TECHNOLOGY

News in Sanskrit

आफ्रिका-दत्तांश-केन्द्र-विपणि-पूर्वानुमानं 2029 तमवर्षपर्यन्तं $6,46 कोटिरूप्यकाणि भविष्यति
आफ्रिका-डेटा-सेण्टर्-विपणिः 2023 तमवर्षस्य $3.33 बिलियन्-तः 2029 तमवर्षपर्यन्तं $6.46 बिलियन्-पर्यन्तं गमिष्यति, यत् 11.7% इत्यस्य CAGR इत्यनेन वर्धते, आफ्रिका-डेटा-सेण्टर्-विपण्यां अरिस्टा-नेट्वर्क्स्, एटोस्, ब्राड्काम्, सिस्को-सिस्टम्स्, डेल्-टेक्नोलोजिस्, अरूप्, एबेडेल्-प्राजॆक्ट्स्, रेड्कान्-कन्स्ट्रक्षन्, राया-इन्फ़र्मेशन्-टेक्नालजी इत्यादीनां IT-इन्फ़्रास्ट्रक्चर्-प्रदातृणां उपस्थितिः अस्ति। यथा यथा मेघ-दत्तांश-केन्द्राणां विस्तारः भवति तथा 40GbE पर्यन्तं स्विच्-विशेषाणां अपेक्षायाः वृद्धिः भवितुम् अपेक्षितम् अस्ति। नूतनानां वैश्विक-दत्तांश-केन्द्र-प्रचालकानाम् प्रवेशः।
#TECHNOLOGY #Sanskrit #NL
Read more at GlobeNewswire
क्रोप्ट्-कृष्याः भविष्यम
क्राप्ट् इतीदं द्वयोः आरम्भयोः अन्यतमः अस्ति यः ग्रामीणक्षेत्रेषु एतादृशीः सेवाः प्रदातुं चितः अस्ति, एका यूरोपीय-परियोजना यस्य उद्देश्यं ग्रामीण-समुदायानां विकासं आकर्षणं च वर्धयित्वा ग्रामीणक्षेत्राणां जनसंख्या-ह्रासस्य निवारणम् अस्ति। ई-आर्चार्ड्, ई-विन्यार्ड् च स्वयमेव वायुगुणस्य, जलस्य वाष्पीकरणस्य च दत्तांशम् इत्यादीनां सम्पूर्णसूचनानां समुच्चयं सङ्गृहीतवन्तः, सम्पूर्णे सस्यस्य जीवनचक्रस्य समये कृषकाणां साहाय्यं च कुर्वन्ति।
#TECHNOLOGY #Sanskrit #FR
Read more at Youris.com
ऊर्जा-सञ्चयः-पृथिव्याः रक्षणस्य नूतनः मार्गः
स्वच्छ-पुनर्नवीकरणीय-ऊर्जा-परियोजनाः वर्धमानानि सन्ति यतः अस्माकं समाजः वायू-तैलं इत्यादीनां मलिन-प्रदूषणयुक्त-ऊर्जा-रूपात् क्रमेण दूरं गच्छति। अमेरिकादेशस्य राष्ट्रिय-पुनर्नवीकरणीय-ऊर्जा-प्रयोगशालायाः संशोधकाः एकं अत्यन्तं सामान्यं द्रव्यं वालुकं उपयुज्य तत् अपेक्षाकृतं न्यूनमूल्येन दक्षतया च कर्तुं उपायम् अन्विष्टवन्तः। अधिक-सामान्य-ब्याटरी-सञ्चयस्य अपेक्षया तापीय-ऊर्जा-सञ्चयस्य बहूनि लाभानि सन्ति, येन प्रक्रिया अधिकं व्ययसाधकः भवति।
#TECHNOLOGY #Sanskrit #AR
Read more at The Cool Down
सम्भाव्यं टिक्टोक्-निषेधः
हौस् बिल् इत्यस्य कृते सामाजिक-माध्यम-आप् इत्यस्य चीनी-मूल-संस्थायाः बैट्ड्यान्स् इत्यस्य अत्यन्त-लोकप्रिय-आप् इत्यस्य विक्रयणं आवश्यकं भवति अथवा राष्ट्रव्यापि-प्रतिबन्धं सम्मुखीकर्तव्यम्। मूल-सभा-विधेयकं टिक्टोक्-इत्यस्य विक्रयणार्थं 180 दिनानि अददात्, परन्तु नवीनतमं संस्करणं कम्पनी-विशेषाय 270 दिनानि प्रददाति, यदि "महत्त्वपूर्ण-प्रगतिः" अभवत् तर्हि राष्ट्रपतिं अतिरिक्तं 90 दिनानि यावत् समयसीमाम् विस्तारयितुं अनुमन्यते। विवादस्य निराकरणार्थं न्यायालयेषु प्रायः दीर्घः मार्गः भविष्यति।
#TECHNOLOGY #Sanskrit #AT
Read more at The Washington Post
अस्माकं समुदायस्य साहाय्यं करोतु
अस्माकं समुदायस्य साहाय्यं करोतु, कृपया आन्लैन्-सर्वेक्षणं स्वीकृत्य स्थानीयव्यवसायानां साहाय्यं करोतु येन अस्माभिः एतादृशेषु अभूतपूर्व-कालेषु मार्गनिर्देशने साहाय्यं भवति। अस्माकं समुदायस्य उत्तमसेवायाम् अतिरिच्य अन्यस्मिन् कस्यापि प्रयोजनार्थं प्रतिक्रियांः सहभागिताः वा उपयुज्यन्ते वा न भविष्यन्ति। सर्वेक्षणेन समाप्यमानः यः कश्चित् अपि अस्मैः कथनस्य मार्गरूपेण विजयं प्राप्तुं स्पर्धां प्रवेष्टुं शक्नुयात्, & quot; भवतः समयाय धन्यवादाः।
