ALL NEWS

News in Sanskrit

जीवविज्ञान-विपणि-पूर्वानुमानम
डेटाहोरिजोन् रिसर्च् इति जीवविज्ञानविपण्यस्य परिमाणं 2023 तमे वर्षे यु. एस्. डि. 4.6 बिलियन् इति अमूल्यम् आसीत्। द्रुत-प्रौद्योगिकीय-प्रगतिभिः प्रेरितः उद्योगः गहनपरिवर्तनं प्रति गच्छन् अस्ति। वैयक्तिकीकृत-औषधिः व्यक्तेः आनुवंशिक-विन्यासस्य, जीवनशैल्याः, पर्यावरण-कारकाणां च अनुसारं चिकित्सा-हस्तक्षेपान् अनुकूलीकर्तुं प्रयतते, एवं अधिकशक्तियुतं तथा अनुरूपं स्वास्थ्यसेवा-हस्तक्षेपं प्रददाति।
#SCIENCE #Sanskrit #PT
Read more at Yahoo Finance
उताह्-नगरवासिनः क्रीडाः द्रष्टुं रोगेण मुक्ताः इति मिथ्याः प्रयुज्यन्ते
यूटा-नगरे सर्वेक्षणे 78 प्रतिशतं जनाः रोगिणः कार्यार्थम् आहूताः इति अवदन्। किं भवान् कार्यात् बहिः गन्तुं रोगदिनं कल्पयति? एतत् राष्ट्रिय-माध्यात् 57 प्रतिशतात् अधिकम् अस्ति। तृतीयः अङ्गीकरोति यत् ते क्रीडा निर्मातुं थ्याङ्क्स्गिविङ्ग्, वार्षिकोत्सवः, परिवारस्य जन्मदिनस्य उत्सवं वा उपेक्षन्ति वा इति।
#SPORTS #Sanskrit #PT
Read more at KJZZ
PIX4Dcatch-फ़ोटोग्रामेट्री प्रति नूतनः दृष्टिकोण
जोर्डान्-देशस्य पेट्रा-नगरस्य पुरातत्त्वशास्त्रज्ञाः विश्वप्रसिद्धस्य नबाटियन्-स्थलस्य विवरणानां अन्वेषणार्थं अभिलेखनार्थं च संशोधनाय पिक्स्4डीक्याच् इत्यस्य उपयोगं कृतवन्तः। इयं परियोजना डॉ. पैट्रिक् मिशेल् तथा डॉ. लारेण्ट् थोल्बेक् इत्येतयोः नेतृत्वे द्वयोः दलयोः कौशलयोः संयोगेन सहयोगात्मकः प्रयासः आसीत्। एन्. टि. आर्. ऐ. पि. जालस्य प्रवेशः आर्. टि. के. इत्यस्य कृते महत्त्वपूर्णः अस्ति, येन सुनिर्दिष्टं दत्तांशग्रहणम् सुलभं भवति।
#TECHNOLOGY #Sanskrit #PT
Read more at GIM International
बेकर्स्फील्ड् वायु-प्रदूषणस्य निकृष्टतमेषु नगरेषु अन्यतमम् अस्ति
बुधवासरे अमेरिकन्-फुफ्फुस-सङ्घः वर्षस्य स्वस्य प्रतिवेदनं प्रकाशितवान्। अस्य नगरस्य वायु-प्रदूषणस्य स्तरः उच्च-उत्सर्जन-उद्योगैः भवति। अस्य वर्धमानानि कृषिक्षेत्राणि, जीवाश्म-इन्धन-आधारितानि ऊर्जा-उत्पादनानि च स्यान्-जोक्विन्-उपत्यकायां वायुं बाधयन्ति।
#NATION #Sanskrit #PT
Read more at Bakersfield Now
दैनिक-वार्ताः-गुरुवासरात् शीर्ष-स्थानान्तरण-किंवदन्ती
द टैम्स् मौरिसियो पोचेट्टिनो इत्यस्य चेल्सी इत्यस्य भविष्यं मङ्गलवासरे आर्सेनल् इत्यनेन 5-0 पराजयानन्तरं सन्तुलितम् अस्ति। डैली मिर्रर् बर्नार्डो सिल्वा इत्येषः अस्मिन् ग्रीष्मकाले मान्चेस्टर्-नगरात् निर्गत्य बार्सिलोना-नगरं प्रति दीर्घ-प्रतीक्षितं स्थानान्तरं समापयितुं निश्चितवान् अस्ति। वेस्ट् हाम् इत्येषा वुल्फ्स् इत्यस्य पूर्वप्रशासकेन जूलेन् लोपेटेगुयी इत्यनेन सह वार्तालापं कुर्वती अस्ति।
#TOP NEWS #Sanskrit #PT
Read more at Sky Sports
जेरूसलम्-नगरात् गभीरे, इस्रायेली-चिकित्सकाः निकृष्टतमस्य कृते सज्जताः सन्ति
