ALL NEWS

News in Sanskrit

प्ल्यास्टिक्-मुक्तं करोतु
शोधेन वैश्विक-ब्राण्ड्-प्ल्यास्टिक्-प्रदूषणे योगदानं ददत्यः शीर्षाः 56 बहुराष्ट्रीय-संस्थाः अभिधीयन्ते। प्ल्यास्टिक्-उत्पादने प्रत्येकस्य 1 प्रतिशतस्य वृद्धेः कारणात् पर्यावरणे प्ल्यास्टिक्-प्रदूषणस्य 1 प्रतिशतस्य वृद्धिः भवति। प्लास्टिकस्य उत्पादनस्य प्रदूषणस्य च वैश्विक-सम्बन्धस्य प्रथमः दृढपरिमाणीकरणम्-अध्ययनम्।
#SCIENCE #Sanskrit #MY
Read more at EurekAlert
वेलोसिराप्टर्स्-एकः नूतनः मेगारेप्टर
चलच्चित्रप्रेक्षकाणां कृते परिचितानि क्षौर-पादयुक्तानि वधयन्त्राणि तेषां वैज्ञानिक-प्रतिरूपाणां अपेक्षया बहु दूरे सन्ति। वास्तविकजीवने, वेलोसिराप्टर्स् इत्येते ल्याब्राडोर्-रिट्रीवर्-आकारस्य शीर्षस्थाने आसन्, तथा च चलच्चित्र-श्रृङ्खलायां चित्रितानां मानव-आकार-मृगाणां अपेक्षया अतीव लघवः आसन्। परन्तु केचन राप्टर्-क्रीडकाः भव्यान् आकारान् प्राप्तवन्तः।
#SCIENCE #Sanskrit #MY
Read more at The New York Times
क्रीडा-बैटिङ्ग्-द ब्याक्लेश् अत्र अस्ति
अल्पपरिचितः एन्. बी. ए. क्रीडालुः जोण्टे पोर्टर् इत्यस्मै क्रीडासु सट्टेबाजी कृते आजीवनं प्रतिबन्धः दत्तः अस्ति। अग्रे पठनीयम्-- एन्. बी. ए. क्रीडालुः क्रीडासु बेटिं कर्तुं आजीवनं प्रतिषिद्धः-अमेरिका-देशः क्रीडा-जूदायां विशालं बेटिं कृतवान्। पृष्ठभागः अत्र अस्ति। अग्रे श्रवणम्-कथं एकः मनोचिकित्सकः जूदं एप्स्-मध्ये $400,000 नष्टवान्-डिस्नी जूदं कर्तुं प्रवृत्तः भवति।
#SPORTS #Sanskrit #MY
Read more at Reply All | Gimlet
जियोसिनेमा संस्थया नूतनं मासिक-सदस्यता-योजना आरब्धा
जियोसिनेमा इत्यनेन बुधवासरे नूतनं मासिक-सदस्यता-योजना प्रवर्तिता, यस्य न्यूनतम-स्तरस्य मूल्यं केवलं 35 सेण्ट्स् आसीत्। एषा सेवा-एशिया-महाद्वीपस्य धनिकतमस्य मुकेश-अम्बानी इत्यस्य समर्थनेन-मासिक-स्तरद्वयं प्रावर्तयत्-भारतीय-रूप्यकाणि 89 ($1), यत्र चतुर्णां युगपत्-पटल-प्रवेशस्य समर्थनं भवति, तथा च 29 रूप्यकाणि, एक-पटल-प्रवेशस्य च। युगपत् दृश्यम् अतिरिच्य, द्वयोः स्तरयोः।
#ENTERTAINMENT #Sanskrit #MY
Read more at TechCrunch
डेविड् बेक्ह्याम् इत्यस्य 50 तमस्य जन्मदिनस्य उत्सवः अस्ति
विक्टोरिया बेक्ह्याम् इत्येषा सप्ताहान्ते स्वस्य 50 तमं जन्मदिनं अनेकैः ए-लिस्ट्-ख्यातिवर्यैः उपस्थिते विलासितापूर्ण-उत्सवेन आचर्यत्। लण्डन्-नगरस्य ओस्वाल्ड्-नामकस्य निजी-क्लब्-मध्ये अयं कार्यक्रमः आयोजितः आसीत्, यस्य मूल्यं £250,000 (प्रायः $312,000) यावत् अस्ति इति ब्रिटिश्-ट्याब्लाय्ड् द सन् इत्यस्य मतेन, वि. ऐ. पि.-विशेष-सदस्यानां क्लब्-मध्ये वीडियो-अभिलेखनं छायाचित्रग्रहणम् च निषिद्धम् अस्ति।
#ENTERTAINMENT #Sanskrit #MY
Read more at AS USA
विविध-मनोरञ्जन-विपणन-शिखरसम्मेलन
