मिथिक्-एण्टरटेन्मेण्ट् संस्थापकेन मार्क् जेकब्स् इत्यनेन आरब्धा सिटी-स्टेट्-एण्टरटेन्मेण्ट् इति कल्पितक्रीडा-संस्था अन्चैन्ड्-एण्टरटेन्मेण्ट् इति नाम्ना पुनः ब्र्याण्ड् कृतवती। एतत् स्वस्य बृहत्-युद्ध-मल्टिप्लेयर्-क्रीडायाः फ़ैनल्-स्ट्याण्ड्-राग्नरोक्-इत्यस्य प्रक्षेपणार्थं अपि सज्जम् अस्ति। अस्मिन् क्रीडायां 1,000 तः 10,000 यावत् क्रीडकाः एकस्मिन् एव युद्धे युध्यन्ते।
#ENTERTAINMENT #Sanskrit #IN
Read more at VentureBeat