ENTERTAINMENT

News in Sanskrit

अनन्यं फन्को पोप्स
मेचागोड्ज़िल्ला एक्सक्लूसिव् पाप् एते द्वौ विशिष्टौ फन्को पाप्स् इत्येतौ एप्रिल् 2024 मध्ये पतति। भवान् फ़ेस्बुक्, ट्विटर्, इन्स्टाग्राम् इत्यत्र एण्टरटेन्मेण्ट् अर्थ् इत्येतं अनुसरणं कर्तुं शक्नोति।
#ENTERTAINMENT #Sanskrit #BW
Read more at The Good Men Project
फ़ेस्बुक् सि. ई. ओ. मार्क् ज़ुकर्बर्ग् विवाहपूर्वस्य त्रिदिवसीये उत्सवेषु भागं ग्रहीतुं जाम्नगर्-नगरं आगच्छति।
मेटा-संस्थायाः सि. ई. ओ. मार्क् ज़ुकर्बर्ग् इत्येषः अनन्त-अम्बानी-राधिका-मर्चण्ट्-इत्येतयोः विवाहपूर्वस्य त्रिदिवसीये उत्सवेषु भागं ग्रहीतुं जाम्-नगरम् आगच्छति। अतिथयः अनन्तस्य विवाहसमारोहे भागं ग्रहीतुं मार्गम् अन्विष्यन्ति। बुधवासरे अम्बानी-परिवारः स्थानीयसमुदायस्य आशीर्वादं प्राप्तुं अन्नसेवायाः आयोजनम् अकरोत्।
#ENTERTAINMENT #Sanskrit #IN
Read more at LatestLY
मध्य-ओहियो-उपत्यकायां कलाः मनोरञ्जनं च
कार्यक्रमाणां सम्पूर्णसूचीः artsbridgeonline.org गुरुवासरे, फेब्रुवरी 29 दिनाङ्के आफ्टर्-स्कूल् मूवी-जी तथा पीजी प्रातः 8.00 वादने-सायं 5:30 वादने @मारियेट्टा पब्लिक् लैब्ररी-5 सेण्ट् मारियेट्टा, OH एडल्ट् ड्रायिङ्ग् इन् द एटिक् 10:30 प्रातः 12:00 अपराह्णे @पार्कर्स्बर्ग् आर्ट् सेण्टर् किड्स् होम्स्कूल् हांग्-औट्-वयः 12 तः अपराह्णे 2 वादने-अपराह्णे 3 वादने @बेल्प्रे पब्लिक् लैब्ररी किड्स् मारियो कार्ट् टूर्नामेण्ट् 4.00 वादने-अपराह्णे 5.00 वादने @द स्टेज् डोर् 224 पुट्नाम् सेण्ट् शुक्रवासरे, मार्च् मासे द्रष्टुं शक्यते।
#ENTERTAINMENT #Sanskrit #IN
Read more at WTAP
ए. एम्. सी. एण्टरटेन्मेण्ट् इत्यस्य सद्यःकृतं स्टाक्-प्रदर्शनं चिन्तायाः केन्द्रबिन्दुः भवति।
ए. एम्. सी. एण्टरटेन्मेण्ट्-संस्थायाः सद्यः एव स्टाक्-प्रदर्शनं निवेशकानां चलच्चित्रप्रेमिकानां च कृते चिन्तायाः केन्द्रबिन्दुः अभवत्। सि. ई. ओ. आदम् आरोन् इत्येषः आगामिवर्षे स्वस्य क्षतिपूर्त्यां महत्त्वपूर्णं न्यूनीकरणं अनुशंसयन् उल्लेखनीयं स्थानं स्वीकृतवान्। ए. एम्. सी. संस्थायाः वर्तमान-वित्तीय-समस्यानां प्रतिक्रियारूपेण एतत् कार्यम् अभवत्, यत् हालीवुड्-प्रहारैः, अत्यधिक-ऋणभारात् च तीव्रीकृतम् अस्ति। ए. एम्. सी. इत्यनेन 2023 तमे वर्षे इक्विटि-विक्रयणद्वारा $865 दशलक्षात् अधिकं धनम् सफलतया सङ्गृहितम्।
#ENTERTAINMENT #Sanskrit #IN
Read more at BNN Breaking
अनचेन्ड्-मनोरञ्जनं अनचेन्ड्-मनोरञ्जनं प्रति पुनः ब्र्याण्ड् भवति।
मिथिक्-एण्टरटेन्मेण्ट् संस्थापकेन मार्क् जेकब्स् इत्यनेन आरब्धा सिटी-स्टेट्-एण्टरटेन्मेण्ट् इति कल्पितक्रीडा-संस्था अन्चैन्ड्-एण्टरटेन्मेण्ट् इति नाम्ना पुनः ब्र्याण्ड् कृतवती। एतत् स्वस्य बृहत्-युद्ध-मल्टिप्लेयर्-क्रीडायाः फ़ैनल्-स्ट्याण्ड्-राग्नरोक्-इत्यस्य प्रक्षेपणार्थं अपि सज्जम् अस्ति। अस्मिन् क्रीडायां 1,000 तः 10,000 यावत् क्रीडकाः एकस्मिन् एव युद्धे युध्यन्ते।
