ALL NEWS

News in Sanskrit

महाविद्यालय-परिसरेषु यहूदी-विरोधः अस्ति
न्यूयार्क्-विश्वविद्यालये गतसप्ताहे प्यालेस्टैन्-पक्षस्य जनसभायाः आरक्षकैः विक्षिप्तस्य अनन्तरं 100 तः अधिकाः छात्राः गृहीताः। बुधवासरे आस्टिन्-नगरस्य टेक्सास्-विश्वविद्यालये, विद्रोहिणः आरक्षकाः नियुक्ताः आसन्, ये छात्राः 'अनेके यहुदी-छात्राः एतेषां विरोधान्' यहूदी-विरोधिनः 'इति घोषयन्तः, ते इस्रायेल्-देशस्य, ज़ायोनिज़म्-देशस्य च विरुद्धं सन्ति इति उद्घोषयन्तः बहिः प्रस्थितवन्तः, तेषां सम्मुखीकरणार्थं। इस्रयेल्-देशस्य प्रधानमन्त्री बेञ्जामिन् नेतन्याहु-वर्यः अमेरिकादेशस्य विरोधस्य निन्दाम् अकरोत् यत् "भयानकम्" इति।
#WORLD #Sanskrit #BR
Read more at NDTV
आङ्ग्लो-अमेरिकन्-बी. एच. पी. समूहः सर्वाः समभाग-अधिग्रहणं कुर्वन्ति
लण्डन्-नगरस्य मुख्यालयः आङ्ग्लो-अमेरिकन्-आङ्ग्लो, ताम्रस्य, निकेल् इत्यस्य, लोह-अयस्कस्य, कोकिङ्ग्-अङ्गारस्य, प्लाटिनं इत्यस्य, वज्रस्य च प्रमुखः उत्पादकः अस्ति। बी. एच. पी. व्यवहारः पूर्वमेव आङ्ग्लो-अमेरिकन्-प्ल्याटिनम् तथा कुम्बा-ऐरन्-अयर् इत्येतयोः तस्य सम्पूर्ण-अंशानां पृथक्-वितरणेन सशर्तः भविष्यति। आङ्ग्लो इत्येषा उद्यम-बृहत्-डी-बीर्स् इत्यस्मिन् 85 प्रतिशत-अंशस्य माध्यमेन वज्रव्यापारे कार्यं करोति।
#WORLD #Sanskrit #BR
Read more at KELO
केन्या-देशे इदानीमपि मलेरिया-रोगेण जनाः मृताः सन्ति, परन्तु व्याक्क्सीन्, स्थानीय-औषध-उत्पादनं च साहाय्यं कर्तुं शक्नोति
केन्या-देशः विश्वस्य प्रथमस्य मलेरिया-व्याक्क्सीन् इत्यस्य महत्त्वपूर्णे परीक्षणे भागम् अगृह्णात्। अस्मिन् कुटुम्बे मलेरिया-रोगेण पञ्च जनाः मृताः, तेषु एषः नवीनतमः आसीत्। विश्व-स्वास्थ्य-सङ्घटनस्य अनुसारं 2022 तमे वर्षे केन्या-देशे प्रायः 50 लक्षं मलेरिया-रोगेण पीडिताः, 12,000 तः अधिकाः मृताः च सन्ति।
#HEALTH #Sanskrit #PL
Read more at ABC News
अनइन्कोर्पोरेटेड्-क्लार्क्-कौण्टीतः व्यवसाय-अनुज्ञापत्रं प्राप्नुयात्
वीथि-विक्रेतुः व्यापार-अनुज्ञापत्रं प्राप्य अनिगमित-क्लार्क्-कौण्टीतः कार्यं कर्तुम् अर्हति। प्रत्येकस्य अनुज्ञापत्रस्य भिन्नाः अपेक्षाः सन्ति, विक्रेतुः किं विक्रीयति इति सर्वं अवलम्बते। यत्र आहारस्य सञ्चालनं भवति तत्र सर्वेषु स्वास्थ्य-अनुज्ञापत्राणां कृते हस्तप्रक्षालन-केन्द्रम् अनिवार्यम् अस्ति।
#HEALTH #Sanskrit #PL
Read more at News3LV
2018 तमवर्षस्य शीर्षाः 10 एन्. एफ्. एल्. क्रीडका
तस्य आकारः, शक्तिः च महान् अस्ति, परन्तु तस्य शक्तिः, शक्तिः च प्रचुरः अस्ति। सः एकः उत्तमः क्रीडालुः अस्ति यः दृढः रक्षात्मकः पृष्ठभागः भवितुम् अर्हति, परन्तु तस्य कृते बह्व्यः कार्याणि सन्ति। अहं तं महतः क्रीडालुरूपेण पश्यामि, परन्तु तस्य क्रीडात्मकतायाः अभावः तत् अनुवर्तयितुं शक्नुयात्।