हर्जोग्-चिकित्सा-केन्द्रस्य अधः एकस्मिन् बङ्कर्-मध्ये शय्यायाः सङ्ख्या 350 यावत् वर्धिता, यत्र मार्गे 100 सन्ति। एतदतिरिच्य ते विद्यमानस्य भूगर्भ-चिकित्सालयस्य अधः सम्पूर्णं नूतनं स्तरं वाड्-स्थानकं स्थापितवन्तः, एकं लाजिस्टिक्स्-तलं विदीर्णवन्तः, अधिकानि शय्यानि उपकरणानि च स्थापितवन्तः। उत्तरदिशि स्थिताः चिकित्सालयाः मृतैः परिपूरिताः भविष्यन्ति, ते च स्वयं अग्न्युत्पादिताः भविष्यन्ति।
#TOP NEWS #Sanskrit #PT
Read more at Sky News
डेवी प्राथमिक-विज्ञान-मेल
लियोन् फ्रेय्-स्यान्-मार्टिन् इत्ययं सहपाठिन्या सह पशूनां अनुकरणं प्रदर्शयितुं मिष्टान्नस्य उपयोगं करोति। मन्दः लोरिस् इत्येषः नागस्य अनुकरणं कथं करोति इति यदा दम्पती चर्चां कुर्वन्तः आसन् तदा अस्य विचारस्य उत्पत्तिः अभवत्।
#SCIENCE #Sanskrit #BR
Read more at Evanston RoundTable
नो-कोड् तथा नो-कोड् प्ल्याट्फ़ार्म्स्-आश्वस्ति-उद्योगस्य अग्रिमं बृहत् वस्तु
लो-कोड् तथा नो-कोड् तन्त्रांशस्य कार्यान्वयनं अतीव गुप्तं शस्त्रम् अस्ति-एकम् नम्यकं तन्त्रज्ञानम् यत् व्यापकरूपेण कोडिंग्-कौशलस्य आवश्यकता विना तन्त्रांश-उपयोजनानां विकासाय व्यवसायान् अनुमन्यते। ए. ऐ. तथा मशीन्-लर्निङ्ग् इत्येतयोः लाभं प्राप्तुं इच्छमाणस्य कस्यापि प्रवेशस्य अवरोधान् नाटकीयरूपेण न्यूनीकृत्य, ते आर्टिफिसियल्-इन्टेलिजेन्स्-शक्तियुक्तानां उपयोजनानां निर्माणार्थं अपि उपलभ्यन्ते। विशुद्धतया ड्र्याग्-एण्ड्-ड्राप् उपयोक्तृ-अन्तरापृष्ठानां उपयोगेन, नो-कोड्-पद्धतिः सामान्य-उपयोग-प्रतिरूपाणां आधारेण सरलानि, पुनरावर्तितानि च उपयोजनानि निर्मातुं व्यवसायानां साहाय्यं कर्तुं शक्नोति।
#TECHNOLOGY #Sanskrit #BR
Read more at Insurance Journal
मार्ल्बोरो-मण्डलस्य प्रतिनिधयः बन्धनं कुर्वन्ति
मार्ल्बोरो-प्रान्तस्य प्रतिनिधयः, वालेस्-नगरे एकस्मिन् व्यापारे गन्-युक्तस्य शङ्कितस्य वार्तायाः अनन्तरं बन्धनं कृतवन्तः। अन्वेषणकर्तारः पश्चात् दृढीकृतवन्तः यत् निवासस्थाने निरुद्धः शङ्कितः एव व्यक्तिः आसीत् यः व्यापार-घटनायां संलग्नः इति मन्यते स्म।
#BUSINESS #Sanskrit #BR
Read more at wpde.com
सेल्फ-ड्रैविङ्ग्-टैक्सी-यानानि न्यूनातिन्यूनं 5 वर्षाणि यावत् महत्त्वपूर्णाः व्यापाराः न भविष्यन्ति इति एक्स्पेङ्ग्-संस्थायाः उपाध्यक्षः सह-अध्यक्षः च ब्रियान् गु-वर्यः गुरुवासरे अवदत्
चीनदेशे विद्युद्वाहक-यानस्य आरम्भः एक्स्पेङ्ग्, यः यूरोप्-देशे अपि विक्रीयते, सः चालक-सहायक-तन्त्रांशं तस्य विक्रयस्थलेषु अन्यतमम् अकरोत्। बैदु तथा Pony.ai इत्यादीनि चीनी-तन्त्रज्ञान-संस्थाः चीन-देशस्य केषुचित् भागेषु स्थानीय-अधिकारिभ्यः पूर्णतया चालक-रहित-टैक्सी-यानानां शुल्कं ग्रहीतुं अनुमतिं प्राप्तवत्यः।
#BUSINESS #Sanskrit #BR
Read more at NBC Southern California