ALL NEWS

News in Sanskrit

द फाल् गाय-आंद्रे ज़ाचेर
आन्द्रे ज़ाचेरी इत्येषः शनिवासरे द क्लारिस् स्मिथ् पर्फार्मिंग् आर्ट्स् सेण्टर् ड्यान्स् थियेटर् इत्यत्र "साल्ट्ः वर्क्-इन्-प्रोग्रेस्" इति शीर्षकं अंशम् अभ्यनयत्। प्रदर्शनं शिकागो-नगरे रेडलाइनिङ्ग् इत्यस्य जातीय-पृथक्करणस्य सङ्केतं प्रतिरोधं च अकरोत्। अस्य पक्षस्य समावेशनम् महत्त्वपूर्णम् आसीत् यतोहि कल्पितकथाः, जादुः च कृष्ण-आफ्रिकन्-संस्कृतेः मूलभूताः सन्ति, येन तस्य कलात्मकं माध्यमं प्रेरितं भवति इति सः अवदत्।
#TECHNOLOGY #Sanskrit #NL
Read more at The Diamondback
रोरिङ्ग्-फोर्क्-व्याली इत्यत्र व्यापारनेतृणः स्वसमुदायेषु कथं उत्तमरूपेण संलग्नः भवेत् इति जानन्ति
गर्जन-फोर्क्-नेतृत्वस्य कार्यकारी-निर्देशिका आन्द्रिया पाम्-पोर्टर्, बुधवासरे, एप्रिल् 24 दिनाङ्के, आस्पेन्-चेम्बर्-रिसोर्ट्-असोसियेशन् इत्यस्य व्यापार-मञ्चे प्रस्तूयति। ए. सी. आर्. ए. नेतारः समुदायस्य सफलव्यवसायस्य पोषणार्थं व्यावसायिकदृष्टिकोणात् नागरिक-सहभागित्वस्य महत्त्वं चर्चयितुं मञ्चस्य आयोजनं कृतवन्तः, यस्याः लक्ष्यानि तेषां निर्वाचितैः अधिकारिभिः समर्थ्यन्ते। पाम्-पोर्टर् इत्येषा कोविड्-19 इति महामारिं, विधायी-आवश्यकतानां संप्रेषणार्थं निर्वाचितनेतृभिः सह संलग्नाः उद्यमाः इति उदाहरणरूपेण सूचितवती।
#BUSINESS #Sanskrit #NL
Read more at The Aspen Times
कोलम्बिया-विश्वविद्यालये प्यालेस्टिनी-समर्थकाः विरोधं कुर्वन्ति
खैमनी जेम्स् इत्यस्य शब्दानि, सहप्रतिवादिनां कृतयः च रविवासरे रात्रौ अत्यन्तं भिन्नं कथयन्ति स्म। जेम्स् इत्येषः बुधवासरे वार्ताहर्तृभ्यः अवदत् यत्, "यावत् जनाः समुदाय-मार्गदर्शिकाः पालयन्ति तावत् यावत् जनाः अस्माकं शिबिरं प्रवेष्टुं शक्नुवन्ति" इति। यदा यहुदीछात्राः प्रस्थितवन्तः तदा एषा घटना समाप्ता इव दृश्यते स्म।
#NATION #Sanskrit #NL
Read more at NewsNation Now
जीव-उत्प्रेरकानि तथा जीव-उत्प्रेरकान
केण्ड्रिक् स्मिथ् इत्ययं 2024 तमवर्षस्य वैज्ञानिक-शैक्षणिक-स्वतन्त्र-वृत्तिक्षेत्राणां कृते अधिकतम-अवसरः अथवा मोसैक् इति विद्वांसः अस्ति। स्मिथस्य विज्ञानप्रेमस्य आरम्भः प्राथमिकविद्यालये एव अभवत्। सः न्याशनल्-सैन्स्-फौण्डेशन् इत्यस्य रिसर्च-एक्सपीरियन्स्-फ़ार्-अण्डरग्राजुयेट्स् इत्यस्मिन् कार्यक्रमे सहभागिरूपेण बायोसेन्सर-अनुसंधानं कृतवान्।
#SCIENCE #Sanskrit #HU
Read more at ASBMB Today
एच. बी. नील्द्-ओपन्-हौस्-संस्थया व्यावसायिक-उत्कृष्टतायाः प्रायः शताब्दिः उत्सवः आचर्यते
एच. बी. नील्द्-कन्स्ट्रक्षन्-संस्था ब्यूमाण्ट्-नगरस्य 8595 इण्डस्ट्रियल्-पार्क्-वे इत्यत्र जनानाम् आतिथ्यं करोति, औद्योगिक-प्लम्बिङ्ग् तथा औद्योगिक-एच. वी. ए. सी. आर्. सेवाः च आचर्यते। ओपन्-हौस् इत्यनेन सह पोर्ट्-आर्थर्-चेम्बर्, ब्यूमाण्ट्-चेम्बर् च अद्य (एप्रिल् 25) सायं 4 वादने नूतन-सुविधायां रिबन्-कटिंग् इत्येतस्य सह-आयोजनं कुर्वन्ति। पञ्चम-वंशस्य एकः सदस्यः टेलर् नील्ड् जे. आर्.-वर्यः अस्मिन् वर्षे श्रमिकरूपेण कार्ये सम्मिलितः।
