नूतनाः विधानाः विना, बहूनि अभिकरणानि मार्च् 23 दिनाङ्के प्रातः 12:01 समये शटर् भवन्ति। यदि काङ्ग्रेस्-पक्षः समयसीमायाः अन्तपर्यन्तं कार्यं न समाप्यते तथापि यावत् विधायकाः सोमवासरात् पूर्वं कार्यं कुर्वन्ति तावत् यावत् बन्धस्य प्रभावः न्यूनातिन्यूनः भवेत्। मार्च्-मासस्य 22 दिनाङ्के समाप्तं वित्तपोषणं सङ्घीये सर्वकारस्य प्रायः 70 प्रतिशतं प्रतिनिधित्वं कुर्वतां अभिकरणानि अन्तर्भवति। यदा वित्तपोषणस्य व्ययः भवति तदा बहवः सर्वकारीय-कर्मचारिणः यावत् तेषां अभिकरणानि पुनः न उद्घाट्यन्ते तावत् यावत् कर्ममुक्ताः भवन्ति।
#TOP NEWS #Sanskrit #BR
Read more at The Washington Post