ALL NEWS

News in Sanskrit

आपल् संस्थया "मेड् फ़ार् बिजनेस्" इत्यस्य आरम्भः कृतः
अद्य आपल्-संस्थायां शिकागो, मियामी, न्यूयार्क्, सान् फ़्रांसिस्को, वाशिङ्ग्टन्, डी. सी. इत्येतेषु नगरेषु सम्पूर्णे मे-मासे षट् "मेड् फ़ार् ब्युसिनॆस्" सत्राणि प्रदास्यन्ति। आपल्-संस्थायाः उत्पादाः सेवाः च तेषां व्यवसायस्य सफलतां कथं प्रवर्धमानवन्तः इति सत्राणि प्रकाशयन्ति। तेषु व्यवसायेषु अन्यतमः अस्ति मोजेरिया इति बधिर-स्वामित्वयुक्तः पिज़्ज़ेरिया, यः ग्राहकेभ्यः बधिरसंस्कृतेः उष्मः, स्मरणीयः, दृश्य-मनोहारीः च अनुभवः प्रदातुं लक्ष्येन स्थापितः अस्ति।
#WORLD #Sanskrit #MY
Read more at Apple
पार्किन्सन्स् रोगस्य कृते नृत्यम्
पार्किन्सन्स्-रोगः एकः प्रगतिशीलः विकारः अस्ति यः अनियन्त्रित-चलनानि जनयति। परन्तु चिकित्सकाः कथयन्ति यत् नृत्येन अन्यैः व्यायामैः च साहाय्यं भवेत् इति। कार्यक्रमः डान्स् फ़ार् पी. डी. इति राष्ट्रियकार्यक्रमस्य प्रतिरूपे निर्मितः अस्ति।
#HEALTH #Sanskrit #LV
Read more at WCAX
यू. एन्. डी. मध्ये ऐ-कार्प्स् कार्यक्रमः प्रथमम् जन्मदिनम् आचरति
ऐ-कार्प्स्-प्रशिक्षणं पञ्चसप्ताहाः यावत् प्रचलति, येन प्रतिभागिनः उपायस्य विपणि-सम्भावनायाः मूल्याङ्कने साहाय्यं कर्तुं मिश्र-पद्धतिः प्रदत्ता भवति। एषः कार्यक्रमः यू. एन्. डी. छात्राणां, अध्यापकेभ्यः, पोस्ट्डाक्टोरल्-संशोधकेभ्यः च उपलभ्यते। एषः राष्ट्रिय-मान्यतां प्राप्तः कार्यक्रमः अस्ति यः निरन्तर-शिक्षणस्य अनुकूलनस्य च प्रगतिं करोति, नित्य-परिवर्त्यमान-नवान्वेषण-अर्थव्यवस्थायाः आवश्यकगुणान् च।
#SCIENCE #Sanskrit #LV
Read more at UND Blogs and E-Newsletters
यूमास् डार्ट्मौथ् इत्यनेन नूतनं अपतटीय-वायु-स्नातक-प्रमाणपत्र-कार्यक्रमस्य निर्माणार्थं $297,220 अनुदानं प्राप्तम्
यूमास् डार्ट्मौथ् इत्यस्य स्कूल् फ़ार् मरीन् सैन्स् अण्ड् टेक्नालजी संस्थया नूतनं समुद्रतट-वायु-स्नातक-प्रमाणपत्र-कार्यक्रमस्य निर्माणार्थं अनुदानं प्राप्तम् अस्ति, समुद्रतट-वायु-निरीक्षणस्य, प्रतिरूपणस्य, प्रबन्धनस्य च नूतनः कार्यक्रमः 2025 तमवर्षस्य वसन्तकाले छात्राणां नामाङ्कनं आरभते। अनुदानं अल्प-आय-अल्प-प्रतिनिधित्व-समुदायानां छात्राणां कृते छात्रवृत्तिम् अपि निधिं दातुम् अर्हति। अस्मिन् ग्रीष्मकाले अयं पुरस्कारः एतेषु अनेकेभ्यः इन्टर्न्शिप्-प्रशिक्षणार्थं समर्थनं करिष्यति।
#SCIENCE #Sanskrit #LV
Read more at UMass Dartmouth
आवार-समाधिस्थलानां आनुवंशिकविश्लेषणम्
वर्तमानस्य हङ्गेरी-देशस्य चतुर्णां अवार्-श्मशानेषु शतशः अस्थिपंजराः प्राप्ताः। तेषाम् परिणामानाम् आधारेण, दलः 298 जनान् अभिज्ञातवान् ये जैविकदृष्ट्या निकटतया सम्बद्धाः आसन्, अपि च ते प्रायः त्रिषु शताब्देषु कुलवृक्षाणां मानचित्रणं कृतवन्तः। षष्ठशताब्द्याः मध्यभागात् आरभ्य कार्पाथियन्-तटप्रदेशे अवार्-जनाः निवसन्ति स्म।
#SCIENCE #Sanskrit #LV