#BUSINESS #Sanskrit #HU
Read more at The Port Arthur News
ए. ऐ. वीडियो-अनुवादः भवतः व्यवसायस्य परिवर्तनं कथं कर्तुं शक्नोति
अस्मिन् समग्र-मार्गदर्शिकायां, वयं ए. ऐ.-वीडियो-अनुवादद्वारा भवतः व्यवसायस्य उन्नतेः गहनतायां अन्वेषणं करिष्यामः। ए. ऐ.-शक्तियुक्तस्य वीडियो-अनुवादस्य समावेशेन भवतः व्यावसायिक-कार्यनीतिः अनेकान् लाभान् प्रददाति। वीडियो-अनुवादने मशीन्-लर्निङ्ग् इत्यस्य भूमिका ए. ऐ. वीडियो-अनुवादकाः श्रव्य-दृश्य-सामग्रीं एकभाषातः अन्यभाषां प्रति यथार्थतया व्याख्यातुं परिवर्तयितुं च शक्नुवन्ति।
#BUSINESS #Sanskrit #HU
Read more at CIO Look
ओरेगन् प्रतिस्पर्धात्मकता पुस्तकम
ओरेगन्-प्रतिस्पर्धात्मकता-पुस्तकम्, प्रतिव्यक्ति-व्यक्तिगत-आयात् आरभ्य सार्वजनिक-विद्यालय-प्रदर्शनपर्यन्तं, आर्थिक-प्रतिस्पर्धात्मकतायाः 50 तः अधिकानां सूचकानां सङ्ग्रहः अस्ति। प्रत्येकस्य सूचकस्य कृते ओरेगन्-राज्यं 50 राज्येषु अन्यतमम् अस्ति। जीवनस्य गुणवत्तायाः, तन्त्रज्ञानस्य, नवान्वेषणस्य च सहितं केषुचित् क्षेत्रेषु ओरेगन्-राज्यं विशिष्टम् अस्ति। व्यक्तेः व्यवसायस्य च कृते राज्यस्य, स्थानीयस्य च करः राष्ट्रस्य सर्वाधिकेषु करसु अन्यतमः अस्ति।
#BUSINESS #Sanskrit #HU
Read more at KTVZ
विश्व-मलेरिया-दिवसः 2024-मशक-दंशनस्य अनन्तरस्य दिनेषु लक्षणानि पश्यतु
विश्व-मलेरिया-दिवसः 2024-मशक-दंशनस्य अनन्तरम् 10-15 लक्षणानि पश्यतु। प्रारम्भिक-मलेरिया-रोगः ज्वरेण, शैत्येन, शिरः-वेदनया च सह लघु-ज्वरस्य अनुकरणं करोति। मलेरिया-रोगेण गम्भीर-सङ्कटेभ्यः अथवा मृत्योः अपि निवारणाय शीघ्रं निदानं चिकित्सां च महत्त्वपूर्णं भवति।
#WORLD #Sanskrit #HU
Read more at NDTV
गाजा-देशे इस्रयेली-वायु-आक्रमणेन सप्त विश्व-केन्द्रीय-पाकशाला-सहायक-कर्मचारिणः मृताः
अस्य मासस्य आरम्भे गाजा-देशे इस्रयेली-वायु-आक्रमणेन वर्ल्ड्-सेण्ट्रल्-किचन्-सहायक-कर्मचारिणः मृताः। सहायक-कर्मचारिणः एप्रिल्-मासस्य 1 दिनाङ्के मारिताः, यदा क्रमेण इस्रायेल्-देशस्य सशस्त्र-ड्रोन्स्-विमानैः तेषां यात्रावाहनानि क्षिप्तानि अभवन्। षण्मासेभ्यः पुरातनस्य इस्रेल्-हमास्-युद्धे मृतानां 220 तः अधिकेषु मानवतावादी-कर्मचारिषु ते अपि सन्ति।
#WORLD #Sanskrit #HU
Read more at ABC News
भारतस्य, भारतस्य, स्पेन्-देशस्य च प्रमुखाः वार्ताः
काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी बुधवासरे पुनः दृढीकृतवान् यत् तस्य दलः यदि सत्तां प्राप्नुयात् तर्हि "राष्ट्रिय-एक्स-रे" इत्यस्य "क्रान्तिकारी" कार्यम् स्व्यकरोत् इति। 21 गिरणिषु 15 संस्थानां प्रबन्धनं शासकसङ्घस्य नेतृभिः अथवा सद्यः एव नौकाविहारं कुर्वन्तः नेतारः कुर्वन्ति। बोस्टन्-नगरस्य बर्क्ली-कालेज्-आफ्-म्यूसिक् इत्यत्र चीनदेशे लोकतन्त्रस्य समर्थनं कुर्वन् फ्लैयर्स् स्थापयतः, चीन-देशस्य सङ्गीतस्य छात्रः अमेरिकादेशस्य कारागारे बुधवासरे नवमासेभ्यः दण्डितः अभवत्।
#TOP NEWS #Sanskrit #HU
Read more at The Indian Express