TOP NEWS

News in Sanskrit

नार्त्-लिटिल्-राक्-आरक्षक-विभागः 14 आगस्ट् 2023 दिनाङ्के लेवी-क्षेत्रे अन्तिमवारं दृष्टं 30 वर्षीयं पुरुषम् अन्वेष्टुं जनान् प्रार्थयति
नार्त्-लिटिल्-राक्-आरक्षक-विभागः 30 वर्षीयस्य पुरुषस्य स्थानं अन्विष्यति, यः अन्तिमवारं 14 आगस्ट् 2023 दिनाङ्के लेवी-क्षेत्रे दृष्टः आसीत्। डेविन् ड्रिस्डेल् इत्यस्य औन्नत्यं 5 फीट् 9 इन्च्, औन्नत्यं च प्रायः 140 पौण्ड् अस्ति, तस्य नेत्राणि हेज़ेल्-नेत्राणि, श्वेतवर्णीयाः केशानि च सन्ति।
#TOP NEWS #Sanskrit #KR
Read more at THV11.com KTHV
दक्षिणपश्चिम-ओक्लाहोमा-नगरे गोलिकाप्रहारस्य प्रतिक्रियारूपेण अधिकारिणः
नैर्ऋत्य-ओक्लाहोमा-नगरे गोलिकाप्रहारस्य विषये अधिकारिणः प्रतिक्रियां कुर्वन्ति। नैर्ऋत्य-74 तम-मार्गस्य, नैर्ऋत्य-मार्गस्य च समीपे एकस्मिन् भण्डार-पार्किङ्ग्-स्थले एतत् दृश्यम् अस्ति।
#TOP NEWS #Sanskrit #HK
Read more at news9.com KWTV
राक्फोर्ड् स्ट्याबिङ्ग् मध्ये 4 जनाः मृताः, 5 जनाः व्रणिताः
बुधवासरे राक्फोर्ड्, ऐ. एल्. इत्यत्र छुरिकाघातेन न्यूनातिन्यूनं एकः जनः मृतः, यदा विन्नेबागो-कौण्टि-नगरे बह्व्यः जनाः छुरिकाघातेन हतवन्तः। बुधवासरे अपराह्णे नगरस्य दक्षिणपूर्वभागे अनेकेषां जनानां छुरिकाघातस्य शङ्कितः अधिकारिणः गृहीतवन्तः। आहतेषु पीडितेषु एकस्य स्थितिः गम्भीरः आसीत् इति आरक्षकाः वदन्ति। अन्वेषणम् प्रचलति यतः अनेके खण्डाः अपराध-दृश्य-टेप् इत्यनेन पङ्क्तिबद्धानि आसन्।
#TOP NEWS #Sanskrit #CN
Read more at WLS-TV
"बेन न्यूमैन" सम्बद्धानि पृष्ठान
बेन् न्यूम्यान् केवलं 26 वयसि टोरोण्टो हस्कीस् इत्यस्य 25 प्रतिशतं स्वामी आसीत्। सः मेरिट्टन्-हेय्स् हेल्क्याट्स् (1944 तथा 1945) तथा तेषां कनिष्ठदलं हेल्किट्टन्स् (1945) इत्येतं च विजयं प्राप्तुं प्रशिक्षितवान्, ततः पूर्वं तस्य सफलतायाः विषये अन्ताराष्ट्रिय-अवधानं प्राप्तम्।
#TOP NEWS #Sanskrit #EG
Read more at NBA.com
13 डब्ल्यू. आर्. ई. एक्स्. इत्यनेन राक्फोर्ड्-शूटिङ्ग् इत्यनेन सम्बद्धस्य न्यूनातिन्यूनं एकस्य मृत्योः पुष्टिः कृता
13 डब्ल्यू. आर्. ई. एक्स्. इत्यनेन राक्फोर्ड्-नगरस्य दक्षिणपूर्वभागे घटनायाः विषये न्यूनातिन्यूनं एकः मृतः इति दृढीकृतम्। विन्नेबागो-कौण्टि-कोरोनर्-कार्यालयेन एग्लेस्टन्-रोड्-क्षेत्रे 13 रेक्स्-कर्मचारिभिः सह सूचनायाः पुष्टिः कृता अस्ति। क्लीव्ल्याण्ड् एव्।
#TOP NEWS #Sanskrit #UA
Read more at WREX.com
एन्. वै. पि. डि. अधिकारिणः जोनाथन् डिल्लर् इत्यस्य मृत्युः
