भारतस्य स्वातन्त्र्य-आन्दोलनस्य समये लाहोर्-नगरे हीरामण्डी इत्यस्य पृष्ठभूमौ एषा शृङ्खला स्थापिता अस्ति। अभिनेतारूपेण मनीषा कोयिराला, सोनाक्षी सिन्हा, अदितीराव् हैदरी, संजीदा शेख्, शर्मिन् सेगल् च सन्ति। नेट्फ़्लिक्स् इति चलच्चित्रं मर्डर् मुबारक् इति नाम्नः चित्ताकर्षकस्य चलच्चित्रस्य प्रदर्शनार्थं सज्जम् अस्ति।
#ENTERTAINMENT #Sanskrit #IN
Read more at Tellychakkar