ALL NEWS

News in Sanskrit

लघु एवं मध्यम उद्यमों के बीच साइबर सुरक्षा जोखिम जागरूकत
अस्मिन् वर्षे लघु-मध्यम-उद्यमानां मध्ये सैबर्-सुरक्षायाः सङ्कट-जागृतिः अधोगती अभवत्, केचन रक्षणं विना एव कार्यं कुर्वन्ति स्म। 19 प्रतिशतं व्यवसायाः अवदन् यत् तेभ्यः सैबर्-सुरक्षायाः सङ्कटात् किमपि रक्षणं नास्ति इति, यत् गतवर्षे 9 प्रतिशतम् आसीत्। उत्तरदातारः माल्वेर् इत्येतं प्रमुखं सैबर्-सुरक्षा-सङ्कटम् इति उदलिखन्, तदनन्तरं दत्तांश-भंगः, फिशिङ्ग्, स्मिशिङ्ग् च अभवत्।
#BUSINESS #Sanskrit #SG
Read more at Singapore Business Review
सिङ्गापुरस्य खाद्यद्रव्याणां च व्यापाराः-सिङ्गापुर्-देशस्य खाद्यद्रव्याणां च व्यापाराः विदेशेषु विस्तारयितुं योजिताः सन्ति
2020 तमात् वर्षात् आरभ्य खाद्य-निर्यातः प्रतिवर्षं 11 प्रतिशतात् अधिकेन वर्धितः अस्ति। ते विश्वे 120 तः अधिकेषु विपणेषु दृश्यन्ते इति लो येन् लिङ्ग् अवदत्। सिङ्गापुर्-देशस्य अद्वितीया खाद्यसंस्कृतेः, विस्तृतस्य मुक्तव्यापारसमन्वयजालस्य च कारणात्, एफ़्. एण्ड्. बी. संस्थाः अन्ताराष्ट्रियविपण्यां प्रवेष्टुं समर्थाः सन्ति।
#BUSINESS #Sanskrit #SG
Read more at The Star Online
सर्विस् नौ इत्यनेन विपण्य-अपेक्षायाः अपेक्षया द्वितीय-त्रैमासिके सदस्यता-राजस्वस्य पूर्वानुमानं कृतम् अस्ति
सर्विस् नौ इत्येषा विपण्य-अपेक्षायाः अपेक्षया द्वितीय-त्रैमासिके सदस्यता-राजस्वस्य पूर्वानुमानं करोति। एल्. एस्. ई. जी. दत्तांशस्य अनुसारं, द्वितीय त्रैमासिके $2.525 बिलियन् तः $2.530 बिलियन् पर्यन्तं सदस्यता-राजस्वं अपेक्षितम् अस्ति, यत् $2.54 बिलियन् इत्यस्य अनुमानात् न्यूनम् अस्ति। एषा संस्था स्वस्य उत्पादेषु जीन्-ए-ऐ इति तन्त्रज्ञानानि उपयोक्तुम् आरभते।
#BUSINESS #Sanskrit #SG
Read more at CNA
मियुचिया प्राडा तथा मियु मियु च लिस्ट्-सूचकाङ्कस्य शीर्षस्थाने सन्ति
हैपबीस्ट् इत्यनेन बुधवासरे सूचितं यत्, मियु मियु इतीदं वर्षस्य प्रथम-त्रैमासिके ग्रहस्य अत्युत्तमं ब्राण्ड् आसीत् इति। तथा प्राडा नं मध्ये आगतवती। 2 स्थानम्, 2023 तमस्य वर्षस्य अन्ते सर्वोच्चपदवीं गृहं स्वीकृत्य। पुरुषेषु विशेषतः लिस्ट् इत्यत्र अन्वेषणानि 88 प्रतिशतं वर्धितानि आसन्।
#WORLD #Sanskrit #SG
Read more at Robb Report
रेस् अक्रास् द वर्ल्ड् इति प्रथमं युग्मं निष्कासयत्
रेस् अक्रास् द वर्ल्ड् इत्येषा दक्षिणकोरियातः कम्बोडिया-देशं प्रति वियट्नाम्-देशमार्गेण जातायाः स्पर्धायाः अनन्तरं अस्य सप्ताहस्य श्रृङ्खलायाः प्रथमयोडकं निष्कासयत्। नोम् पेन्ह्-नगरस्य कम्बोडियन्-चेकपोइण्ट्-द्वारा यः अन्तिमस्थानं प्राप्नुयात् सः गृहं प्रेषयिष्यति इति प्रतियोगिभ्यः अवदत्। शारोन्, ब्रैडी इत्येतयोः मन्दतरयोः युग्मयोः, स्टीफन्, विव् इत्येतयोः च मध्ये निकट-स्पर्धायाः अनन्तरं, माता पुत्री च निष्कासिताः अभवन्।
#WORLD #Sanskrit #SG
Read more at Yahoo News UK
सिङ्गापुर-विमानसेवाः विश्वस्य सर्वोत्तमा विमानसेवा अस्ति
