क्रेम्लिन् मङ्गलवासरे टिप्पणीं कर्तुं निराकृतवान् यत् गत शुक्रवासरे मास्को-सङ्गीतसभामण्डपे भयोत्पादक-आक्रमणे 139 जनाः मारितानां बन्दुकधारीनां च युक्रेन्-सर्वकारस्य मध्ये सम्बन्धः अस्ति इति तस्य विश्वासः अस्ति वा इति। राष्ट्रपतिः पुटिन् अवदत् यत् आक्रमणं "तीव्रगामि-इस्लामिस्ट्-जनैः" कृतम् इति, परन्तु पुनः उक्रेन्-देशेन सह सम्बन्धः अस्ति, अथवा "कीव् ट्रेस्" अस्ति इति उदघोषयत्।
#TOP NEWS #Sanskrit #SG
Read more at CNBC