ALL NEWS

News in Sanskrit

कार्बन्-क्याप्चर्, युटिलैसेशन् अण्ड् स्टोरेज् (सी. सी. यू. एस्.) इति तैल-वायु-उद्योगेष
केवलं कार्बन्-ग्रहणं, उपयोग-सञ्चयः (सी. सी. यू. एस्.) एव तैल-वायु-उद्यमस्य सर्वाणि सी. ओ. 2 उत्सर्जनानि न्यूनीकर्तुं न शक्नोति तथा च क्षेत्रम् शून्यं कर्तुं न शक्नोति। नेट्-ज़ीरो-ट्रान्सिशन्स्-प्रतिवेदनस्य तैल-वायु-उद्योगः जानाति यत् यदि तैलस्य प्राकृतिक-वायु-उपभोगः अविच्छिन्नरूपेण प्रचलति तर्हि 2050 तमवर्षपर्यन्तं उपयोगाय वा भण्डारणाय वा गृहीतः 32 बिलियन्-मेट्रिक्-टन् कार्बन् इत्यस्य 'अकल्पनीयं' आवश्यकता भविष्यति इति। तथापि, ऐ. ई. ए. इतीदं "कतिपयेषु क्षेत्रेषु शुद्ध-शून्य-उत्सर्जनं प्राप्तुं आवश्यक-तन्त्रज्ञानम्" इति अवलम्बते।
#TECHNOLOGY #Sanskrit #TZ
Read more at Spectra
तान्ज़ानिया-देशे 5जि-नवीनतम-मोबैल्-नेट्वर्क्-सेवायाः अर्धवर्षानन्तर
तान्ज़ानिया-कम्युनिकेशन्स्-रेगुलेटरि-अथारिटि (टी. सी. आर्. ए.) इत्येषा दर्शयति यत् 5-जी-व्याप्तिः 2023 डिसेम्बर्-मासे शून्यात् 2024 मार्च्-मासे समाप्तस्य प्रथम-त्रैमासिके अन्ते 13 प्रतिशतं यावत् प्रवर्धिता इति। प्रचालकाः अस्य कार्यस्य प्रशंसाम् अकुर्वन्, देशे उच्च-प्रौद्योगिकी-मोबैल्-दूरभाष-जाल-सेवाः स्वीकर्तुं सकारात्मकां विकासं सूचयति इति उक्तवन्तः।
#TECHNOLOGY #Sanskrit #TZ
Read more at The Citizen
मेटा-संस्थायाः क्यू1 आर्निङ्ग्स् रिपोर्ट् प्रकाशयति यत् तस्य मूलधनं न्यूनातिन्यूनं $5 बिलियन्-परिमाणं न्यूनम् आसीत् इति
मेटा & #x27; इत्यस्य क्यू1 आर्निङ्ग्स् प्रतिवेदनं प्रकटयति यत् तस्य मूलधनं न्यूनातिन्यूनं $5 बिलियन् न्यूनम् आसीत् इति। अधिकसंरचनायाः, वैधानिकव्ययस्य च वृद्धेः कारणानि प्रतिवेदनम् उदलिखत्। प्रतिदिनं प्रदत्ताः अद्यतनानां बृहत्तमानां कथानां इन्-सैड् स्कूप् प्राप्तुं सदस्यतां स्वीकरोतु।
#BUSINESS #Sanskrit #TZ
Read more at Business Insider
इम्प्याक्ट्-बिजनेस्-ब्रेक्फ़ास्ट् इत्यनेन तन्त्रज्ञानस्य, मानव-पूँजी-इत्यस्य च अभेद्यता प्रकाशिता अभवत्
तान्ज़ानिया-देशस्य डिजिटल-अर्थव्यवस्थायाः निर्माणस्य योजना आकर्षिता अस्ति यतः व्यापार-समुदायस्य सदस्याः डिजिटल-अर्थव्यवस्थायाः क्षेत्रे निवेशं वर्धयितुं प्रोत्साहनं नवीनीकृतवन्तः। सर्वकारः, सूचना-सम्प्रेषण-सूचना-तन्त्रज्ञान-मन्त्रालयस्य माध्यमेन, निजीक्षेत्रस्य सर्वे हितधारकेभ्यः आह्वानम् अकरोत् यत् ते अस्य प्रयासस्य समर्थनं कुर्युः यतः तत् पर्यावरणं अनुकूलं कर्तुं प्रयतते।
#BUSINESS #Sanskrit #TZ
Read more at The Citizen
जान्सन्-वर्यस्य कोलम्बिया-विश्वविद्यालयस्य भ्रमणात् तस्य रूढीवादीनां प्रमाणानां वृद्धिः भवति
जान्सन् वर्यः कोलम्बिया-देशस्य राष्ट्रपतिं मिनौचे शफिक् इत्येनं "दुर्बलः अयोग्यः च नेता" इति उक्तवान्, यः रेडियो-साक्षात्कारस्य समये यहूदी-छात्राणां सुरक्षायाः प्रत्याभूतिं कर्तुं न शक्नोति। डेमोक्राट्-मतानुयायिनः अपि सद्यः कालेषु कोलम्बिया-नगरं गत्वा तस्य ज्यूयिश्-छात्राणां समर्थनं कृतवन्तः, यथा न्यू जर्सी-नगरस्य प्रतिनिधिः जोश् गोथीमर्, न्यूयार्क्-नगरस्य डान् गोल्ड्मन्, फ्लोरिडा-राज्यस्य जारेड् मोस्कोविट्ज् च।
