मानव-पोषकस्य उपरि फेज्-चिकित्सायाः प्रभावान् अवगच्छन्तु

मानव-पोषकस्य उपरि फेज्-चिकित्सायाः प्रभावान् अवगच्छन्तु

Technology Networks

एकः अध्ययनः अनुमानयति यत् 2019 तमे वर्षे वैश्विकमरणानां कृते ब्याक्टिरिया-रोगाणुरोधीप्रतिरोधः उत्तरदायी आसीत् इति। फेज्-चिकित्सा जीवाणुं म्रियमाणानां विषाणूनां उपयोगे आश्रिता अस्ति। फेज्-चिकित्सायां बैक्टीरियोफेज् इत्येतानि विशिष्टेन ब्याक्टिरियल्-रिसेप्टर् इत्यनेन सह बद्धानि भवन्ति। एते घटकाः सङ्गृह्य नूतनाः विषाणुः निर्मीयन्ते, ये जीवाणुकोशिकायाः लैसिङ्ग्-द्वारा निर्गताः भवन्ति। यदा सर्वाः जीवाणवः क्षिप्ताः भवन्ति तदा तेषां गुणनं स्थगयिष्यति।

#TECHNOLOGY #Sanskrit #UA
Read more at Technology Networks