TECHNOLOGY

News in Sanskrit

ए. ऐ. मध्ये सुस्थिरः व्यवसायः अस्ति वा
मैक्रोसाफ्ट्-संस्था स्वस्य नवीनतमं फ़ै-ओपन्-सोर्स्-ए. ऐ. माडेल्स्-परिवारं प्रारब्धवती। लघुतमे, फै-3-मिनी इत्यस्मिन् केवलं 3.88 कोटिरूप्यकाणि परिमाणानि सन्ति, परन्तु कम्पनी-विशेषस्य मानदण्डस्य अनुसारं 7 कोटिरूप्यकाणां प्रमुख-परिमाण-मुक्तस्रोत-प्रतिरूपाणां अपेक्षया उत्तमं प्रदर्शनं करोति। मैक्रोसाफ्ट् संस्थया स्वस्य जी. पी. टी.-4 इत्यस्य निर्माणे साहाय्यार्थं ओपन् ए. ऐ. संस्थायां $13 बिलियन् निवेशितम्।
#TECHNOLOGY #Sanskrit #BG
Read more at Fortune
फिन्-लाकर्-डा. सिङ्घ् इत्यनेन सह सहयोगः
फिन्-लाकर्-संस्था बन्धक-ऋणदातृभ्यः, वित्तकोषेभ्यः, ऋण-सङ्घेभ्यः, अन्येभ्यः वित्तीय-सेवा-प्रदातृभ्यः च स्वग्राहकेभ्यः वित्तीय-क्षमतां वर्धयितुं साहाय्यं कुर्वती अस्ति। प्लाट्फ़ार्म् प्रत्येकस्य उपभोक्तुः वित्तीय-दत्तांशं सङ्गृह्य विश्लेषणं च करोति येन तेषां बन्धक-योग्यतायाः स्थितिः, तेषां व्यय-इतिहासस्य अन्तर्दृष्टिः, अनुसरणीयानि लक्ष्यानि, आयव्ययिकानि च, नगदप्रवाह-विश्लेषणं, बन्धकस्य योग्यतां प्राप्तुं तेषां वित्तीयप्रतिसन्धिं परिहर्तुं अनुशंसिताः क्रियाः च प्रदास्यन्ति। एकः दुर्बलः पूर्णकालिकः दलः सूचना-प्रणाल्याः तथा तन्त्रज्ञानविभागस्य सहायकप्रध्यापकः विवेक् सिङ्घ् इत्यस्मै एकं प्राप्तवान्।
#TECHNOLOGY #Sanskrit #BG
Read more at UMSL Daily
इदानीं पार्श्वे $1,000 निवेशयेत् वा
नेक्स्ट्-डोर् इत्यस्य विशालः उपयोक्तृवर्गः अस्ति, परन्तु लाभप्रदता चिन्तनीयं वर्तते। 2023 तमे वर्षे, नेक्स्ट्-डोर् इत्यनेन $147.8 दशलक्षस्य, 2022 तमे वर्षे $137.9 दशलक्षस्य, निवल-हानिः अभवत्। नेक्स्ट्-डोर्-संस्थायाः आन्ने वोज्सिक्की इत्येषा संस्थां निजीरूपेण स्वीकर्तुं विचारयति इति कथ्यते।
#TECHNOLOGY #Sanskrit #US
Read more at Yahoo Finance
विपणन-वितरणस्य सि. ई. ओ. जेरेमी इवान्स् इत्यनेन सह कार्-डीलर् इत्यस्य प्रत्यक्ष-साक्षात्कारः
मार्केटिङ्ग्-डॆलिवरि इतीदं यू. के. देशस्य आटोमोटिव्-मार्केटिङ्ग्-साफ़्ट्-वेर् इत्यस्य नेतृषु अन्यतमम् अस्ति। 14 विक्रयस्थानेषु, 380 तः अधिकैः कर्मचारिभिः च सह, एन्कास्टर् इतीदं एवान्स् इत्यनेन उल्लिखितानां समस्यानां अनुभवेभ्यः विक्रेतृसमूहस्य प्रमुखम् उदाहरणम् अस्ति। एवान्स् वदति, "वयं तस्य ग्राहकस्य कृते प्रासङ्गिकं सम्पर्कस्थानं ज्ञातुं तन्त्रज्ञानं उपयुज्यामः" इति।
#TECHNOLOGY #Sanskrit #GB
Read more at Car Dealer Magazine
जेन्को इत्यस्य डाइमण्ड्-रेञ्ज्-आफ़्-वेक्यूम्-लोडर्स् 60 तमम् वार्षिकोत्सवम् आचरति
डाइमण्ड्-श्रेण्याः प्रगतिः अभिमानं यत् प्लास्टिकप्रक्रियेण खाद्य-जल-उपचारपर्यन्तं विविध-उद्योगेषु लवचीकताम्, कार्यक्षमतां, सुस्थिरताम् च वर्धयति। डाइमण्ड्-श्रेण्याः प्रत्येकं माडेल् विशिष्ट-सामग्री-निर्वहण-आवश्यकतानां अनुरूपम् अस्ति, येन उपयोगे सूक्ष्म-पदार्थानां निर्वहणस्य आवश्यकता अस्ति वा उच्च-निर्गम-स्तरेषु कार्यस्य आवश्यकता अस्ति वा इति बहुमुखिता सुनिश्चितं भवति। जे. पी. तथा जे. एस्. माडेल्स्-अधिक-स्थानान्तरण-मानानां कृते अथवा बहुविध-लोडर्-प्रणाल्याः कृते परिकल्पिताः सन्ति, यत्र आवेदनस्य आकारस्य क्षेत्रस्य च विशिष्टस्य बाह्य-पम्प्स् इत्यस्य उपयोगः भवति।