Read more at Livescience.com
मार्था 'स् विन्यार्ड् है स्कूल् जिम्नास्टिक्स्-7 मध्ये 1 जिम्नास्ट्स
एप्रिल्-मासस्य 6 दिनाङ्के, ऐलण्ड्-जिम्नास्टिक्स् इत्येषा महामार्याः प्राक् प्रथमवारं इन्-हौस्-मीट् आयोजयत्, यत्र 6 तः 14 वयसः प्रायः 25 बालिकाः ब्यालेन्स्-बीम्, बार्स्, वाल्ट्, फ्लोर् इत्येतेषु स्वकौशलस्य प्रदर्शनं कृतवन्तः। बालिकाः वयसः अनुभवस्य च आधारेण त्रिषु दलेषु सङ्घटिताः आसन्। रौबी रस्सेल्, किन्स्ले टार्टर्, मरिया एड्वार्डो जेवियर् इत्येताभिः प्रतिनिधित्वं प्राप्तं कांस्य-बी-दलम् (आयुः 9-12) प्रथमस्थानं प्राप्नोत्, आहत्य 99.25 अङ्कैः सह।
#SPORTS #Sanskrit #LV
Read more at Martha's Vineyard Times
नार्थ् केरोलिना मध्ये नूतनाः उपयोक्तृभ्यः सर्वोत्तमानि बेटस् सन्ति
अस्मिन् समये तार्-हील्-राज्ये सर्वे प्रमुखाः आन्लैन्-क्रीडा-पुस्तकानि सक्रियानि सन्ति, तथा च प्रत्येकम् नूतन-उपयोक्तृभ्यः उत्तमं स्वागत-प्रस्तावं प्रवर्तयति। उत्तर-केरोलिना-राज्ये नूतनाः उपयोक्तृभ्यः सर्वोत्तमानां सट्टेबाजी-प्रचाराणां रूपरेखा अधः अस्ति। फ्यान् ड्यूयल् द फ्यानाटिक्स् एन्. सी. प्रोमोकोड् इत्यनेन नूतनाः ग्राहकाः बोनस्-बेटस्-मध्ये $200 सुनिश्चितं प्राप्तुं $5 अङ्कितुम् अर्हन्ति। आरम्भार्थं अत्र क्लिक् कुर्वन्तु। बेट्-एम्. जी. एम्. नार्थ्-केरोलिना-बेटर्स् इत्येते मानक-स्वागत-प्रस्तावं प्राप्तुं शक्नुवन्ति।
#SPORTS #Sanskrit #LV
Read more at New York Post
डब्ल्यू. एल्. बि. टि. वार्ताः-जे-ज़्, एम्. डि. ओ. सि. कृते एकं बाक्सिङ्ग्-रिङ्ग् दानरूपेण दत्तवान्
शान् "जे-ज़्" कार्टर् इत्येषः मिसिसिपी-विभागाय एकं बाक्सिङ्ग्-रिङ्ग् दानरूपेण दत्तवान्। जे-ज़् इत्यस्य अधिवक्तृणा दानस्य सौलभ्यं कल्पितं तथा च कार्यक्रमे बाक्सर्-क्रीडकाः स्वसमयस्य आनन्दम् अनुभवन्ति इति द्रष्टुं उपस्थितः अभवत्। एम्. डी. ओ. सी. इत्यनेन एषः कार्यक्रमः निर्मितः येन क्रीडायाः विषये ध्यानं वर्धितम्।
#SPORTS #Sanskrit #LV
Read more at WLBT
सर्वकालिकः निकृष्टतमः प्रारूप
अस्माभिः प्रत्येकस्य दलस्य कृते भयङ्करानि चयनानि कर्तुं अस्मिन् वर्षे पुनः आगच्छाम। उपहासस्य विषयः अस्ति यत् ते वास्तविक-चयनानि अपि भवेयुः इति। ड्राफ्ट्-रात्रौ स्वस्य प्रियं एन्. एफ्. एल्. दलं सम्यक् निर्णयं करोति इति भावनं न करोतु।
#SPORTS #Sanskrit #LV
Read more at CBS Sports
ग्लोबल् X फिन्टेक् ई. टी. एफ़्. फिन्क्स् फिन्क्स् ई. टी. एफ़्
तान्त्रिकविश्लेषकः रोब् गिन्स्बर्ग् इत्येषः अवदत् यत् ग्लोबल्-एक्स्-फिन्टॆक्-ई. टी. एफ़्. विस्तृतविपण्यां दीर्घकालं यावत् न्यूनप्रदर्शनस्य अनन्तरं आकर्षकं दृश्यते इति। विस्तृत-नेत्रच्छदात् पुनः प्रवेष्टुं समूहाः सम्यक् स्थापिताः भवन्ति। $300 दशलक्षात् अधिकाः सम्पत्तिः युक्तः कोषः, 2021 तमस्य वर्षस्य अन्ते आरब्धाः तीव्र-पतनात् न पुनः प्राप्तः।
#TECHNOLOGY #Sanskrit #LV
Read more at CNBC