वैरायटी-एण्टरटेन्मेण्ट्-मार्केटिङ्ग्-समिट् शीर्ष-उद्योग-विपणकानां रणनीतिं प्रकाशयिष्यति। एषः कार्यक्रमः एप्रिल्-मासस्य 24 दिनाङ्के लास्-एञ्जलीस्-नगरे भविष्यति। डिस्नी-एण्टरटेन्मेण्ट्-दूरदर्शनस्य विपणन-अध्यक्षः शानोन् रेयान् वरायटी इत्यस्य उद्घाटन-एण्टरटेन्मेण्ट्-मार्केटिङ्ग्-ऐकान्-पुरस्कारं प्राप्स्यति।
#ENTERTAINMENT #Sanskrit #MY
Read more at Variety
अद्य आपल्-श्रृङ्खलायां-व्यवसायाय निर्मितम
& #x27; मेड् फ़ार् बिजनेस् इति शीर्षकयुक्ता नूतनशृङ्खला लघुव्यापार-स्वामिनां नेतृत्वे भविष्यति, अपि च आपल्-उत्पादान् अपि च आपल्-बिजनेस्-कनेक्ट्, आपल्-बिजनेस्-एस्सेन्शियल्स्, ट्याप्-टु-पे आन् ऐफ़ोन् इत्यादीनां सेवां च प्रकाशयिष्यति। अद्यत्वे आपल्-सत्रेषु ऐतिहासिकरूपेण व्यक्तिगत-उपयोक्तृषु, अपि च ते स्वस्याः आपल्-उत्पादानाम् अधिकतमं लाभं कथं प्राप्तुं शक्नुवन्ति इति विषये केन्द्रीकृताः सन्ति। अमेरिका-देशे राष्ट्रिय-लघु-व्यापार-सप्ताहस्य समये एषा शृङ्खला आरभ्यते।
#BUSINESS #Sanskrit #MY
Read more at iMore
आपल् संस्थया "मेड् फ़ार् बिजनेस्" इत्यस्य आरम्भः कृतः
अद्य आपल्-संस्थायां शिकागो, मियामी, न्यूयार्क्, सान् फ़्रांसिस्को, वाशिङ्ग्टन्, डी. सी. इत्येतेषु नगरेषु सम्पूर्णे मे-मासे षट् "मेड् फ़ार् ब्युसिनॆस्" सत्राणि प्रदास्यन्ति। आपल्-संस्थायाः उत्पादाः सेवाः च तेषां व्यवसायस्य सफलतां कथं प्रवर्धमानवन्तः इति सत्राणि प्रकाशयन्ति। तेषु व्यवसायेषु अन्यतमः अस्ति मोजेरिया इति बधिर-स्वामित्वयुक्तः पिज़्ज़ेरिया, यः ग्राहकेभ्यः बधिरसंस्कृतेः उष्मः, स्मरणीयः, दृश्य-मनोहारीः च अनुभवः प्रदातुं लक्ष्येन स्थापितः अस्ति।
#BUSINESS #Sanskrit #MY
Read more at Apple
गेम्स्इण्डस्ट्री संस्थायाः सि. ई. ओ. लार्स् विङ्ग्फोर्स् इत्यनेन सह साक्षात्कारः
अस्मोडी एम्ब्रेसर् इत्यस्य $1.5 बिलियन् ऋणस्य €900 मिलियन् (अथवा $962.8 मिलियन्) स्वीकरोति। एकदशकाधिकं यावत् स्वकीय-इक्विटि-स्वामित्वे कम्पेनी-विशेषस्य महती लाभप्राप्तिः अभवत्। विङ्ग्-फ़ोर्स् इत्येषा वदति यत् कम्पेनी-विशेषस्य कृते दातुं 'अधिकं नास्ति' इति।
#BUSINESS #Sanskrit #MY
Read more at Game Developer
क्यू. एस्. अन्ताराष्ट्रिय-छात्र-सर्वेक्षणम्-2023 तमे वर्षे वैश्विक-वाणिज्य-विद्यालयस्य प्रवृत्तय
क्यू. एस्. संस्थया अद्यावधि उन्नत-व्यापार-अध्ययने (स्नातक-प्रबन्धन-शिक्षा, अथवा जी. एम्. ई.) रुचिं धारयतां अन्ताराष्ट्रिय-छात्राणां अभिप्रेरणानां प्राधान्यानां च विस्तृततमं सर्वेक्षणं कृतम्। क्यू. एस्. अन्ताराष्ट्रिय-छात्र-सर्वेक्षणम् 2023 इत्यस्मिन् 160 राष्ट्रानां प्रतिनिधित्वं कुर्वन्तः 11,000 तः अधिकाः छात्राः प्रत्युत्तरं दत्तवन्तः, येन 28,000 प्रतिक्रियानां कुलत्रैवार्षिक-सर्वेक्षण-प्रतिदर्शः प्राप्तः। अधिकांशाः छात्राः एशिया-प्रशान्तप्रदेशात् (48 प्रतिशतं) अथवा मध्यपूर्व-आफ्रिका-देशात् (44 प्रतिशतं) आसन्, शेषाः यूरोप्, ल्याटिन्-अमेरिका, उत्तर-अमेरिका-देशयोः आसन्। प्रतिस्पर्धात्मकलाभस्य दृष्ट्या, केनडादेशस्य ब्राण्ड् अस्ति।
#BUSINESS #Sanskrit #MY
Read more at ICEF Monitor