TOP NEWS

News in Sanskrit

निर्वाचनं 2024 वार्ता
2024 निर्वाचनस्य प्रचारस्य मार्गे वाशिङ्ग्टन्-नगरे च अस्माकं पत्रकारैः निर्वाचनस्य नवीनतमानि वार्तानि प्राप्नुयात्। जनवरी-मासात् जून्-मासपर्यन्तं सर्वेषु राज्येषु, यू. एस्. प्रदेशेषु च मतदाताः ग्रीष्मकालीन-सम्मेलनात् पूर्वं राष्ट्रपतिपदस्य कृते स्वपक्षस्य नामाङ्कनं चिन्वन्ति।
#TOP NEWS #Sanskrit #US
Read more at The Washington Post
अस्माकं दैनिक-वार्तालेखेन नवीनतम-प्रमुख-वार्ताः प्रापयन्तु
अवैधं ईमेल्-पत्रे किमपि दोषं जातम्, कृपया पश्चात् पुनः प्रयतताम्। अस्माकं दैनिक-वार्तालेखेन सह साक्षात् स्वस्य इन्बाक्स् प्रति प्रेषितानि नवीनतमानि शीर्ष-वार्ताः प्राप्नुयात्। 26 वर्षीयः लियाम् नेल्सन्, 2022 तमे वर्षे स्टोन्हौस्-नगरे स्वगृहे एकस्मिन् महिलायाः उत्पीडनं अङ्गीकृतवान्। सः तस्याः शिरसि मुखे च प्रहारं कृत्वा शयनगृहं प्रविष्टवान्।
#TOP NEWS #Sanskrit #GB
Read more at Daily Record
4, 000 वर्षेभ्यः पुरातनानां दन्तानां आनुवंशिक-रहस्यान
एतेषां सूक्ष्मजीवाणुनाम् आनुवंशिकविश्लेषणेन कांस्ययुगात् अद्यपर्यन्तं मौखिक-सूक्ष्मपरिवेशे प्रमुखाः परिवर्तनाः प्रकाश्यन्ते। द्वौ अपि दन्तौ समानस्य पुरुषस्य एव आसन्, तथा च तस्य मुखस्य स्वास्थ्यस्य चित्रम् अपि प्रददात्। अयं अम्लः दन्तक्षयं करोति, अपि तु डी. एन्. ए. इत्येतम् अपि नाशयति, प्लाकस्य जीवाश्मं निवारयति च।
#TOP NEWS #Sanskrit #GB
Read more at Trinity College Dublin
क्रेम्लिन्-पत्रिकासचिवः दिमित्री पेस्कोव्ः "भवान् यत् इच्छति तत् वक्तुं शक्नोति" इति
क्रेम्लिन् मङ्गलवासरे टिप्पणीं कर्तुं निराकृतवान् यत् गत शुक्रवासरे मास्को-सङ्गीतसभामण्डपे भयोत्पादक-आक्रमणे 139 जनाः मारितानां बन्दुकधारीनां च युक्रेन्-सर्वकारस्य मध्ये सम्बन्धः अस्ति इति तस्य विश्वासः अस्ति वा इति। राष्ट्रपतिः पुटिन् अवदत् यत् आक्रमणं "तीव्रगामि-इस्लामिस्ट्-जनैः" कृतम् इति, परन्तु पुनः उक्रेन्-देशेन सह सम्बन्धः अस्ति, अथवा "कीव् ट्रेस्" अस्ति इति उदघोषयत्।
#TOP NEWS #Sanskrit #SG
Read more at CNBC
बुधवासरे न्यू जर्सी वार्ता
न्यू जर्सी-लाटरि इत्यनेन टिकेट् विक्रीयत, येन प्रायः $1.13 बिलियन् मेगामिलियन्स् ज्याक्पाट् ($537.5 मिलियन् नगदधनम्) प्राप्तम्, एतत् 2018 तमवर्षात् राज्यस्य प्रथमं मेगामिलियन्स् ज्याक्पाट् विजेतृम् अपि अस्ति, यदा वर्नन् इत्यस्य रिचर्ड् वाह्ल् इत्यनेन $533 मिलियन् मूल्यकं ज्याक्पाट् प्राप्तम्। न्यू जर्सी-नगरस्य गैस्-करः साक्षात् पञ्चवर्षपर्यन्तं वर्धयिष्यति तथा च विद्युत्-वाहन-स्वामिनः वार्षिकं शुल्कं दातव्यं भविष्यति। अमेरिकन्-सिविल्-लिबर्टीस्-यूनियन्-आफ्-न्यू-जर्सी इत्येषा न्यू-जर्सी-नगरस्य केचन नगराध्यक्षाः किशोर-अपराध-दण्डान् कठोरं कर्तुं आह्वयन्ति इति चिन्तयति।
#TOP NEWS #Sanskrit #PH
Read more at New Jersey 101.5 FM
2014 तमवर्षस्य सर्वोत्तमानि दूरदर्शन-प्रदर्शनान
