TECHNOLOGY

News in Sanskrit

विधि-प्रवर्तनक्षेत्रे तन्त्रज्ञानस्य महत्त्वम्
फ़ेडरल्-ट्रेड्-कमिशन् इत्यनेन मङ्गलवासरे 24 अन्ताराष्ट्रिय-सहभागिभिः सह प्रवर्तन-विनियामक-अभिकरणेषु तन्त्रज्ञान-क्षमतायाः महत्त्वस्य विषये संयुक्तं वक्तव्यं प्रकाशितम्। यथा यथा अर्थव्यवस्थाः डिजिटलीकरणं निरन्तरं कुर्वन्तः सन्ति, तथा च कम्पेनी-विशेषाणां तथा तन्त्रज्ञानस्य मूल्याङ्कनं कर्तुं, तथा च समस्यानां निरूपणार्थं सर्वकाराणां कृते अधिक-तन्त्रज्ञान-कौशलस्य आवश्यकता वर्तते। उपभोक्तृ-वित्तीय-संरक्षण-ब्यूरोकः स्वस्य मुख्यकार्येषु अधिकप्रौद्योगिकीनां समावेशयितुं, उदयोन्मुखप्रौद्योगिकीनां विषये गवेषणं कर्तुं च नूतनाः लक्ष्याणि प्राकाशयत्।
#TECHNOLOGY #Sanskrit #BG
Read more at Nextgov/FCW
वाल्व्यूलर हृदय रोगस्य भविष्यम
प्रतिवर्षं प्रायः 25,000 अमेरिकीयजनाः वाल्व्युलर्-हृद्रोगेण म्रियन्ते, परन्तु संशोधकाः निष्कर्षं कुर्वन्ति यत् नूतनप्रौद्योगिकी शीघ्रमेव वैद्यानां संख्यां न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति इति। द लान्सेट् (2024) इति अधिक-नम्यतां प्रोस्थेसिस्-इत्यस्य नूतन-पीढ्याः अस्ति, यस्य स्थाने शरीरं अन्ततः क्रियमाण-जैविक-वाल्व्स् इत्येतैः स्थापयिष्यति, यथा निरन्तरं विद्यमान-टिश्यू इत्येतस्य स्थाने नूतन-टिश्यू इत्येतैः स्थाप्यते।
#TECHNOLOGY #Sanskrit #BG
Read more at Medical Xpress
रीटेल् कृते मैक्रोसाफ्ट् क्लाउड्-ग्राहकाः किं इच्छन्त
मैक्रोसाफ्ट् रीटेल् कृते मैक्रोसाफ्ट् क्लौड् इत्यनेन सह क्लाउड् यत् प्रदास्यति तत् अधिकतमं कर्तुं मैक्रोसाफ्ट् विक्रेतृभ्यः साहाय्यं करोति। 2023 तमे वर्षे अन्तर्जालविक्रयणं यू. के. देशस्य कुलविक्रयविक्रयस्य 26.6 प्रतिशतम् आसीत्। संयुक्तराज्यामेरिकादेशे अन्तर्जालविक्रयस्य कुलविक्रयस्य 15.4 प्रतिशतम् आसीत्।
#TECHNOLOGY #Sanskrit #GR
Read more at Technology Record
नेर्सस् सेमर्जियन्-आर्मेनिया-राष्ट्रिय-समित्याः मुख्य-तन्त्रज्ञान-नवान्वेषण-अधिकारी
नेर्सेस् सेमर्जियन् इत्ययं वाशिङ्ग्टन्-डी. सी. इत्यत्र स्थितस्य आर्मेनियन्-न्याशनल्-कमिटि-आफ़्-अमेरिकास् (ए. एन्. सी. ए.) इत्यस्य राष्ट्रिय-मुख्यालयस्य मुख्य-तन्त्रज्ञान-नवान्वेषण-अधिकारी इति नामाङ्कितः अस्ति। सः नवीनसाधनानां तथा प्रौद्योगिकीनां विस्तृतश्रेण्याः प्रारम्भिक-स्वीकर्तृः अस्ति। सः फोर्ब्स् 500 संस्थायां वाणिज्य-समाधान-अभियन्तृरूपेण कार्यं कृतवान्।
