ऊर्जा-मन्त्रालयः अग्रिम-आयव्ययिकस्य 95 प्रतिशतं भागं विकास-परियोजनानां कृते व्ययति

ऊर्जा-मन्त्रालयः अग्रिम-आयव्ययिकस्य 95 प्रतिशतं भागं विकास-परियोजनानां कृते व्ययति

The Citizen

उपप्रधानमन्त्रिणः ऊर्जामन्त्रिणः च डोटो बिटेको इत्ययं संसदेत 2024/25 इत्यस्य कृते Sh1.88 लक्षकोटिः प्राक्कलनानि उपस्थापितवान्। केषुचित् प्रमुखप्रकल्पेषु जूलियस् न्येरेरे जलविद्युत्प्रकल्पः (जे. एन्. एच्. पी. पी.), नियोजितः एल्. एन्. जी. संयंत्रः, पूर्व-आफ्रिकीय-क्रूड्-आयिल्-पैप्लैन् (ई. ए. सी. ओ. पी.), केन्या, युगाण्डा, जाम्बिया, मलावी इत्यादिषु प्रतिवेशिनां देशेषु प्राकृतिकवायुः प्रेषणं च अन्तर्भवन्ति। अन्येषु प्राथमिकतासु तैल-वायु-अन्वेषणस्य गतिं वर्धयितुं, प्राकृतिकग्यास् इत्यनेन सह उद्योगान् योजयितुं, स्वच्छ-पाककलायाः प्रोत्साहनं च अन्तर्भवति।

#NATION #Sanskrit #TZ
Read more at The Citizen