खाद्यसङ्कटविषये वैश्विक-प्रतिवेदनम

खाद्यसङ्कटविषये वैश्विक-प्रतिवेदनम

Newsday

2023 तमे वर्षे 59 देशेषु प्रायः 28.2 कोटिजनाः तीव्र-क्षुधया पीडिताः अभवन्। संयुक्तराष्ट्रसङ्घस्य प्रतिवेदनम् अवदत् यत् 2022 तमवर्षस्य अपेक्षया 24 दशलक्षं अधिकाः जनाः आहारस्य तीव्रं अभावं सम्मुखीकृतवन्तः इति। दक्षिण-सूडान्-देशः, बुर्किना-फासो-देशः, सोमालिया-देशः, माली-देशः च प्रत्येकस्मिन् स्थाने बहून् सहस्राणि जनान् आश्रयन्ति, ये च विनाशकं क्षुधाम् अनुभवन्ति।

#NATION #Sanskrit #NO
Read more at Newsday