TOP NEWS

News in Sanskrit

रुस्-देशस्य फ़ेडेरल्-सुरक्षा-सेवाः मास्को-नगरस्य कन्सर्ट्-हाल्-मध्ये आक्रमणेन 40 जनाः मृताः, 100 तः अधिकाः जनाः व्रणिताः च
रशियादेशस्य फ़ेडरल्-सुरक्षा-सेवा वदति यत् 40 जनाः मृताः, 100 तः अधिकाः जनाः व्रणिताः च अभवन् इति। अद्यत्वेषु वर्षेषु रशियादेशे एषः आक्रमणः सर्वाधिकः प्राणघातकः अस्ति। रशियन्-माध्यमाः अवदत् यत् आयोजनस्थलस्य छादः पतितः आसीत् इति।
#TOP NEWS #Sanskrit #PL
Read more at ABC News
अमेरिकादेशः इस्रेल्देशः च प्रमुखौ मित्रराष्ट्रौ स्तः, परन्तु अद्यतनानि घटनाः गाज़ा-नगरस्य स्थितिं प्रति अमेरिकादेशस्य वर्धमानायाः चिन्तायाः सङ्केतं ददति
अमेरिका-देशः, हमास्-द्वारा बन्धितानां बन्धकानां मुक्त्यर्थं, गाजा-देशे तत्क्षणस्य युद्धविरामस्य विषये प्रस्तावस्य प्रारूपं प्रावर्तयत्। रष्या-चीन-देशयोः वीटो-द्वारा सः असफलः अभवत्। इस्रायेल्-देशे अमेरिकादेशस्य विदेशसचिवः एण्टोनी ब्लिङ्कन् इत्येषः इस्रायेल्-देशस्य प्रधानमन्त्रिणा बेञ्जामिन् नेतन्याहु-वर्येण सह मिलितवान्।
#TOP NEWS #Sanskrit #NO
Read more at BBC
मास्को-नगरे सङ्गीत-सभामण्डपे युद्ध-धावनयुक्ताः बन्दूकधारिणः विस्फोटिताः
रशियन्-वार्ता-वृत्तान्ताः अवदन् यत् आक्रमणकारिणः विस्फोटकान् अपि प्रयुक्तवन्तः इति। आक्रमणे केचन जनाः मृताः व्रणिताः च अभवन्, परन्तु मृतानां सङ्ख्या अद्यापि न ज्ञातम्। सामाजिकमाध्यमेषु प्रकाशितस्य दृश्यचित्रे भवनस्य उपरि कृष्ण-धूमः वर्धमानः दृश्यते स्म।
#TOP NEWS #Sanskrit #NO
Read more at Al Jazeera English
एषा सामग्री द्वारा प्रदत्ता अस्ति, यस्मात् कुकीस् तथा अन्याः प्रौद्योगिकीः उपयुज्यन्ते
भवान् कुकीस् इत्येतान् सक्रियं कर्तुं अथवा तानि कुकीस् इत्येतान् एकवारं अनुमन्यन्तुं स्वस्य प्राथमिकतां परिवर्तयितुं अधः दत्तान् बटन् इत्येतान् उपयोक्तुं शक्नोति। भवान् गोप्यता-विकल्पानां माध्यमेन कस्मिंश्चित् अपि स्वस्य सेट्टिङ्ग्स् परिवर्तयितुं शक्नोति, दुर्भाग्यतया वयं परिशीलयितुं असमर्थाः स्म यत् भवान् कुकीस् कृते सम्मतिं दत्तवान् वा इति।
#TOP NEWS #Sanskrit #NL
Read more at Sky Sports
मिसौरि-राज्यस्य मिस्सिङ्ग्-विश्वविद्यालयस्य छात्रस्य मृतशरीरम्
22 वर्षीयः रिले स्ट्रेन् इत्येषः सप्ताहान्ते नाश्विल्ले-नगरं गच्छन् आसीत् यदा सः ल्यूक् इत्यस्य 32 ब्रिड्ज् इत्यतः निष्कासितः। ततः परं स्ट्रेन् इत्यस्य मित्राणि परिवारः च तं प्राप्तुं असमर्थाः आसन्। स्ट्रैन्-इत्यस्य स्थानस्य विषये ज्ञाता यः कश्चित् अपि अग्रे आगच्छतु इति आरक्षकैः आग्रहः कृतः।
#TOP NEWS #Sanskrit #NL
Read more at KVIA
ब्रूवर् आरक्षकविभागः ग्रीन्-पायिण्ट्-रोड् घटनायाः प्रतिक्रियाम् अददात्
