TOP NEWS

News in Sanskrit

अलबामा-वायुगुणस्य पूर्वानुमानम्-गुरुवासरः, मार्च् 28,202
अद्य राज्यस्य अधिकांशभागेषु 60 तमे दशके औन्नत्यं भविष्यति, परन्तु वयं श्वः शनिवासरे च 70 तमे दशके औन्नत्यं प्राप्स्यामः। रविवासरे अधिकांशेषु स्थानेषु 80 डिग्री-मितं वा तदपेक्षया अधिकं वा उच्चम् दृश्येत। प्रातःकाले शीतलं भविष्यति; वस्तुतः श्वः प्रातःकाले लघु-हिमस्य स्पर्शेन कतिपयानि शीतलानि स्थानानि 30 तमं दशकं यावत् निमग्नाः भवितुम् अर्हन्ति।
#TOP NEWS #Sanskrit #RU
Read more at Alabama's News Leader
आल्-स्टार्-विरामात् आरभ्य शीर्षाः 5 एन्. बी. ए. दलान
आल्-स्टार् विरामात् आरभ्य सेल्टिक्स् केवलं 3 क्रीडासु पराजयत। एतत् केवलं मार्च्-मासे, एप्रिल्-मासस्य आरम्भे च गतिं प्राप्तुं वा नष्टुं वा भवति, तथा च एतत् स्ट्याण्डिङ्ग्-मध्ये स्थितिं प्राप्तुं तथा सोफ़ी-प्ले-इन्-टूर्नामेण्ट् इत्येतं परिहर्तुं च प्रमुखानि परिणामानि वहति। विरामात् आरभ्य द नगेट्स्-दलस्य त्रयः पराजयाः द्विवारं केविन् डुराण्ट्-इत्यनेन (अन्तिमः जमाल् मुर्रे-विना), लुका डोन्सिक्-विरुद्धं च अङ्कद्वयेन अभवन्।
#TOP NEWS #Sanskrit #BG
Read more at NBA.com
के. सी. बी. डी. न्यूस्-चानल् 1
अद्य प्रातःकाले, स्पर् 327 तथा मिल्वाकी इत्यत्र दुर्घटनायां एकः मृतः, अन्यः गम्भीररूपेण व्रणितः, गतरात्र्याः 10 वादनेभ्यः पूर्वमेव मिल्वाकी-नगरस्य आरक्षकाः प्राणघातक-दुर्घटनायाः कारणस्य अन्वेषणं कुर्वन्तः सन्ति। गतवर्षस्य मे-मासे पादचारिभिः सह घटितस्य प्राणघातक-दुर्घटनायाः सन्दर्भे अभिरक्षायां स्थितः शङ्कितः आरक्षकः वदति यत् टेक्सास्-टेक्-पार्क्-वे इत्यस्य समीपे मार्शा-शार्प्-फ्री-वे इत्यत्र डेक्वोन्-ब्लेय्लाक् इत्यनेन 17 वर्षीयया टिटियाना-वेदर्-स्पून् इत्यनेन प्रहारः कृतः इति।
#TOP NEWS #Sanskrit #PT
Read more at KCBD
रियल्-एस्टेट्-उद्योगे नूतनं किम् अस्ति
केनडा-देशे भिन्न-भिन्न-अधिकारक्षेत्रेषु भिन्न-भिन्न-शुल्क-संरचनाः सन्ति, अमेरिकादेशे अभिकर्ताः सामान्यतया पञ्च वा षट् प्रतिशतं वा आयोगं धारयन्ति। परन्तु केनडा-देशे क्रेतृ-प्रतिनिधिं प्रति दत्तं शुल्कं गृहस्य मूल्येन बद्धं भवति, विक्रेतुः स्वप्रतिनिधिं सह वार्तालापं कृत्वा उत्तमं शुल्कं प्राप्तुं शक्नोति। संयुक्तराज्यामेरिकादेशे, स्थावर-सम्पत्ति-सङ्घाः इच्छन्ति यत् न्यायालयाः अपि तस्मिन् एव निष्कर्षं प्रति आगच्छन्तु, तथा च गृहविक्रयणसमये रियल्टर्स्-संस्थाः शुल्कं स्वीकर्तुं थोकपरिवर्तनं कर्तव्याः इति।
#TOP NEWS #Sanskrit #BR
Read more at CBC.ca
युक्रेन्-देशस्य सैन्य-गुप्तचर-प्रमुखः रुस्-देशः भयोत्पादक-आक्रमणस्य विषये ज्ञातः आसीत्
