4, 000 वर्षेभ्यः पुरातनानां दन्तानां आनुवंशिक-रहस्यान

4, 000 वर्षेभ्यः पुरातनानां दन्तानां आनुवंशिक-रहस्यान

Trinity College Dublin

एतेषां सूक्ष्मजीवाणुनाम् आनुवंशिकविश्लेषणेन कांस्ययुगात् अद्यपर्यन्तं मौखिक-सूक्ष्मपरिवेशे प्रमुखाः परिवर्तनाः प्रकाश्यन्ते। द्वौ अपि दन्तौ समानस्य पुरुषस्य एव आसन्, तथा च तस्य मुखस्य स्वास्थ्यस्य चित्रम् अपि प्रददात्। अयं अम्लः दन्तक्षयं करोति, अपि तु डी. एन्. ए. इत्येतम् अपि नाशयति, प्लाकस्य जीवाश्मं निवारयति च।

#TOP NEWS #Sanskrit #GB
Read more at Trinity College Dublin