ALL NEWS

News in Sanskrit

डा. एन्थोनी फौसी सदन कोरोनावायरस पैनल में गवाही देंग
एन्थोनी एस्. फौसी इत्ययं राष्ट्रस्य करोनावैरस्-प्रतिक्रियायाः अन्वेषणार्थं सभा-फलकस्य पुरतः साक्ष्यं दातुं नियतः अस्ति। प्रायः 112 वर्षेभ्यः पूर्वं सर्वकारात् निष्कासनात् परं सः प्रथमवारं प्रमुखः सङ्क्रामक-रोग-विशेषज्ञः सार्वजनिकरूपेण काङ्ग्रेस्-पक्षम् सम्मुखीकरोति। जि. ओ. पि.-नेतृत्वे आयोजिते समित्यां काङ्ग्रेस्-मध्ये फौसी-वर्यस्य केचन निरन्तर-विमर्शकाः सन्ति, यथा रिप्स्. मर्जोरी टेलर् ग्रीन् (आर्-ला.)। अपि च रोनी जाक्सन्, यः पुनः पुनः आरोपं कृतवान् यत् महामार्याः आरम्भः दुर्घटनेन अभवत् इति।
#HEALTH #Sanskrit #ZA
Read more at The Washington Post
सी. डी. सी. द्वारा हीट्रिस्क्-साधनं प्रारब्धम्
सी. डी. सी. इत्यनेन एकं हीट्रिस्क्-साधनं प्रारब्धम् यत् कदा तापमानं भवतः स्वास्थ्यस्य हानिं जनयितुं शक्यं स्तरं प्राप्तुं शक्नोति इति भवन्तं सूचयति। स्तरानाम् प्रतिनिधित्वं संख्यया तदनुगुणं वर्णपरिमाणेन च भवति, 0 तः 4 पर्यन्तं, हरिततः म्याजेण्टा पर्यन्तं च। यथा, 0 अथवा हरितस्तरेषु उष्णस्तरेषु अल्पं वा न तु सङ्कटं भवति।
#HEALTH #Sanskrit #ZA
Read more at CBS Boston
लिवर्पूल् इत्यस्य प्रबन्धकः जुर्गॆन् क्लोप् इत्येषः स्वदलस्य प्रदर्शनस्य कृते क्षमायाचनाम् अकरोत्
जुर्गेन् क्लोप् अङ्गीकरोति यत् लिवर्पूल् एवर्टन् इत्यस्य हस्ते एव अक्रीडत् इति। रेड्स् इत्येते क्रीडायां आधिपत्यं कुर्वन्ति स्म, परन्तु स्वसमवायां लाभं प्राप्तुं असफलाः अभवन्। लिवर्पूल्-मध्ये अधुना 13.2% उपाधिं प्राप्तुं सम्भावना अस्ति, प्रति ओप्टा।
#SPORTS #Sanskrit #ZA
Read more at CBS Sports
जिम्बाब्वे मध्ये व्यवसायः जोखिम और अवस
जिम्बाब्वे-देशे परिवर्तनं प्रचलति तथा च देशे व्यापारार्थं अधिकाः संस्थाः आकर्षयितुं लक्ष्यम् अस्ति, परन्तु जिम्बाब्वे-देशे अवसराणां लाभं प्राप्तुं उद्यमानां कृते सङ्कटानि, चुनौतिः च तिष्ठन्ति। दक्षिण-आफ़्रिका-जर्मन्-चेम्बर्-आफ़्-कामर्स्-एण्ड्-इण्डस्ट्री इत्यनेन आयोजिते 'डूयिङ्ग्-बिसिनॆस्-इन्-ज़िम्बाब्वे' इति विषये सूचना-सत्रे जिम्बाब्वे-देशस्य तथा अन्ताराष्ट्रिय-प्रतिनिधिनः केचन मतानि उक्तवन्तः। सः निष्कर्षं कृतवान् यत् सर्वकारः निवेशस्य वातावरणस्य विषये धारणा अवश्यं परिवर्तयेत् तथा च विकासाय निवेशकानां साहाय्यं कर्तुं सज्जः भवेत् इति।
#BUSINESS #Sanskrit #ZA
Read more at The Zimbabwe Mail
डेट्रायिट् ईव्निङ्ग् रिपोर्ट
अमेरिकन्-लुङ्ग्-असोसियेशन्-संस्थायाः बुधवासरे प्रकाशितस्य नूतन-प्रतिवेदनस्य अनुसारं, मेट्रो-डेट्रायिट्-नगरे देशस्य कानिचन निकृष्टतमानि वायु-कण-प्रदूषणानि सन्ति। प्रतिवेदनम् अस्य प्रदेशस्य प्रदूषणस्य वर्षपर्यन्तम् सामान्यस्तरस्य कृते राष्ट्रस्य 13 तमं निकृष्टतमं स्थानम् अददात्, तथा डेट्रायिट्-क्षेत्र-मण्डलानि ओज़ोन् इत्यस्य कृते तथा च अल्पकालिकस्य दीर्घकालीनस्य च कणप्रदूषणस्य कृते श्रेणीसु विफलाः अभवन्।
