प्लाज-टी. सी. ए. टी. प्रक्रियायाः विकासाय अनुज्ञापत्राय च टेक्नीप्-ऎनर्जिस् तथा एनेलोटेक

प्लाज-टी. सी. ए. टी. प्रक्रियायाः विकासाय अनुज्ञापत्राय च टेक्नीप्-ऎनर्जिस् तथा एनेलोटेक

RecyclingPortal

टेक्नीप्-ऎनर्जिस् तथा एनेलोटेक्, ऐ. एन्. सी. इत्येताभ्यां घोषितं यत् ते एनेलोटेक् इत्यस्य "प्लास्-टी. सी. ए. टी". प्रक्रियायाः अधिकं विकासाय, ततः अनुज्ञापत्राय च वैश्विक-संयुक्त-विकास-सन्धौ हस्ताक्षरं कृतवन्तः इति। एषा प्रक्रिया पूर्वानुमेय-अन्तिम-उत्पाद-उत्पादैः सर्वान् प्रमुखान् प्लास्टिकान् पोषयितुं शक्नोति। एषा प्रक्रिया नाफ्था-क्र्याकर्स् इत्यस्मिन् वर्जिन्-मोनोमर्स् इत्यस्य उत्पादनस्य अपेक्षया कार्बन्-डाई-आक्सैड् इत्यस्य उत्सर्जनं 50 प्रतिशतं यावत् न्यूनीकर्तुं शक्नोति।

#TECHNOLOGY #Sanskrit #LV
Read more at RecyclingPortal