मास्को-नगरे कन्सर्ट्-हाल्-मध्ये गोलिकाप्रहारः अभवत्-रशियादेशस्य सर्वोच्च-सुरक्षा-संस्था कथयति शतशः जनाः मृताः वा व्रणिताः वा सन्ति इति

मास्को-नगरे कन्सर्ट्-हाल्-मध्ये गोलिकाप्रहारः अभवत्-रशियादेशस्य सर्वोच्च-सुरक्षा-संस्था कथयति शतशः जनाः मृताः वा व्रणिताः वा सन्ति इति

CBC News

रशियन्-मीडिया-संस्थाः अकथयत् यत् अस्मिन् आक्रमणे द्वितया पञ्च आक्रमणकारिणः संलग्नाः आसन्, विस्फोटकान् अपि प्रयुक्तवन्तः, येन मास्को-नगरस्य पश्चिमसीमायां स्थितस्य क्रोकस्-सिटी-हाल् इत्यत्र महती अग्निप्रकोपः अभवत् इति। आक्रमणं तदा अभवत् यदा सभामण्डपे प्रसिद्धस्य रशियन्-राक्-वाद्यवृन्दस्य पिक्निक् इत्यस्य सङ्गीतसभायाः कृते जनसमूहः समागतः, यस्मिन् 6000 तः अधिकाः जनाः निवसन्ति। रशियन्-मीडिया-वृत्तान्ताः अभ्यागतान् निष्कासयन्तः सन्ति इति अवदन्, परन्तु केचन अवदन् यत् अनिर्दिष्टसङ्ख्याकाः जनाः अग्निना बद्धाः भवेयुः इति।

#TOP NEWS #Sanskrit #BR
Read more at CBC News