#SPORTS #Sanskrit #PL
Read more at Yahoo Sports
कजाख्स्तान्-देशे "डिजिटल्-परिवार-कार्ड्" परियोजना अस्ति
कज़ाकिस्तान्-देशे "डिजिटल्-फ़ैमिली-कार्ड् & #x27;" इति परियोजना एतादृशी एव एकः अवसरः अस्ति। अयं उपक्रमः प्रत्येकस्य हिताय सामाजिकसंरक्षणं डिजिटलीकृतवान् अस्ति। एषः 30 तः अधिकाः सेवाः प्रददाति यानि व्यक्तिभिः स्वयमेव प्राप्यन्ते, आवेदनपत्रस्य प्रस्तुतिः विना एव। एतादृशी कार्यक्षमतायाः कृते 20 तः अधिकाः सर्वकारीय-संस्थाः सहयोगात्मकरूपेण प्रयतन्ते।
#TECHNOLOGY #Sanskrit #PL
Read more at United Nations Development Programme
ए. ऐ. सुरक्षा-संस्थानस्य निर्माणाय विधेयकं प्रवर्तितम्
ए. ऐ. सेफ़्टी इन्स्टिट्यूट् इत्यस्य निर्माणार्थं, इनोवेशन्-च्यालेञ्-पुरस्काराणां स्थापनार्थं च विधेयकम् उपस्थापितम्, सेनेट् मध्ये द्विदलीय-विधानस्य प्रस्तावः कृतः। वाणिज्य-विज्ञान-परिवहन-विषये सेनेट्-समित्याः डेमोक्राटिक्-अध्यक्ष्या मारिया केण्ट्वेल् इत्येषा, रिपब्लिकन्-पक्षद्वयेन च 18 एप्रिल् दिनाङ्के फ्यूचर्-आफ़्-ए. ऐ. इन्नोवेशन्-आक्ट् इतीदं प्रवर्तितम्।
#SCIENCE #Sanskrit #NO
Read more at Research Professional News
मैक्रान् तथा वृद्धेः आकृति
बुधवासरे सायङ्काले सिटी-स्क्रिप्ट्स्-फ़ोरम् इत्यस्य कृते सिसेरो-फ़ैर्-हौस् इत्यत्र प्रायः 50 जनाः समागताः। "गुड् कम्पनीः मैक्रान् अण्ड् द शेप् आफ़् ग्रोथ्" इति नाम्नः समितिः सस्यस्य समायोजनार्थं आवश्यकानां विकासानां विषये चर्चां प्रवर्धयत्। 2013 तमे वर्षे अस्मिन् प्रदेशे $200 मिलियन्-मूल्यस्य केटर्पिल्लर्-उत्पादन-सुविधा आगता।
#TECHNOLOGY #Sanskrit #NO
Read more at The Daily Orange
खाद्यसङ्कटविषये वैश्विक-प्रतिवेदनम
2023 तमे वर्षे 59 देशेषु प्रायः 28.2 कोटिजनाः तीव्र-क्षुधया पीडिताः अभवन्। संयुक्तराष्ट्रसङ्घस्य प्रतिवेदनम् अवदत् यत् 2022 तमवर्षस्य अपेक्षया 24 दशलक्षं अधिकाः जनाः आहारस्य तीव्रं अभावं सम्मुखीकृतवन्तः इति। दक्षिण-सूडान्-देशः, बुर्किना-फासो-देशः, सोमालिया-देशः, माली-देशः च प्रत्येकस्मिन् स्थाने बहून् सहस्राणि जनान् आश्रयन्ति, ये च विनाशकं क्षुधाम् अनुभवन्ति।
#NATION #Sanskrit #NO
Read more at Newsday
जौरिम् इत्यस्य किम् युना इत्यनेन अष्टवर्षेषु प्रथमं सोलो आल्बम् लोकार्पितम्
जौरिम् इत्यस्य राक्-वाद्यवृन्दस्य किम् युना इत्येषः "टेल्स् आफ़् सेन्स्युलिटी" इति पञ्चमं आल्बम् प्रकाशयिष्यति। आल्बम् गुरुवासरे सायं 6 वादने पतति। 10-ट्र्याक्-आल्बम्-मध्ये "एन् एन्ड्" तथा "ला वी रोज़ी" इति द्वौ मुख्य-ट्र्याक्-गीतौ भविष्यन्ति।
#ENTERTAINMENT #Sanskrit #NL
Read more at The Korea JoongAng Daily