रोबोटिज़्3डी इत्यनेन गर्तान् निवारयितुं स्वयंचालितं तन्त्रं विकसितम् अस्ति। हर्ट्फोर्ड्शैर्-नगरस्य पाटर्स्-बार्-नगरस्य सार्वजनिक-मार्गेषु पूर्वमेव अस्य परीक्षणं प्रचलति। अस्फाल्ट् इत्यस्य उपरि तनावस्य, वायुगुणस्य च स्वाभाविकः परिणामः अस्ति गर्ताः। यथा यथा विच्छेदाः वर्धन्ते तथा च मार्गस्य अधः भूमिः परिवर्तते, अन्ते खण्डाः पृथक् भवन्ति, तथा च पादचारिषु अन्तरान् निर्दिशन्ति, येन तीव्रः आघातः भवति येन चक्राणां क्षतिः भवेत्।
#TECHNOLOGY #Sanskrit #PH
Read more at The Cool Down