ब्रूवर्-आरक्षक-विभागः अन्ये च आपत्कालीन-कर्मचारिणः शुक्रवासरे प्रातः सार्वजनिक-निर्माण-भवनस्य समीपे घटनायाः प्रतिक्रियाम् अकुर्वन्। विभागस्य एकः अधिकारी घटनायाः विषये किमपि विवरणं दातुं निराकरोत्।
#TOP NEWS #Sanskrit #NL
Read more at Bangor Daily News
भारतस्य अद्यतनीयाः प्रमुखाः वार्ता
देहली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः प्रकरणसम्बद्धेन भ्रष्टाचारस्य आरोपेण केन्द्रीय-अभिकरणेन गुरुवासरे अपराह्णे गृहीतः। सम्पूर्णे राजनैतिकक्षेत्रेषु विपक्षदलानि अस्य बन्धनं निराकृतवन्तः। आम-आदमी-पक्षः अद्य बन्धनं विरुद्ध्य वीथिषु प्रस्थितवान्। मोदीवर्यः पूर्वं गुरुवासरे भूटान्-देशं गन्तुं नियतः आसीत्, परन्तु प्रतिकूल-वायुगुणस्य कारणात् यात्रां एकदिवसीयं विलम्बितम् अभवत्।
#TOP NEWS #Sanskrit #HU
Read more at The Indian Express
स्प्रे-फोम् इत्यनेन पूर्णतया आच्छादितं मुखं नेत्रं च युक्तं कुक्कुरं प्राप्तस्य अनन्तरं पशूनां क्रूरतायाः अन्वेषणं प्रचलति
बेण्टन्-नगरस्य वैट्-वुड्-ड्रैव् इत्यत्र भ्रमणं कुर्वतां युवा मिश्र-जाति-कुत्रेः विषये बेण्टन्-एनिमल्-सर्विसेस् तथा बेण्टन्-नगरं च सूचनाम् अन्विष्यन्ति। प्रतिवेदनानुगुणं, कुत्रः मार्गस्य पार्श्वे दृश्यते स्म, तस्य मुखं, नेत्राणि च पूर्णतया स्प्रे-फोम् इत्यनेन आच्छादिताः आसन्। तत्क्षणमेव कुक्कुरं चिकित्सायै पशुवैद्यस्य समीपं नीतः।
#TOP NEWS #Sanskrit #HU
Read more at THV11.com KTHV
दिवसस्य शीर्षाः 10 वार्ता
वन-ग्रीन्-प्लैनेट् इति सुस्थिरस्य, स्वस्थस्य, करुणामयस्य च विश्वस्य कृते सङ्घर्षं कर्तुं प्रतिबद्धानां विचारानां सशक्तीकरणस्य केन्द्रम् अस्ति। अत्र भवान् विभिन्नवर्गीयाः वार्ताः, प्रकाशितस्य प्रत्येकस्य लेखस्य लिङ्क् च प्राप्स्यति! उत्तर-करोलिना-राज्यस्य एशेविल्ले-नगरे स्थितेन ब्रदर्-वुल्फ्-एनिमल्-रेस्क्यू इत्यनेन शेर् कृतम् एतत् क्लिप् शीघ्रमेव इन्स्टाग्राम्-इत्यत्र आकर्षणम् अवाप्नोत्, मार्च्-मासस्य 9 दिनाङ्के तस्य पोस्टिङ्ग्-दिनेषु एव 23 लक्षाणि दृश्यानि सङ्गृहीतवती। क्लिप् इत्यस्मिन् हृदयविदारकं क्षणम् चित्रितम् अस्ति यदा उद्धारस्य लाबी मध्ये कार्ड्बोर्ड्-बाक्स् निर्दयीरूपेण निक्षिप्तः भवति।
#TOP NEWS #Sanskrit #LT
Read more at One Green Planet
12 न्यूस्-नवीनतमं लोकल् ब्रेकिङ्ग् न्यूस् साक्षात् भवतः दूरवाण्या प्रापयन्तु
गुरुवासरे सायं 9.30 वादने 51स्ट् एवन्यू तथा मैकडोवेल्-मार्गयोः समीपे दुर्घटना अभवत्। सा महिला स्थले एव मृता इति घोषिता। आरक्षकाः चालकस्य मृतायाः महिलायाः वा परिचयः न प्रकटितवन्तः। नवीनतमविवरणार्थं 12 न्यूस् इत्यनेन सह तिष्ठतु।
#TOP NEWS #Sanskrit #LT
Read more at 12news.com KPNX