवः अमीना मोहम्मद् वाशिङ्ग्टन्-डी. सी. मध्ये लावाल् इत्यादिभिः राज्यशासकैः सह मिलितवती। अस्मिन् प्रदेशे अस्थिरतां निवारयितुं राज्यपालानां प्रयत्नान् संयुक्तराष्ट्रसङ्घस्य उपमहासचिवः अङ्गीकृतवान्।
#TECHNOLOGY #Sanskrit #NG
Read more at New National Star
ज़म्फ़ारा-राज्यस्य राज्यपालाः संयुक्तराष्ट्रसङ्घस्य उपमहासचिवेन अमीना जे मोहम्मद् इत्यनया सह मिलितवन्तौ
राज्यपालः दौडा लावाल् इत्येषः ज़म्फ़ारा-राज्ये उत्तरे च असुरक्षायाः निवारणार्थं उन्नत-तन्त्रज्ञानस्य प्रयोगस्य आवश्यकतायाः विषये अवधानं दत्तवान्। राज्यपालः अन्ये च राज्यशासकाः वाशिङ्ग्टन् डी. सी. मध्ये संयुक्तराष्ट्रसङ्घस्य उपमहासचिवं अमीना जे. मोहम्मद् इत्यनया सह मिलितवन्तौ।
#TECHNOLOGY #Sanskrit #NG
Read more at VMT NEWS
अभियान्त्रिकेषु अन्ताराष्ट्रिय-महिलाः (ऐ. एन्. डब्ल्यू. ई. डी.
इण्टर्न्याशनल् विमेन् इन् एन्जीनियरिङ्ग् (ऐ. एन्. डब्ल्यू. ई. डी.) इत्येषा महिला-अभियन्तृणां कार्यस्य उपलब्धीनां च उत्सवम् आचरन्ती अन्ताराष्ट्रिय-जागृति-अभियानम् अस्ति। महिला-अभियन्तृणां योगदानं अमूल्यम् अस्ति। एरोडैनमिक्स्-तः पवर्ट्रेन्-डिसैन्-पर्यन्तं, दत्तांश-विश्लेषणात् सिम्-रेसिङ्ग्-पर्यन्तं तेषां निपुणता समर्पणम् च दलस्य अभूतपूर्वं साफल्यं प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहति। अस्माभिः टीम्-पार्टनर् रोक्ट् इत्यनेन सह मिलित्वा, फार्मुला-वन्, सिम्-रेसिङ्ग् तथा एस्. टी. ई. एम्. इत्येतेषु महत्तरवैविध्यस्य पोषणार्थं वयं लक्ष्यम् अन्विष्यामः।
#TECHNOLOGY #Sanskrit #NZ
Read more at Oracle Red Bull Racing