युक्रेन्-देशस्य सैन्य-गुप्तचरविभागस्य प्रमुखः किरिलो बुदानोव् इत्येषः रक्षा-मञ्चे अवदत् यत् न्यूनातिन्यूनं Feb.15 इत्यतः भयोत्पादक-आक्रमणस्य योजना अस्ति इति रुस्-देशः जानाति स्म इति। 2024 तमस्य वर्षस्य फेब्रुवरी-मासस्य 15 दिनाङ्कात् रशियन्-फ़ेडरेशन् इति सङ्घटनायाः विषये ज्ञातम् आसीत्। रुस्-देशः युक्रेन्-देशस्य, तस्य मित्रराष्ट्राणां च उपरि दोषारोपं कृत्वा उक्तवान् यत् ते एव आक्रमणस्य सूत्रधारौ स्तः इति।
#TOP NEWS #Sanskrit #BR
Read more at CNBC
निर्वाचनं 2024 वार्ता
2024 निर्वाचनस्य प्रचारस्य मार्गे वाशिङ्ग्टन्-नगरे च अस्माकं पत्रकारैः निर्वाचनस्य नवीनतमानि वार्तानि प्राप्नुयात्। जनवरी-मासात् जून्-मासपर्यन्तं सर्वेषु राज्येषु, यू. एस्. प्रदेशेषु च मतदाताः ग्रीष्मकालीन-सम्मेलनात् पूर्वं राष्ट्रपतिपदस्य कृते स्वपक्षस्य नामाङ्कनं चिन्वन्ति।
#TOP NEWS #Sanskrit #PL
Read more at The Washington Post
सिराक्यूस्-क्रीडा-पोड्कास्ट्-सिराक्यूस् मध्ये नूतनं किम् अस्ति
Syracuse.com अग्रिमे 20 वर्षेषु क्ले-नगरे देशस्य बृहत्तमस्य सङ्गणक-चिप्-प्लाण्ट् इत्यस्य निर्माणस्य मैक्रान्-टेक्नालजी इत्यस्य योजनायाः विषये उद्भूतानां काश्चन कठिनान् प्रश्नान् समापयति। ओनोण्डागा-कौण्टि-चैल्ड्-प्रोटेक्टिव्-केस्-वर्कर् तथा पर्यवेक्षकः यः एश्टन्-डेगोन्जाक् इत्यस्य प्रकरणं न्यवेदयत्, सः बुधवासरे राजिनामा दत्तवान्। भवान् सिराक्यूस् मेट्स्-क्रीडायाः उद्घाटनदिनं (सप्ताहान्तः च) प्रति मार्गदर्शयति-रोचेस्टर्-रेड्-विङ्ग्स् पुनः नगरे आगतः।
#TOP NEWS #Sanskrit #HU
Read more at syracuse.com
इस्रयेल्-गाजा-युद्धम
इस्रायेलीसेना कथयति यत् गाजा-नगरस्य अल्-शिफा-चिकित्सालये आक्रमणं निरन्तरं प्रचलति इति। इस्रायेली-सैनिकाः गाजा-ईजिप्ट्-सीमा-पारस्य नियन्त्रणं ग्रहीतुं प्रयतन्ते।
#TOP NEWS #Sanskrit #LT
Read more at The Washington Post
Takarazuka Revue शक्ति उत्पीड़न स्वीकार करता ह
2023 तमे वर्षे 25 वर्षीयस्य सदस्यस्य मृत्योः कृते दलस्य वरिष्ठैः सदस्यैः शक्त्या उत्पीडनं कृतम् इति टकाराजुका रेव्यू कम्पनी अङ्गीकृतवती। तस्याः परिवारं प्रति क्षमायाचनम् अन्तर्गता सहमतिः मार्च्-मासस्य 28 दिनाङ्के अत्र आयोजिते वार्तालापसम्मेलने घोषिता, यस्मिन् कम्पेनी-विशेषस्य अधिकारिणः उपस्थिताः आसन्।
#TOP NEWS #Sanskrit #SN
Read more at 朝日新聞デジタル
ईस्टर्-वेदर्-पूर्वानुमानम
रात्रौ आकाशः स्वच्छः भवति, वायुः च शान्तः भवति। 20 तमस्य दशकस्य मध्यभागे तापमानं पतति इत्यतः वयं वायुगुणात् मुक्ताः भवामः। शुक्रवासरे तापमानं 10 डिग्री-मितं यावत् वर्धते, 60 डिग्री-मितं यावत् वर्धते च। सम्पूर्णे दिने मेघाणां निर्माणेन सूर्यप्रकाशः अपगच्छति।
#TOP NEWS #Sanskrit #KR
Read more at WREX.com