एप्रिल्-मासस्य 30 दिनाङ्कात् नेट्फ़्लिक्स् इत्यत्र एतत् शासनं द्रष्टुं उपलभ्यते। भवान् एप्रिल्-मासस्य 3 दिनाङ्कात् आपल्-टी. वी. + इत्यत्र लूट्-सीसन्-2 इत्यस्य प्रथमद्वयं प्रकरणं द्रष्टुं शक्नोति, अपि च एप्रिल्-मासस्य 12 दिनाङ्कात् स्कै-अट्लाण्टिक्/नौ इत्यत्र नूतनानि प्रकरणानि प्रदर्श्यन्ते। नेट्फ़्लिक्स् इत्यस्य नूतन-श्रृङ्खलायाः विषये किमपि नास्ति यत् विध्वंसकं, आश्चर्यजनकरूपेण मादकं च मन्द-प्रज्वलनम् अस्ति। एषः एतादृशः दूरदर्शन-कार्यक्रमः अपि अस्ति यः जनसम्मर्दित-भूदृश्यस्य पारगमनं कर्तुं शक्नोति।
#TOP NEWS #Sanskrit #PH
Read more at Esquire UK
अस्साञ्ज् इत्येनं अमेरिका देशं प्रेषयितुं शक्यते वा
असाञ्ज् इत्येषः 2019 तमे वर्षे बन्धनात् आरभ्य लण्डन्-नगरस्य बेल्मार्श्-कारागारे अस्ति। 2021 तमस्य वर्षस्य जनवरी-मासस्य निर्णये, एकः मण्डल-न्यायाधीशः अवदत् यत् सः अमेरिका-देशं न प्रेषनीयः इति, आत्महत्यायाः वास्तविकं तथा 'उत्पीडनात्मकं' च सङ्कटं उद्धृत्य। परन्तु न्यायाधीशः अन्येषु सर्वेषु विषयेषु तस्य विरुद्धं निर्णयं कृतवान्, यत्र सः पत्रकारत्वेन कार्यं करोति इति तर्कः अपि आसीत्।
#TOP NEWS #Sanskrit #IE
Read more at BBC
टेम्पो आङ्ग्ल-शीर्ष 3 समाचार मङ्गलवासरः, मार्च 26,202
टेम्पो-इङ्ग्लिश् इत्येषा मङ्गलवासरे, मार्च् 26,2024 दिनाङ्के, शीर्षत्रयं वार्तां सङ्कलितवती। वियट्नाम्-इण्डोनेशिया-देशौ अत्याधुनिक-तन्त्रज्ञान-निपुणतायाः माध्यमेन आर्थिकसहभागित्वम् सुदृढं करिष्यन्ति, मह्फुद् एम्. डी. कथयति यत् इदानीमपि प्रबोवो-जिब्रान्-इत्येनं अभिनन्दयितुं समयः नास्ति, जकार्ता-इण्डोनेशिया-देशौ वियट्नाम्-देशौ च अत्याधुनिक-तन्त्रज्ञान-निपुणतायाः माध्यमेन सामरिक-आर्थिकसहभागित्वम् सुदृढं कर्तुं योजनां कृतवन्तः। इण्डोनेशिया, मलेशिया, सिङ्गापुर्, ब्रन् इत्येतानि अन्तर्भूय सुन्दालेण्ड्-देशे अन्तिमः हिमयुगः अभवत्।
#TOP NEWS #Sanskrit #ID
Read more at Tempo.co English
शान्ति-शिखरसम्मेलने भागं ग्रहीतुं कुलेबा भारतम् आगच्छति
कुलेबा स्वस्य भारतीय-समकक्षीयेन एस्. जयशङ्करेण सह द्वैपाक्षिक-अन्तर-सर्वकारीय-आयोगस्य सभायाः सह-अध्यक्षतां कर्तुं सज्जः अस्ति। सः वरिष्ठ-अधिकारिभिः सह मिलित्वा विशेषज्ञैः चिन्तकैः च सह संवादं करिष्यति इति अपेक्ष्यते। 2022 तमे वर्षे अनावृतस्य ज़ेलेन्स्की इत्यस्य 10-सूच्यः शान्ति-सूत्रस्य आधारेण शिखरसम्मेलनं भविष्यति।
#TOP NEWS #Sanskrit #IN
Read more at Hindustan Times
विश्वस्य द्रुततमाः वार्ता-जालपुटाण
द न्यूयार्क् टैम्स् इतीदं विश्वस्य द्रुतगत्या वर्धमानं स्थलम् आसीत्। तदनन्तरं एम्. एस्. एन्. तथा याहू फैनान्स् (13 प्रतिशतं) इत्येताः आसन्। बी. बी. सी. कृते सिमिलरवेब् इत्यस्य दत्तांशेषु बी. बी. सी. इत्यस्य मुख्यस्थलस्य भ्रमणम् अपि च तस्य वार्ता-प्रस्तावः अपि अन्तर्भवति, परन्तु एम्. एस्. एन्. सम्पूर्ण-पोर्टल् कृते भवति। अक्टोबर्-मासे द गार्डियन् इति द्वितीयं द्रुतगत्या वर्धमानं स्थलम् आसीत्।
#TOP NEWS #Sanskrit #IN
Read more at Press Gazette