सिङ्गापुर-विमानसेवा सम्प्रति विश्वस्य सर्वोत्तम-विमानसेवा इति उपाधिं धारयति। स्कैट्राक्स् इत्यनेन पुरस्कारदानस्य आरम्भात् 23 वर्षेषु एतत् पञ्चमं अवसरम् आसीत् यदा एस्. ऐ. ए. प्रथमस्थाने आसीत्। कतार्-देशस्य प्रमुख-वाहक-संस्था 2023 तमे वर्षे द्वितीयस्थाने आसीत्, यत्र ए. एन्. ए., एमिरेट्स्, जपान्-एर्लैन्स् च क्रमशः तृतीयतः पञ्चमं स्थानम् अवाप्नोत्।
#WORLD #Sanskrit #SG
Read more at The Independent
चिकित्साविषयक-पर्यावरणे निरन्तरः यू. वी.-सी. प्रकाशः
CC0 सार्वजनिकक्षेत्रविशेषज्ञाः फार्-यू. वी. सी. इति नूतनप्रकारस्य पराबैंगनी-प्रकाशस्य विषये कार्यं कुर्वन्तः सन्ति, यत् सार्वजनिकस्थानेषु कोविड्-19, क्षयरोगः इत्यादीनां रोगाणां वायुमार्गेण संक्रमणं न्यूनीकर्तुं अत्यन्तप्रभावकं भवितुम् अर्हति। निरन्तर-वैश्विकमहामारी-प्रकोपे, कीटाणुनाशकानि पूर्वकालात् अधिकानि महत्त्वपूर्णानि सन्ति। यूरोप्-सङ्घे तथा यूरोप्-आर्थिकक्षेत्रे (ई. यू./ई. ई. ए.) प्रतिवर्षं 35 लक्षतः अधिकाः स्वास्थ्य-सेवा-सम्बद्धाः सङ्क्रमणानि भवन्ति।
#HEALTH #Sanskrit #PH
Read more at Medical Xpress
किम् पेट्रास् इत्येषा अस्मिन् ग्रीष्मकाले उत्सवेषु प्रदर्शनं न करिष्यति इति घोषयति
किम् पेट्रास् इत्येषा बुधवासरे अघोषयत् यत् सा अस्मिन् ग्रीष्मकाले अनिर्दिष्ट-स्वास्थ्य-चिन्तायाः कारणात् स्वस्य आगामिनि उत्सव-प्रदर्शनानि निरस्तवती इति। पाप्-स्टार् सामाजिक-माध्यमेषु अलिखत् यत्, "अहं भवन्तं अत्यन्तं प्रीयामि अपि च अहं भवन्तं समीचीनं करिष्यामि तथा च पूर्वं अपेक्षया शीघ्रमेव उत्तमं पुनरागमनं करिष्यामि" इति।
#HEALTH #Sanskrit #PH
Read more at Rolling Stone
31 मार्च 2024 दिनाङ्के समाप्यमानस्य त्रैमासिकस्य कृते कम्पेनी-विशेषस्य परिणामाः (प्रेस्-विज्ञप्ति
कम्यूनिटी-हेल्त्-सिस्टम्स्, ऐ. एन्. सि. (एन्. वै. एस्. ई.: सि. वै. एच्.) इत्यनेन 2023 तमवर्षस्य समानकालस्य तुलनया 31 मार्च् 2024 दिनाङ्के समाप्तानां मासत्रयानाम् वित्तीय-परिचालन-परिणामानां घोषणा कृता। कम्पनी मन्यन्ते यत् समायोजितः ई. बी. ऐ. टी. डी. ए. निवेशकेभ्यः उपयोगीसूचनाः प्रददाति, तथा च समायोजन-दिनाङ्कस्य समन्वयाय च। एषा पत्रिका-विज्ञप्ति कम्पेनी-विशेषस्य ऐतिहासिक-परिचालन-निष्पादनस्य, वर्तमान-प्रवृत्तेः, कम्पनी-विशेषस्य मतेन युक्तियुक्तानां अन्य-अनुमानानां च आधारेण अस्ति। एते कारकाणि स्वाभाविकतया महत्त्वपूर्ण-आर्थिक-तथा
#HEALTH #Sanskrit #MY
Read more at Yahoo Finance
टिक्टोक्-मध्ये स्वास्थ्य-सूचना-एकः सामाजिक-माध्यम-गुणवत्ता-समीक्ष
अद्यतनस्य डिजिटल्-युगे टिक्टोक् इत्यादीनि सामाजिक-माध्यम-मञ्चाः अस्माकं जीवनस्य अभिन्नभागाः अभवन्। केषाञ्चन प्रतिवेदनानां अनुसारं, बहवः युवकाः उत्तरान् अन्विष्य गूगल् इत्यादीनां पारम्परिक-सर्च्-एन्जिन्स् इत्यस्य स्थाने सामाजिक-माध्यमम् अपि उपयोक्तुम् इच्छन्ति। ये जनाः स्वास्थ्य-विषये चिन्तां पङ्क्तिं कुर्वन्ति तेषां कृते परस्परं ज्ञातुं महत् कार्यं भवितुम् अर्हति, अन्यः यः कश्चित् स्वास्थ्य-सम्बद्ध-विषयवस्तु पश्यति सः अपि दुष्प्रचारं प्राप्तुं शक्नोति।
#HEALTH #Sanskrit #MY
Read more at Medical Xpress