रियल्-एस्टेट्-उद्योगे नूतनं किम् अस्ति

रियल्-एस्टेट्-उद्योगे नूतनं किम् अस्ति

CBC.ca

केनडा-देशे भिन्न-भिन्न-अधिकारक्षेत्रेषु भिन्न-भिन्न-शुल्क-संरचनाः सन्ति, अमेरिकादेशे अभिकर्ताः सामान्यतया पञ्च वा षट् प्रतिशतं वा आयोगं धारयन्ति। परन्तु केनडा-देशे क्रेतृ-प्रतिनिधिं प्रति दत्तं शुल्कं गृहस्य मूल्येन बद्धं भवति, विक्रेतुः स्वप्रतिनिधिं सह वार्तालापं कृत्वा उत्तमं शुल्कं प्राप्तुं शक्नोति। संयुक्तराज्यामेरिकादेशे, स्थावर-सम्पत्ति-सङ्घाः इच्छन्ति यत् न्यायालयाः अपि तस्मिन् एव निष्कर्षं प्रति आगच्छन्तु, तथा च गृहविक्रयणसमये रियल्टर्स्-संस्थाः शुल्कं स्वीकर्तुं थोकपरिवर्तनं कर्तव्याः इति।

#TOP NEWS #Sanskrit #BR
Read more at CBC.ca