#ENTERTAINMENT #Sanskrit #IN
Read more at VentureBeat
ली जे वूक् इत्यनेन वन्-म्यान्-मेनेजमेण्ट्-कम्पनी इत्यस्य स्थापना कृता।
ली जे वूक् इत्ययं स्वस्य वर्तमान-अभिकरणेन सी-जेस् स्टूडियो इत्यनेन सह स्वस्य विशिष्ट-अनुबन्धस्य नवीकरणस्य स्थाने 'एक-व्यक्ति-कम्पेनी' स्थापयितुं निश्चितवान्, यत् एप्रिल्-मासे समाप्तं भवति। सः स्वयमेव स्थित्वा विविधक्षेत्रेषु स्वस्य उपस्थितिं प्रदर्शयति इति अपेक्ष्यते।
#ENTERTAINMENT #Sanskrit #IN
Read more at allkpop
हीरामण्डी-समीक्षा
भारतस्य स्वातन्त्र्य-आन्दोलनस्य समये लाहोर्-नगरे हीरामण्डी इत्यस्य पृष्ठभूमौ एषा शृङ्खला स्थापिता अस्ति। अभिनेतारूपेण मनीषा कोयिराला, सोनाक्षी सिन्हा, अदितीराव् हैदरी, संजीदा शेख्, शर्मिन् सेगल् च सन्ति। नेट्फ़्लिक्स् इति चलच्चित्रं मर्डर् मुबारक् इति नाम्नः चित्ताकर्षकस्य चलच्चित्रस्य प्रदर्शनार्थं सज्जम् अस्ति।
#ENTERTAINMENT #Sanskrit #IN
Read more at Tellychakkar
कपिल् शर्मा इत्यस्य द ग्रेट् इण्डियन् कपिल् शो इति हास्यकौतुक-कार्यक्रमः अस्ति।
द ग्रेट् इण्डियन् कपिल् शो मार्च् 30 दिनाङ्कात् प्रति शनिवासरे सायं 8 वादने आगच्छति। अस्मिन् नूतने दृश्यचित्रे हास्यकलाविदः कपिल् शर्मः, कृष्ण अभिषेकः, सुनील् ग्रोवर्, कीकू शारदा, राजीव् ठाकूर् च, अभिनेत्रा अर्चना पूरन् सिङ्घ् च दृश्यन्ते।
#ENTERTAINMENT #Sanskrit #IN
Read more at Times Now
दीपिका पदुकोणः रणवीर् सिङ्घ् च गर्भधारणस्य घोषणायाः अनन्तरं प्रथमवारं दृष्टौ।
दीपिका पदुकोणः रणवीर् सिङ्घ् च गर्भधारणस्य घोषणायाः अनन्तरं प्रथमवारं दृश्यन्ते। मुम्बै-विमानस्थानके अभिनेतारौ चित्रिताः, यत्र ते श्वेतवस्त्रधारिणः, परस्परं हस्तं धारयन्तः च आसन्। एकस्मिन् इन्स्टाग्राम्-पोस्टे दम्पती अवदत् यत् सेप्टेम्बर्-मासे शिशुः भवितुम् अर्हति इति।
#ENTERTAINMENT #Sanskrit #IN
Read more at Hindustan Times
इण्डिया-हाबिटाट्-अन्ताराष्ट्रिय-चलच्चित्रमहोत्सवः
हाबिटाट्-अन्ताराष्ट्रिय-चलच्चित्रमहोत्सवः मार्च्-मासस्य 8 दिनाङ्कात् अत्र इण्डिया-हाबिटाट्-सेण्टर् (ऐ. एच्. सि.) इत्यत्र आरभ्यते, यत्र 30 देशानाम् 60 तः अधिकाः चलच्चित्राणि जर्मनी-देशे केन्द्रीकृताः भवन्ति। मार्गरेथ् वोन् ट्राट्टा, विम् वेण्डर्स्, फ्राक् फिन्स्टर्वाल्डर् इत्यादिभिः पुरस्कारविजेतृभिः चलच्चित्रनिर्मातृभिः कृतयः, ऐ. एच्. सी. द्वारा गोथे-इन्स्टिट्यूट्/म्याक्स्-म्यूलर्-भवन्-नवदेहल्याः सहकारेण आयोजिते गाला-लैन्-अप् इत्यस्य भागः अस्ति। अस्मिन् महोत्सवे आस्कर् तथा गोल्डन् ग्लोब् इत्येतयोः श्रृङ्खलाः प्रदर्श्यन्ते।
#ENTERTAINMENT #Sanskrit #IN
Read more at Devdiscourse