#NATION #Sanskrit #TZ
Read more at POLITICO
चोक्टाव्-देशे महिला
चोक्टाव्-राष्ट्रस्य कृते महिलानां भूमिकानां उत्सवः एप्रिल्-मासपर्यन्तं प्रचलति। यास्मीन् देल् रोसारियो इत्येषा अकथयत्, "एप्रिल्-मासेन सह यः मासः सर्वाधिकं संरेखितः भवति सः 'तेक् इह्वशी' (महिलानां मासः) स्यात्, तथा च तत् वसन्त-विषुवस्य अनन्तरं एव आरब्धं स्यात्" इति। स्त्रियः स्वसस्यानां प्राणान् ददति स्म, पुरुषाः मृगयन्तः प्राणान् ग्रहीष्यन्ति स्म।
#NATION #Sanskrit #TZ
Read more at KXII
ऊर्जा-मन्त्रालयः अग्रिम-आयव्ययिकस्य 95 प्रतिशतं भागं विकास-परियोजनानां कृते व्ययति
उपप्रधानमन्त्रिणः ऊर्जामन्त्रिणः च डोटो बिटेको इत्ययं संसदेत 2024/25 इत्यस्य कृते Sh1.88 लक्षकोटिः प्राक्कलनानि उपस्थापितवान्। केषुचित् प्रमुखप्रकल्पेषु जूलियस् न्येरेरे जलविद्युत्प्रकल्पः (जे. एन्. एच्. पी. पी.), नियोजितः एल्. एन्. जी. संयंत्रः, पूर्व-आफ्रिकीय-क्रूड्-आयिल्-पैप्लैन् (ई. ए. सी. ओ. पी.), केन्या, युगाण्डा, जाम्बिया, मलावी इत्यादिषु प्रतिवेशिनां देशेषु प्राकृतिकवायुः प्रेषणं च अन्तर्भवन्ति। अन्येषु प्राथमिकतासु तैल-वायु-अन्वेषणस्य गतिं वर्धयितुं, प्राकृतिकग्यास् इत्यनेन सह उद्योगान् योजयितुं, स्वच्छ-पाककलायाः प्रोत्साहनं च अन्तर्भवति।
#NATION #Sanskrit #TZ
Read more at The Citizen
डिग्निटास् इन्फिनिटा-द न्यूयार्कर्स् डिस्लैक
डिग्निटास् इन्फिनिटा इत्यस्य ग्रन्थे म्याजिस्टीरियल्-शिक्षणस्य 116 अन्तिम-टिप्पण्याः उल्लेखः उद्धृतः अस्ति। द डाग् दट् बर्न्ट् इतीदं तत् स्थलम् अस्ति यस्योपरि चर्च् यौनशोषणम्, गर्भपातं, इच्छामृत्युः, आत्महत्यायाः साहाय्यं, यौनव्यापारं इत्यादीनां दासत्वस्य आधुनिकरूपाणां च निन्दां करोति।
#WORLD #Sanskrit #TZ
Read more at Catholic World Report
विश्व-स्नूकर्-च्याम्पियन्शिप्-पूर्वावलोकनं-जान् हिग्गिन्स् तथा जेमी जोन्स
बुधवासरे सायङ्काले विश्व-स्नूकर्-च्याम्पियन्शिप्-क्रीडायां जेमी जोन्स् इत्यनेन सह सुसङ्गत्याः प्रथम-चरण-स्पर्धायाः सायंकाल-सत्रं जान् हिग्गिन्स् पराजयत। पूर्वं जाक्सन् पेज् इत्यस्य उपरि 8-1 आधिक्येन गर्जनं कुर्वन् रोनी ओ & #x27; सुलिवन् इत्यस्य पूर्ण-आधिपत्यस्य सर्वथा विपरीतं दृढं तथा कदाचित् तीक्ष्णं च सामना आसीत्। जोन्स् अधिकप्रभावपूर्णरूपेण क्रीडायाः आरम्भं कर्तुं न शक्नोति स्म, यतः सः तत्क्षणमेव स्वस्य मुद्रां स्थापयितुं 118 अङ्कस्य विरामं प्रज्ज्वलितवान्।
#WORLD #Sanskrit #TZ
Read more at Eurosport COM
प्लास्टिकप्रदूषणस्य समाप्तिः किमर्थं कठिनः
सर्वेषु ब्राण्ड्-प्ल्यास्टिक्-प्रदूषणस्य 20 प्रतिशतात् अधिकाः भागः द-कोका-कोला-कम्पनी (11 प्रतिशतं), पेप्सिको (5 प्रतिशतं) तथा डानोन् (2 प्रतिशतं) इत्येताभ्यां चतुर्षु ब्राण्ड्-विशेषैः सह सम्बद्धः अस्ति। सैन्स् अड्वान्सस् इति पत्रिकायां प्रकाशितं तथा च विश्वस्य विश्वविद्यालयानां सहयोगेन डलहौसी-विश्वविद्यालयस्य वैज्ञानिकानां नेतृत्वे, पञ्चवर्षीयावधौ 84 देशेषु प्ल्यास्टिक्-प्रदूषणस्य परीक्षणस्य आधारेण एतत् संशोधनम् अस्ति।
#TOP NEWS #Sanskrit #TZ
Read more at CBC.ca