TOP NEWS

News in Sanskrit

शनिवासरे रात्रौ अपि वसन्तवृष्टिः प्रचलति
अयं शीतलः अग्रभागः शुक्रवासरम् यावत् प्रवहति, स्थिर-उष्ण-वायुं अतिरिक्त-शीतल-अस्थिर-वायुमण्डलेन प्रतिस्थापयति। अस्य अर्थः अस्ति यत् 60 तमे दशके तापमानं न्यूनं भविष्यति, औन्नत्यं च मध्यमात् अत्यल्पं भविष्यति इति। शनिवासरे प्रातःकाले अपि वृष्टिप्रवाहः भविष्यति यतः मध्यतटस्य उपरि वृष्टेः बृहत्तरसमूहः प्रवहति।
#TOP NEWS #Sanskrit #IT
Read more at KEYT
केरल-उच्चन्यायालयेन बलात्कार-प्रकरणस्य अभियुक्ताय पूर्वसर्वकारीय-अधिवक्तायै प्रतिभूतिः प्रदत्ता
केरल-उच्चन्यायालयेन पूर्व-वरिष्ठ-सर्वकारीय-प्लीडर् इत्यस्मै, कार्यालये, तस्याः निवासस्थाने च एका महिलायाः बहुवारं बलात्कारस्य अभियुक्ताय नियमित-प्रतिभूतिः प्रदत्ता। न्यायाधीशः सोफ़ी थामस् इत्येषः अवदत् यत् सः उच्चन्यायालये वरिष्ठः सर्वकारीय-अधिवक्ता आसीत् इति तथ्यं गम्भीरतया लक्षणीयम् इति।
#TOP NEWS #Sanskrit #SN
Read more at The Financial Express
द न्यू यार्क् टैम्स्-ई. वी. इत्येतेषां कृते अग्रे किम् अस्ति
उदाहरणार्थं, यू. के.-देशे 2023 तमे वर्षे ई. वी.-आश्वस्ति-व्ययस्य सामान्यव्ययः 72 प्रतिशतं वर्धितः, यस्य अपेक्षया आन्तरिक-दहन-यन्त्र-वाहनानां व्ययः 29 प्रतिशतं आसीत् इति फ़ैनान्शियल्-टैम्स्-पत्रिकायाः मतम्। तेभ्यः कारणैः अन्येषु देशेषु ई. वी.-यानानां कृते आश्वस्ति-आवेदनानि वर्धमानानि सन्ति-केनडा-देशस्य विपण्याम् अपि तथैव शीघ्रमेव भवितुम् अर्हति इति प्रतिवेदनं वदति। कार्बन्-करस्य नियोजितवृद्धिं स्थगयितुं सङ्घीया-सर्वकारस्य दबावेन नीतिविशेषज्ञाः विधानस्य विषये स्पष्ट-नेत्रयुक्त-वादविवादस्य आह्वानम् अकुर्वन्।
#TOP NEWS #Sanskrit #SN
Read more at CBC.ca
गृहात् कार्यम्-कार्यस्थलस्य भविष्यम
लियाम् ओ 'डौड् (3) तथा रोसिन् ओ' डौड् (1) इत्येताभ्यां प्रत्येकम् €200,000 तः अधिकमूल्यं पृथक्करण-सङ्कलनं प्राप्तम्। ई. एस्. बी. इत्ययम् अवदत् यत् अस्मिन् व्यवहारे एकमुश्तं तत्त्वं, कर्मचारिणां कृते सेवानिवृत्ति-आयुः यावत् कतिपयानि निरन्तरानि देयानि च अन्तर्भवन्ति इति।
#TOP NEWS #Sanskrit #MA
Read more at The Irish Times
न्यूयार्क् मेट्स् पिचर् कोडाय् सेङ्गा स्मैल्स
कोडै-सेङ्गा इत्येषः गतमासे मेट्स् इत्यस्मै उक्तवान् यत् सः स्वस्य निक्षेपक-भुजस्य असौकर्यं अनुभवति स्म इति। सः क्षतानां सूच्यां ऋतुकालस्य आरम्भं करिष्यति। मेट्स् इत्यस्य प्रबन्धकः कार्लोस् मेण्डोज़ा इत्ययम् अवदत् यत् शोथः समाप्तः अभवत् इति।
#TOP NEWS #Sanskrit #MA
Read more at 朝日新聞デジタル
न्यू जर्सी समाचार-न्यू जर्सी के शीर्ष समाचार शुक्रवार के लि
