दीपिका पदुकोणः रणवीर् सिङ्घ् च गर्भधारणस्य घोषणायाः अनन्तरं प्रथमवारं दृष्टौ।

दीपिका पदुकोणः रणवीर् सिङ्घ् च गर्भधारणस्य घोषणायाः अनन्तरं प्रथमवारं दृष्टौ।

Hindustan Times

दीपिका पदुकोणः रणवीर् सिङ्घ् च गर्भधारणस्य घोषणायाः अनन्तरं प्रथमवारं दृश्यन्ते। मुम्बै-विमानस्थानके अभिनेतारौ चित्रिताः, यत्र ते श्वेतवस्त्रधारिणः, परस्परं हस्तं धारयन्तः च आसन्। एकस्मिन् इन्स्टाग्राम्-पोस्टे दम्पती अवदत् यत् सेप्टेम्बर्-मासे शिशुः भवितुम् अर्हति इति।

#ENTERTAINMENT #Sanskrit #IN
Read more at Hindustan Times