शनिवासरे रात्रौ अपि वसन्तवृष्टिः प्रचलति

शनिवासरे रात्रौ अपि वसन्तवृष्टिः प्रचलति

KEYT

अयं शीतलः अग्रभागः शुक्रवासरम् यावत् प्रवहति, स्थिर-उष्ण-वायुं अतिरिक्त-शीतल-अस्थिर-वायुमण्डलेन प्रतिस्थापयति। अस्य अर्थः अस्ति यत् 60 तमे दशके तापमानं न्यूनं भविष्यति, औन्नत्यं च मध्यमात् अत्यल्पं भविष्यति इति। शनिवासरे प्रातःकाले अपि वृष्टिप्रवाहः भविष्यति यतः मध्यतटस्य उपरि वृष्टेः बृहत्तरसमूहः प्रवहति।

#TOP NEWS #Sanskrit #IT
Read more at KEYT