#TECHNOLOGY #Sanskrit #GB
Read more at Interplas Insights
सी. एस्. पी. (केन्द्रीकृत-सौर-ऊर्जा) विपण्य-अद्यतनीकरण
अस्य ऊर्जायाः उपयोगः मुख्यतया फोटोवोल्टायिक्-तन्त्रज्ञानस्य माध्यमेन द्रुतगत्या विस्तृता अस्ति। परन्तु, सौरसंसाधनस्य परिवर्तनशीलतां निवारयितुं विद्युदुत्पादनसञ्चयः एकः अवरोधः अस्ति। अस्य शोधपत्रस्य उद्देश्यं 2023 तमवर्षपर्यन्तं सी. एस्. पी. (कान्सन्ट्रेटेड् सोलार् पवर्) विपण्यां लघुतरं अद्यतनीकरणं कर्तुं भवति।
#TECHNOLOGY #Sanskrit #UG
Read more at SolarPACES
स्पेनिश्-फ़ुट्बाल्-जोन् लापोर्टा इत्यस्य विलक्षणं वक्तव्यं केवलं बृहत्तमं विषयं प्रकाशयति
लापोर्टा इत्ययं स्पेन्-देशस्य फ़ुट्बाल्-फ़ेडरेशन्, ला-लिगा, रेफरी सीज़र् सोटो तथा च रियल्-म्याड्रिड् इत्येतान् निन्दयत्, यदा रविवासरे क्लासिको इत्यस्मिन् बार्सा-दलस्य गोलः विवादास्पदं निराकृतः आसीत्। इयं घटना स्पेन्-देशस्य फ़ुट्बाल्-क्रीडायाः अत्यन्तं जटिलं लोपम् अग्रभागे आनयत्।
#TECHNOLOGY #Sanskrit #TZ
Read more at Goal.com
भारतीय-सेमिकण्डक्टर्-उद्यमस्य वायु-प्रदूषकाणां आसन्नप्रतिरोधः
भारतीय-सेमिकण्डक्टर्-उद्योगः समीप-भविष्ये महती वृद्धिम् अभिलिखयितुं सज्जः अस्ति। विज्ञापनम् एतदतिरिच्य, दत्तांशकेन्द्रेषु अर्धचालकाः निश्चयेन अन्विष्यन्ते, येन बृहत्-परिमाण-दत्तांशानां संसाधनं, भण्डारणः, सम्प्रेषण-क्षमताः च सशक्तीकृताः भवन्ति। भारते सक्रियरूपेण डिजिटल्-परिवर्तनं प्रचलति यत्र प्रतिदिनं बृहत्-परिमाणस्य दत्तांशस्य उपभोगः भवति।
#TECHNOLOGY #Sanskrit #TZ
Read more at DATAQUEST
जेन्को इत्यस्य डाइमण्ड्-रेञ्ज्-आफ़्-वेक्यूम्-लोडर्स् 60 तमम् वार्षिकोत्सवम् आचरति
डाइमण्ड्-श्रेण्याः प्रगतिः अभिमानं यत् प्लास्टिकप्रक्रियेण खाद्य-जल-उपचारपर्यन्तं विविध-उद्योगेषु लवचीकताम्, कार्यक्षमतां, सुस्थिरताम् च वर्धयति। डाइमण्ड्-श्रेण्याः प्रत्येकं माडेल् विशिष्ट-सामग्री-निर्वहण-आवश्यकतानां अनुरूपम् अस्ति, येन उपयोगे सूक्ष्म-पदार्थानां निर्वहणस्य आवश्यकता अस्ति वा उच्च-निर्गम-स्तरेषु कार्यस्य आवश्यकता अस्ति वा इति बहुमुखिता सुनिश्चितं भवति। जे. पी. तथा जे. एस्. माडेल्स्-अधिक-स्थानान्तरण-मानानां कृते अथवा बहुविध-लोडर्-प्रणाल्याः कृते परिकल्पिताः सन्ति, यत्र आवेदनस्य आकारस्य क्षेत्रस्य च विशिष्टस्य बाह्य-पम्प्स् इत्यस्य उपयोगः भवति।
#TECHNOLOGY #Sanskrit #ZA
Read more at Interplas Insights
सिङ्गुलारिटी-यू दक्षिण-आफ़्रिका शिखरसम्मेलन
सिङ्गुलारिटी-यू दक्षिण-आफ़्रिका-शिखरसम्मेलनं सोमवासरे 21 दिनाङ्के, मङ्गलवासरे 22 अक्टोबर् 2024 दिनाङ्के च सैण्ड्टन्-कन्वेन्शन्-सेण्टर् इत्यत्र भविष्यति। 2024 तमवर्षस्य कार्यक्रमे विश्वस्य प्रमुखाः वक्तारः उपस्थिताः भविष्यन्ति, ये आर्टिफिसियल् इन्टेलिजेन्स्, बयोटेक्नोलोजि, ब्लाक्चैन्, सैबर्-सुरक्षां, ऊर्जां, ई. एस्. जि. (पर्यावरणं, सामाजिकं तथा शासनं), भोजनं, नेतृत्वम्, औषधं, रोबोटिक्स्, तन्त्रज्ञानं, कार्यस्य भविष्यं, वर्चुवल्-रियालिटी, जलं इत्यादीन् विषयान् सम्बोधयिष्यन्ति।
#TECHNOLOGY #Sanskrit #ZA
Read more at Underground Press