बृहत्-प्रौद्योगिकी-विनियमनार्थं प्रारूप-डिजिटल-प्रतियोगिता-विधेयकम

बृहत्-प्रौद्योगिकी-विनियमनार्थं प्रारूप-डिजिटल-प्रतियोगिता-विधेयकम

Moneycontrol

47 संस्थानां, नागरिक-समाज-संस्थानां, व्यक्तिनां च समूहेन कार्पोरेट्-कार्यमन्त्रालयं प्रति पत्रम् अलिखत् यत् डिजिटल्-प्रतियोगिता-विधेयकस्य प्रारूपस्य विषये सूचनाः प्रदातुं पञ्चमासस्य विस्तारः अपेक्षितः इति। सद्यः एव सर्वकारेण प्रस्तावितस्य विधानस्य परामर्शस्य काल-सीमा एप्रिल्-मासस्य 15 दिनाङ्कात् मे-मासस्य 15 दिनाङ्कपर्यन्तं विस्तृता।

#TECHNOLOGY #Sanskrit #IN
Read more at Moneycontrol