इण्डिया-हाबिटाट्-अन्ताराष्ट्रिय-चलच्चित्रमहोत्सवः

इण्डिया-हाबिटाट्-अन्ताराष्ट्रिय-चलच्चित्रमहोत्सवः

Devdiscourse

हाबिटाट्-अन्ताराष्ट्रिय-चलच्चित्रमहोत्सवः मार्च्-मासस्य 8 दिनाङ्कात् अत्र इण्डिया-हाबिटाट्-सेण्टर् (ऐ. एच्. सि.) इत्यत्र आरभ्यते, यत्र 30 देशानाम् 60 तः अधिकाः चलच्चित्राणि जर्मनी-देशे केन्द्रीकृताः भवन्ति। मार्गरेथ् वोन् ट्राट्टा, विम् वेण्डर्स्, फ्राक् फिन्स्टर्वाल्डर् इत्यादिभिः पुरस्कारविजेतृभिः चलच्चित्रनिर्मातृभिः कृतयः, ऐ. एच्. सी. द्वारा गोथे-इन्स्टिट्यूट्/म्याक्स्-म्यूलर्-भवन्-नवदेहल्याः सहकारेण आयोजिते गाला-लैन्-अप् इत्यस्य भागः अस्ति। अस्मिन् महोत्सवे आस्कर् तथा गोल्डन् ग्लोब् इत्येतयोः श्रृङ्खलाः प्रदर्श्यन्ते।

#ENTERTAINMENT #Sanskrit #IN
Read more at Devdiscourse