TOP NEWS

News in Sanskrit

शै गिल्ग्यूस्-अलेक्साण्डर् इत्येषा अस्मिन् सत्रे 27 दलेषु 30 + अङ्कान् प्राप्तवती
शै गिल्ग्यूस्-अलेक्साण्डर् इत्ययं समान-अवसर-प्राप्तकर्ता आसीत्। टोरोण्टो-राप्टर्स्, मिल्वाकी-बक्स् च अस्मिन् सत्रे अद्यापि बक्स् इत्येतं सम्मुखीकर्तुं असमर्थाः सन्ति। रविवासरम् एव, शै, लैरी बर्ड् (1989-90 तथा 1990-91), ट्रेसी मैकग्राडी (1986-87) तथा कोबे ब्रयांट् (2005-06) इत्येताभ्यां क्रीडकैः सह सम्मिलयितुं शक्नोति, ये एन. बी. ए. मध्ये प्रत्येकं दलस्य विरुद्धं एकस्मिन् एव सत्रे (न्यूनतमं) 30 + अङ्कान् प्राप्तवन्तः। लीग् मध्ये 20 दलानि)
#TOP NEWS #Sanskrit #RO
Read more at NBA.com
शुक्रवासरे दक्षिणपूर्व-ओक्लाहोमा-नगरे रेलयानेन प्रहारितः एकः व्यक्तिः व्रणितः अस्ति
शुक्रवासरे अपराह्णे दक्षिणपूर्व-ओक्लाहोमा-नगरे रेलयानेन प्रहारितः एकः जनः व्रणितः अस्ति इति आरक्षकाणां मतम्। दक्षिण-शील्ड्स्-बौलेवार्ड् इत्यस्य दक्षिणपूर्व-27तम-मार्गस्य च समीपे स्थलेभ्यः व्रणितः व्यक्तिः स्थानीय-चिकित्सालयं प्रति नीतः।
#TOP NEWS #Sanskrit #RO
Read more at news9.com KWTV
गृहः $1.2 लक्षकोटि-व्यय-सङ्कलनं स्वीकरोति
सभया 286 तः 134 मतैः $1.2 लक्षकोटि-मूल्यस्य सङ्कलनं अनुमोदितम्, यस्य अनावरणं गुरुवासरे प्रातःकाले कृतम्। वित्तीयवर्षस्य अन्तपर्यन्तं सर्वकारस्य प्रायः चतुर्थांशत्रयं निधिं दातुं सङ्कलनं षट् व्ययपत्राणि एकस्यां विभाजयति। रिपब्लिकन्-पक्षस्य बहुसङ्ख्यकाः जनाः अस्य उपायस्य विरुद्धं मतदानं कृतवन्तः, सभाध्यक्षः मैक् जान्सन्-वर्यः डेमोक्राटिक्-नेतृत्वेण सह यत् सन्धिं कृतवान् तस्मिन् वित्तपोषणस्य स्तरस्य विषये सभा-संरक्षणवादिनः आक्षेपं कृतवन्तः।
#TOP NEWS #Sanskrit #RO
Read more at CBS News
मास्को-नगरे सङ्गीतसभामण्डपे अग्निप्रमादः अभवत्-वर्षेषु रशियादेशे सर्वाधिकः प्राणघातकः
22 मार्च् 2024 शुक्रवासरे रशियादेशस्य मास्को-नगरस्य पश्चिमतटे स्थितस्य क्रोकस्-सिटी-हाल्-इत्यत्र महती अग्निज्वालां दृश्यते। आक्रमणकारिणां किं जातम् इति तत्क्षणमेव न स्पष्टम् आसीत्, अपि च आक्रमणस्य दायित्वं तत्क्षणमेव न स्वीकृतम्। सङ्गीतसभामण्डपे भग्नछादयुक्ते अग्निज्वालायां प्रज्ज्वलितम् एतत् आक्रमणम्, वर्षेषु रशियादेशे सर्वाधिकं प्राणघातकम् आसीत्, तथा च युक्रेन्-देशे देशस्य युद्धं तृतीयवर्षं प्रति आकृष्टम् अभवत्।
#TOP NEWS #Sanskrit #PT
Read more at Newsday
मास्को कन्सर्ट् हाल्-वर्षेषु रशियादेशे सर्वाधिकं प्राणघातकं आक्रमणम्
आर्. ऐ. ए. नोवोस्ती इत्येषा अकथयत् यत् मास्को-नगरात् बहिः स्थिते एकस्मिन् लोकप्रिये सङ्गीतसभास्थाने छद्मवेशधारिणः बन्दुकधारिणः गोलिकाप्रहारं कृतवन्तः, येन न्यूनातिन्यूनं 40 जनाः मृताः, 100 तः अधिकाः जनाः व्रणिताः च अभवन् इति। सामाजिकमाध्यमेषु प्रकाशितानि अनेकानि दृश्यचित्राणि, अनेके जनाः क्रोकस्-सिटी-हाल् इति स्थाने प्रविशन्ति इति दर्शयन्ति। अन्येषु दृश्यचित्रेषु जनाः रक्तरञ्जितान् पीडितान् भूमे शयनं कुर्वन्तः अथ वा गोलिकाप्रहारस्य शब्दैः गर्जनं कुर्वन्तः पलायन्तः दृश्यन्ते।