#TECHNOLOGY #Sanskrit #PK
Read more at Salamanca Press
क्षेत्रः-मनोविकृतानुभवस्य निर्माणम्
फिश् इत्ययं स्फियर्-गुरुवासरे चतुर्षु रात्रौ स्वस्य वासस्य आरम्भं चतुर्षु-घण्टाभिः प्रदर्शनेन अकरोत्, यस्मिन् $2.3 बिलियन्-मूल्यस्य क्षेत्रे उन्नत-तन्त्रज्ञानस्य उपयोगेन एकं प्रदर्शनं प्रदत्तम् यत् वाद्यवृन्दस्य अत्यन्तं उत्कट-प्रशंसकाः अपि पूर्वं कदापि न अनुभवन्। वाद्यवृन्दः 160,000-वर्ग-पादस्य 16के-बै-16के एल्. ई. डी. पटलस्य विशिष्ट-दृश्यानि उपयुञ्जते। त्रिविमीय-नील-पट्टिकाः कालान्तरे गच्छन्ति, परिभ्रमन्ति च, ऊर्ध्वतः पतन्तः प्रकाशकिरणाः सङ्गृहीतुं वर्धन्ते च।
#TECHNOLOGY #Sanskrit #LB
Read more at Fox 5 Las Vegas
एन्गाडैन् उच्चविद्यालयः रास् फ़्रीमन् इत्यस्य नामधेयेन विज्ञान-तन्त्रज्ञान-विभागस्य नामकरणं कृतवान्
रास् फ़्रीमन् इत्यस्य मित्राणि, परिवारः च सोमवासरे रात्रौ तस्य स्मृतिं सम्मानयितुं समागच्छन्। फ़्रीमन् इत्यस्य भगिनी जेनेट् फ़्रीमन् इत्येषा अवोचत् यत् विद्यालयेन तस्य नाम्ना विज्ञान-तन्त्रज्ञान-विभागस्य नामकरणं कर्तुं निश्चितं यतः तत् तस्य विशिष्टता आसीत् इति।
#TECHNOLOGY #Sanskrit #SA
Read more at WLUC
मैक्रान् टेक्नालजी स्टाक् 37 प्रतिशतं वर्धितम् अस्ति
मैक्रान् टेक्नालजी (एन्. ए. एस्. डी. ए. क्यू.: एम्. यू.) इत्यस्य शेर्स् सम्प्रति 16 प्रतिशतं न्यूनीभूताः सन्ति यतः ते अस्य मासस्य आरम्भे $<ऐ. डी. 1> इति 52-सप्ताह-उच्चां प्राप्तवन्तः। सिटीग्रूप् सम्प्रति $150 मूल्यलक्ष्येन सह शेर्-विशेषेषु क्रय-मूल्याङ्कनं निरूढवान्। मैक्रान्-संस्थायाः राजस्वः 2024 वर्षस्य वित्तवर्षस्य द्वितीय-त्रैमासिके (फेब्रुवरी 29 दिनाङ्के समाप्तः) प्रतिवर्षं 58 प्रतिशतं वृद्धिम् अवाप्नोत्।
#TECHNOLOGY #Sanskrit #AE
Read more at Yahoo Finance
मानव-पोषकस्य उपरि फेज्-चिकित्सायाः प्रभावान् अवगच्छन्तु
एकः अध्ययनः अनुमानयति यत् 2019 तमे वर्षे वैश्विकमरणानां कृते ब्याक्टिरिया-रोगाणुरोधीप्रतिरोधः उत्तरदायी आसीत् इति। फेज्-चिकित्सा जीवाणुं म्रियमाणानां विषाणूनां उपयोगे आश्रिता अस्ति। फेज्-चिकित्सायां बैक्टीरियोफेज् इत्येतानि विशिष्टेन ब्याक्टिरियल्-रिसेप्टर् इत्यनेन सह बद्धानि भवन्ति। एते घटकाः सङ्गृह्य नूतनाः विषाणुः निर्मीयन्ते, ये जीवाणुकोशिकायाः लैसिङ्ग्-द्वारा निर्गताः भवन्ति। यदा सर्वाः जीवाणवः क्षिप्ताः भवन्ति तदा तेषां गुणनं स्थगयिष्यति।
#TECHNOLOGY #Sanskrit #UA
Read more at Technology Networks
ऐ. आर्. एस्. उद्योगाय बी. पी. ए. कृते आकारं विशिष्टतां च प्रददाति
बहुविध-पुरस्कार-आच्छादन-क्रयण-सन्धेः अधिकतमं मूल्यं पञ्चवर्षपर्यन्तं $512 मिलियन् यावत् भविष्यति। कार्यक्रमे रुचिं धारयन्तः उद्यमाः अन्ये च संस्थाः मे-मासस्य 1 दिनाङ्कपर्यन्तं प्रतिक्रियां दातुं शक्नुवन्ति। ऐ. आर्. एस्. स्वस्य उद्यम-प्रकरण-प्रबन्धन-व्यवस्थां क्लाउड्-आधारित-मञ्चरूपेण वर्णयति यत् अभिकरणस्य दत्तांशसङ्ग्रहणे विश्लेषणे च साहाय्यं कर्तुं स्थापितम् आसीत्।
#TECHNOLOGY #Sanskrit #RU
Read more at Washington Technology