#NATION #Sanskrit #ZA
Read more at WDET
बाम्बार्डियर्-नूतनं चिह्नम् संस्थायाः प्यूर्-प्ले-व्यावसायिक-उड्डयनं प्रति सफलपरिवर्तनस्य उत्सवम् आचरति
बाम्बार्डियर् इत्ययं स्वस्य सुगम-उड्डयन-व्यापार-जेट्-पोर्टफ़ोलियो इत्यस्य स्तम्भेषु व्यावसायिक-विमानयान-निर्माणक्षेत्रे विश्वनेतृरूपेण स्वयं प्रतिष्ठापितवान् अस्ति। नूतनं ब्राण्ड्-परिचयः बाम्बार्डियर्स् इत्यस्य उत्साहपूर्णानां प्रतिभासम्पन्नानां च दलानां सफलतां प्रतिबिम्बयति, ये उच्चतमं प्रदर्शनं कुर्वतां जेट्-विमानानां, विश्व-स्तरीय-सेवायाः च प्रदाने मानदण्डं निर्धारयन्ति।
#WORLD #Sanskrit #ZA
Read more at Bombardier
ए. एच्. सि. जे. स्वास्थ्य-पत्रकारिता-अध्येतार
अस्मिन् वर्षे, 95 तः अधिकाः सहभागिनः न्यूयार्क्-नगरे जूनमासस्य 7 तः 9 दिनाङ्कयोः स्वास्थ्य-पत्रकारिता-2024 सम्मेलने भागं ग्रहीतुं पञ्जीकरणं, यात्रा-समर्थनं, आवासं च प्राप्नुयुः। परोपकारि-समर्थनेन ए. एच्. सी. जे., सम्पूर्णे देशे वार्षिकसम्मेलने भागं ग्रहीतुं पत्रकाराणां साहाय्यं कर्तुं शक्नोति। प्रथमवारं, स्थान-आधारित-अध्येतावृत्तिद्वयेन सम्मेलन-समर्थनम् अतिरिच्य समूहानुभवः प्रदीयते, येन निरन्तर-प्रशिक्षणं समुदाय-निर्माणं च समर्थ्यते।
#HEALTH #Sanskrit #SG
Read more at Association of Health Care Journalists
क्यूरियोसिटी-द सेकेण्ड सोल
भूविज्ञान-खनिजविज्ञान-विषय-समूहः (जी. ई. ओ.) योजनायाः 'लक्ष्यरहितस्य' भागस्य कृते अस्माकं अवलोकनं रक्षितुं शक्नोति। वस्तूनां धूलि-पार्श्वे, क्रेटर्-रिम् प्रति अन्यः टाउ अपि च दृष्टि-रेखा स्कैन् अस्ति।
#SCIENCE #Sanskrit #SG
Read more at Science@NASA
हाशिकोर्प्-ऐ. बि. एम्. संस्थायाः वर्षस्य तृतीयः, 2023 तमात् वर्षात् 13 तमः च
हाशिकार्फ्-व्यवहारः ऐ. बी. एम्. इत्यस्य वर्षस्य तृतीयः, 2023 तमात् वर्षात् 13 तमः च भविष्यति। कम्पनी-विशेषस्य 2018 तमवर्षस्य $34 बिलियन् कृते रेड्-ह्याट् इत्यस्य अधिग्रहणं, ऋणसहितं, अद्यावधि तस्य बृहत्तमं क्रयणम् अस्ति।
#TECHNOLOGY #Sanskrit #SG
Read more at Network World
2024 तमस्य वर्षस्य प्रथम-त्रैमासिके प्रौद्योगिकी-अर्जनानि संरेखितानि करोतु
प्रतिशेयर् आर्निङ्ग्स् (ई. पी. एस्.)-$1.39 अभिलेखितम्, प्राक्कलितस्य $1.97 तः न्यूनम्। क्लीर् अलिग्नर् सेग्मन्ट्-$817.3M इत्यस्य राजस्वः, प्रतिवर्षं 3.5% वृद्धिः भवति, यस्य परिमाणं 2.4% तः 605.1 सहस्र-प्रकरणानि यावत् वर्धते। इमेजिङ्ग् सिस्टम्स् तथा च सी. ए. डी./सी. ए. एम्. सेवाः राजस्वः <ऐ. डी. 2> प्रतिवर्षं $<ऐ. डी. 1> यावत् अवर्धत। कम्पेनी-विशेषस्य कुल-राजस्वः $997.4 दशलक्षः इति सूचितः, येन प्रतिवर्षं 5.8% वृद्धिः अभवत्।
#TECHNOLOGY #Sanskrit #SG
Read more at Yahoo Finance