41 वर्षीयः लिण्डी जोन्स् इत्यस्मै शस्त्रस्य आपराधिक-धारणस्य, आग्नेयास्त्रस्य विरूपणस्य च आरोपः कृतः इति सूत्राः वदन्ति। जोन्स् इत्यस्य 34 वर्षीयः यात्रिकः गाय् रिवेरा नामकः कथितरूपेण बन्दूकम् अपसार्य 31 वर्षीयस्य अधिकारिणः उदरस्य उपरि गोलिकाप्रहारं कृतवान्, यदा डिल्लर् नामकः अवैधरूपेण स्थापिते कार्-याने द्वौ पुरुषौ समीपितवान्। यदा डिल्लर् रिवेरायै बहिः निर्गन्तुं उक्तवान् तदा रिवेरा, जोन्स् च ग्रे एस्. यू. वी. मध्ये आसन् इति आरक्षकाः अवदन्।
#TOP NEWS #Sanskrit #PE
Read more at PIX11 New York News
कूटशब्देन सैन्-इन् कुरु
सैन्-इन्-वी & #x27; सम्प्रति भवते प्रमाणन-लिङ्क् प्रेषितवान् अस्ति। सैन्-इन् कर्तुं ईमेल्-द्वारा प्राप्तं कोड् प्रविशतु, अथवा कूटशब्दं उपयुज्य सैन्-इन् करोतु। अस्माकं वार्तालेखाः सब्स्क्रैब् कुर्वन्तुः प्राधिकरणकोड् प्रेषयन्तु सैन् इन् कुर्वन्तु।
#TOP NEWS #Sanskrit #CU
Read more at Sentinel Colorado
मुख्यः सेतु
हार्बर्-सुरङ्गमार्गः की-ब्रिड्ज् तथा फोर्ट् म्याक्हेन्री-सुरङ्गमार्गयोः प्रतिदिनस्य यातायातस्य द्विगुणं वहति, तस्य अपेक्षया बहु अधिकं। की-ब्रिड्ज्, तस्य मृदु-ढालु-कमानेन, दृश्यैः सह यत् किमपि सुरङ्गमार्गः तुल्यं कर्तुं न शक्नोति स्म, तत् बाल्टिमोर्-नगरस्य कार्यशील-नौकाश्रय-नगरस्य स्वत्वस्य प्रतीकम् अभवत्। 1977 तमे वर्षे, श्री. मेट्ज्गर्-वर्यः अवदत् यत्, तस्य पिता, ट्रक्-चालकः, स्वमार्गात् गृहं आगच्छति स्म, तथा सेतुरङ्गस्य रिबन्-कटिंग् इत्यस्य उपरि अभवत् इति।
#TOP NEWS #Sanskrit #AR
Read more at The New York Times
उक्रेन् देशस्य राष्ट्रपतिः वोलोदिमिर् ज़ेलेन्स्की इत्येषः ओलेक्सी डानिलोव् इत्यस्य स्थाने नियुक्तः अभवत्
वोलोडिमिर् ज़ेलेन्स्की इत्येषः ओलेक्सी डेनिलोव् इत्यस्य स्थाने ओलेक्साण्डर् लैट्विनेन्को इत्यनेन नियुक्तः। सः प्रकम्पनस्य कारणं न अवदत्, अन्यस्मिन् क्षेत्रे पुनः नियुक्तः भविष्यति इति अवदत्। फेब्रुवरी-मासे देशस्य मुख्यसैन्याधिकारिणः निष्कासनस्य निर्णयस्य अनन्तरम् एतत् पुनर्विन्यासः अभवत्।
#TOP NEWS #Sanskrit #CH
Read more at ABC News
के. सी. बी. डी. न्यूस्-चानल् 1
जेरेमी एट्चिसन् इत्यस्मै 2019 तमस्य वर्षस्य आगस्ट्-मासे स्वमातरं लुण्ठितस्य वधस्य च आरोपः अस्ति, यदि सः दोषी इति निर्णीतः तर्हि सः परोल् विना कारावासस्य जीवनं सम्मुखीकरोति, अत्र अस्माकं कवरेज् अनुसरन्तुः लेवेल्ल्याण्ड्-व्यक्तिः विचाराधीनः, 2019 तमवर्षस्य राजधानी-हत्यायाः अभियुक्तः, सेण्ट्रल्-लब्बोक् इत्यस्य घातक-गोलिकाप्रहारस्य सन्दर्भे शङ्कितस्य अन्वेषणम् अनुवर्तते इति आरक्षकाः कथयन्ति यत् लेडारियन्-डेनियल्स् इत्यनेन मार्शोन्-शेपर्ड् इत्यस्मै 50 तमे तथा एव्वे इत्यस्य समीपे भोजनालयात् बहिः गोलिकाप्रहारः कृतः इति। प्र. यः कश्चित् सूचना अस्ति सः क्रैम्-लैन् इत्यस्मै (806) 741-1000 इत्यत्र दूरभाषां कर्तुम् अर्हति विवरणानि अत्रः लाड् इत्यस्य कृते बन्धनमुक्ति-आदेशः जारीः।
#TOP NEWS #Sanskrit #CZ
Read more at KCBD