ब्याटरी-टेक्निक्स् इत्यस्य प्रगतिः प्रवर्धमाना अस्ति यतः ई. वी. तथा अन्यानि एलेक्ट्रानिक्-उपकरणानि द्रुत-चार्जिङ्ग्-पवर्-प्याक् इत्यस्य अपेक्षां वर्धयन्ति

ब्याटरी-टेक्निक्स् इत्यस्य प्रगतिः प्रवर्धमाना अस्ति यतः ई. वी. तथा अन्यानि एलेक्ट्रानिक्-उपकरणानि द्रुत-चार्जिङ्ग्-पवर्-प्याक् इत्यस्य अपेक्षां वर्धयन्ति

The Cool Down

ब्याटरि-विज्ञानस्य विषये मेरिल्याण्ड्-राज्यस्य ऐ. ओ. एन्. सञ्चय-व्यवस्था काश्चन नियमान् उल्लङ्घयति इति प्रतीयते। लिथियम्-अयान्-विद्युत्-सञ्चिकासु सामान्यतया आनोड्, क्याथोड्, इलेक्ट्रोलैट् च भवन्ति-ये सर्वे सामान्य-रसायनशास्त्रस्य कार्यार्थम् आवश्यकानि भवन्ति। परन्तु सद्यः एव ऐ. ओ. एन्. वार्ता-प्रकाशनं विशिष्टविन्यास-परिकल्पनेन सह 'अनोड्लेस्' इति रचनां प्रवर्धयति। महती वार्तायाः भागः अस्ति यत् यू. एस्. सैन्येन सह तान्त्रिकस्य नियुक्तेः सूचना अस्ति, यतः सा जीविता आसीत्।

#TECHNOLOGY #Sanskrit #SK
Read more at The Cool Down