#TOP NEWS #Sanskrit #PT
Read more at The New York Times
वाल् स्ट्रीट् शान्तसमाप्त्या वर्षस्य सर्वोत्तमं सप्ताहं समापयति
शुक्रवासरे एस्. एण्ड्. पी. 500 इति सूचकाङ्कः गतत्रयेषु दिनेषु प्रत्येकस्मिन् सर्वकालिकं उच्चं स्थापयित्वा 0.1 प्रतिशतं पतितः अभवत्। डाओ-जोन्स् औद्योगिक-माध्यं 305 अङ्कान् अथवा 0.8 प्रतिशतं न्यूनीभूत्। नास्डाक्-संयुक्तं 0.20 प्रतिशतं वृद्धिं प्राप्य तस्य अभिलेखे योजितम्। यदा तस्य अंशधारकाः डोणाल्ड् ट्रम्प् इत्यस्य सामाजिक-माध्यम-कम्पेनी इत्यनेन सह विलयस्य व्यवहारस्य अनुमोदनं कृतवन्तः तदा डिजिटल्-वर्ल्ड् इत्यस्य स्टाक् अस्थिरव्यापारे हानिं प्राप्नोत्।
#TOP NEWS #Sanskrit #PT
Read more at ABC News
क्लीव्ल्याण्ड् केवेलियर्स्-अस्य सत्रस्य शीर्षक्रीडा-स्कोरर् इत्येते
डोनोवन् मिट्चेल् (49 क्रीडासु 27.4) तथा डेरियस् गार्ल्याण्ड् (45 क्रीडासु 18.7) च अस्मिन् सत्रे क्लीव्ल्याण्ड् इत्यस्य 69 क्रीडासु क्रीडितेषु क्रीडासु क्रमशः अष्टमं तथा नवमं स्थानं प्राप्तवन्तौ। इण्डी (13 क्रीडकाः) एकः एव अन्यदलः अस्ति यः प्ले-आफ़्-स्थितौ अस्ति।
#TOP NEWS #Sanskrit #PT
Read more at NBA.com
सर्वकारीय-शट्-डौन्ः किं ज्ञातव्यम्
नूतनाः विधानाः विना, बहूनि अभिकरणानि मार्च् 23 दिनाङ्के प्रातः 12:01 समये शटर् भवन्ति। यदि काङ्ग्रेस्-पक्षः समयसीमायाः अन्तपर्यन्तं कार्यं न समाप्यते तथापि यावत् विधायकाः सोमवासरात् पूर्वं कार्यं कुर्वन्ति तावत् यावत् बन्धस्य प्रभावः न्यूनातिन्यूनः भवेत्। मार्च्-मासस्य 22 दिनाङ्के समाप्तं वित्तपोषणं सङ्घीये सर्वकारस्य प्रायः 70 प्रतिशतं प्रतिनिधित्वं कुर्वतां अभिकरणानि अन्तर्भवति। यदा वित्तपोषणस्य व्ययः भवति तदा बहवः सर्वकारीय-कर्मचारिणः यावत् तेषां अभिकरणानि पुनः न उद्घाट्यन्ते तावत् यावत् कर्ममुक्ताः भवन्ति।
#TOP NEWS #Sanskrit #BR
Read more at The Washington Post
मास्को-नगरे कन्सर्ट्-हाल्-मध्ये गोलिकाप्रहारः अभवत्-रशियादेशस्य सर्वोच्च-सुरक्षा-संस्था कथयति शतशः जनाः मृताः वा व्रणिताः वा सन्ति इति
रशियन्-मीडिया-संस्थाः अकथयत् यत् अस्मिन् आक्रमणे द्वितया पञ्च आक्रमणकारिणः संलग्नाः आसन्, विस्फोटकान् अपि प्रयुक्तवन्तः, येन मास्को-नगरस्य पश्चिमसीमायां स्थितस्य क्रोकस्-सिटी-हाल् इत्यत्र महती अग्निप्रकोपः अभवत् इति। आक्रमणं तदा अभवत् यदा सभामण्डपे प्रसिद्धस्य रशियन्-राक्-वाद्यवृन्दस्य पिक्निक् इत्यस्य सङ्गीतसभायाः कृते जनसमूहः समागतः, यस्मिन् 6000 तः अधिकाः जनाः निवसन्ति। रशियन्-मीडिया-वृत्तान्ताः अभ्यागतान् निष्कासयन्तः सन्ति इति अवदन्, परन्तु केचन अवदन् यत् अनिर्दिष्टसङ्ख्याकाः जनाः अग्निना बद्धाः भवेयुः इति।
#TOP NEWS #Sanskrit #BR
Read more at CBC News
मास्को कन्सर्ट् हाल् ब्लेस
रशियन्-माध्यमाः अवदत् यत् आयोजनस्थलस्य छादः पतितः आसीत् इति। आक्रमणकारिणः विस्फोटकं प्राहरन् इति रशियन्-वार्ता-वृत्तान्ताः अवदन्। यदा जनसमूहः पिक्निक्-प्रदर्शनार्थं समागतः तदा आक्रमणं जातम्।
#TOP NEWS #Sanskrit #PL
Read more at NBC Philadelphia