राज्यस्य स्वास्थ्य-आयुक्ता जूडिथ् पर्सिचिल्ली तथा च गवर्नर्। फिल् मर्फी (ए. पि. फोटो फ़ैल्/टौन्स्क्वेर् मीडिया इलस्ट्रेशन्) लोडिङ्ग्... ट्रेण्टन्-राज्यस्य एकः विधायकः राज्यस्य कोविड्-19 महामार्याः निर्वहणस्य स्वतन्त्र-अन्वेषणस्य अनन्तरं उत्तरानि याचते। प्रतिवेदनम् अवोचत् यत् "16,000 तः अधिकाः निवासिनः, बहवः कर्मचारिणः च" दीर्घकालीन-परिचर्या-सुविधासु वैरस्-रोगेण मृताः इति। बुधवासरे, जनवरी 10,2024, सेनेटर् बाब् मेनेण्डेज़्, D-N.J, श्रावयतु।
#TOP NEWS #Sanskrit #MA
Read more at New Jersey 101.5 FM
लास् एन्जलस् डाड्जर्स् डेस्ट्रायर् तथा इन्टरप्रेटर् इत्येतयोः अग्निप्रहारः अभवत्
ऐ. आर्. एस्. इत्यनेन दृढीकृतं यत् दुभाषिणः इप्पेय् मिजुहारा, कथित-अवैध-सट्टेबाजः मैथ्यू बोयर् च संस्थायाः लास्-एञ्जलीस्-क्षेत्रकार्यालयस्य माध्यमेन आपराधिक-अन्वेषणे स्तः इति। दक्षिणकोरियादेशे डाड्जर्स् इत्यनेन सह ओहतानी इत्यस्य प्रत्याशितस्य प्रथमप्रवेशस्य घण्टाणाम् अनन्तरम् एषा वार्ता प्राचलत्। सः अधिवक्ता नियुक्तवान् वा इति न स्पष्टम् आसीत्।
#TOP NEWS #Sanskrit #FR
Read more at 朝日新聞デジタル
भारतस्य प्रमुखाः वार्ताः-भारतम्-भारतम्-भारतम
दिल्ली-नगरस्य उत्पादशुल्क-नीति-प्रकरणस्य विषये अरविन्द् केज्रिवाल् इत्येषः गुरुवासरे रात्रौ गृहीतः आसीत्। सः प्रथमः सेवारतः मुख्यमन्त्री अभवत् यः मासान् यावत् अन्वेषणसंस्थायाः सम्मन्-आहत्य नव-इत्येतान् अवहेल्य, तान् "अवैधम्" इति उक्त्वा गृहीतः, प्रकरणं ए. ए. पी. तथा तस्य नेतृभिः प्राप्तेन अभिकथितेन किक्ब्याक् इत्यनेन सम्बद्धम् अस्ति।
#TOP NEWS #Sanskrit #PE
Read more at The Indian Express
केट् मिडिल्टन् प्रायः मृतः अस्ति-किम् कश्चित् तत् आच्छादयितुं प्रयतते
केन्सिङ्ग्टन्-प्रासादः अवदत् यत् सा "योजित-उदर-शल्यक्रियायाः" स्वास्थ्यं प्राप्ता अस्ति, ईस्टर्-इत्यस्य अनन्तरं यावत् पुनः राजकार्याणि कर्तुम् अशङ्का अस्ति इति। षड्यन्त्रसिद्धान्तज्ञानां अन्यानि, अधिकानि दुष्टकल्पनाः आसन्।
#TOP NEWS #Sanskrit #CL
Read more at The New York Times
स्माल् तथा मिड्क्याप् निधौ निवेशः करणीयः
अस्मिन् सप्ताहे मुख्यकथायां, बिन्दीशा सारङ्गः, भवान् कथं निवारणं प्राप्तुं शक्नोति इति मार्गचित्रं प्रददाति। द्वितीये लेखे, नम्रता कोहली इत्येषा सुस्थिर-शैल्याः वर्धमान-स्वीकरणस्य विषये लिखति। किं भवतः समीपे एकवर्षात् त्रिवर्षपर्यन्तं निवेशयितुं निधिः अस्ति, तेन सह अत्यधिकं सङ्कटं ग्रहीतुं न इच्छति? कार्पोरेट्-फिक्स्ड्-डिपासिट् इत्यस्मिन् निवेशस्य विषये चिन्तयतु।
#TOP NEWS #Sanskrit #ZW
Read more at Business Standard