अद्यत्वेषु वर्षेषु, फ्याशन्-ब्राण्ड् इत्येते अगमेण्टेड्-रियालिटी (ए. आर्.) उपायैः सदृशैः प्रौद्योगिकीय-वृद्धिभिः सह प्रयोगं कर्तुम् आरभन्त। उपभोक्तृभ्यः वास्तविकवस्त्राणि उपसाधनानि च अनुकृत्य, तन्त्रज्ञानं विक्रेतृभ्यः आकर्षकं भण्डारानुभवं कल्पयन् क्षणेषु ग्राहकेभ्यः वस्तुतः योजयितुं अनुमन्यते। ग्राहक-संलग्नतां वर्धयितुं सर्वाधिकं स्पष्टम् अस्ति-यतः अधुना प्रत्येकं ब्राण्ड्, प्रत्येकं रीटेलर्, ग्राहकस्य अवधानं अन्विष्यति।
#TECHNOLOGY #Sanskrit #GH
Read more at The Business of Fashion