#TECHNOLOGY #Sanskrit #GR
Read more at Armenian Weekly
नार्वे-देशस्य अकर्-कार्बन्-क्याप्चर् इत्यस्मिन् एस्. एल्. बि. निवेशः
एस्. एल्. बि. नार्वे-देशस्य अकर्-कार्बन्-क्याप्चर् इत्यस्मिन् प्रायः $400 मिलियन् निवेशयति। तैलक्षेत्र-सेवा-बृहत्-संस्था कार्बन्-क्याप्चर्-तन्त्रज्ञानस्य उपयोजनं त्वरितं कर्तुं लक्ष्यीकरोति। एस्. एल्. बि. इत्यनेन बुधवासरे अपराह्णे अवदत् यत् सः प्यूर्-प्ले-कार्बन्-क्याप्चर्-कम्पेनी इत्यस्मिन् 80 प्रतिशतं अंशस्य कृते प्रायः $38 कोटिम् अथवा 4.12 बिलियन् नार्वेजियन-क्रोनर् इत्येतं दातुम् अर्हति इति।
#TECHNOLOGY #Sanskrit #SK
Read more at NBC DFW
प्रौद्योगिकी उत्कृष्टता के लिए स्टीवी पुरस्का
स्टीवी-पुरस्काराः विश्वस्य प्रमुख-व्यापार-पुरस्कारानाम् नवीनतम-संस्करणं विश्वव्यापी-तन्त्रज्ञान-सम्बद्ध-उपलब्धीः आचर्यते, अधुना नामाङ्कनार्थं उद्घाटितः अस्ति-प्रौद्योगिकी-उत्कृष्टतायाः कृते स्टीवी-पुरस्कारस्य प्रथमः संस्करणः विश्वव्यापी-व्यक्तिविशेषाः संस्थाः च प्रवेष्टुं योग्याः सन्ति-सार्वजनिक-निजी, लाभार्थं, लाभरहित-संस्थाः, बृहती-लघु च। प्रारम्भिक-पक्षि-प्रवेशस्य अन्तिमतिथिः, न्यूनीकृत-प्रवेशशुल्केन सह, मे-मासस्य 2 दिनाङ्कः अस्ति।
#TECHNOLOGY #Sanskrit #RO
Read more at Yahoo Finance
ए. ऐ. चलच्चित्रनिर्माणस्य आरम्भे 4 विषये चिन्तनीयाः सन्ति
रन्-वे इत्यस्य नवीनतमानि प्रतिरूपाणि लघुचित्राणि निर्मातुं शक्नुवन्ति यानि ब्लाक्बस्टर्-अनिमेशन्-स्टूडियोस् इत्यनेन निर्मितानां प्रतिद्वन्द्विनः भवन्ति। मिड्-जर्नी तथा स्टेबिलिटी ए. ऐ. इत्येताः अधुना वीडियो इत्यस्मिन् अपि कार्यं कुर्वन्ति। दुरुपयोगस्य भीतिः अपि वर्धमाना अस्ति। अस्य तन्त्रज्ञानस्य उपयोगेन निर्मातारः निर्मितानां उत्तमानां वीडियोगणानां चयनम् अपि वयं कृतवन्तः।
#TECHNOLOGY #Sanskrit #BR
Read more at MIT Technology Review
गोरिल्ला-प्रौद्योगिकी-समूहः आभासीनिवेशक-सम्मेलनानि घोषयति
वर्चुवल्-इन्वेस्टर्-कान्फरेन्स्-कम्पनी व्यक्तिगतं तथा संस्थागतनिवेशकान् व्यक्तिगतरूपेण अथवा आन्लैन्-माध्यमेन भागं ग्रहीतुं आमन्त्रयति। गोरिल्ला-टेक्नालजी-समूहस्य मुख्य-नवान्वेषण-अधिकारी डा. राजेश-नटराजनः, वाटर्-टवर्-रिसर्च्-द्वारा प्रस्तुतीयायां ए. ऐ. एण्ड्. टेक्नालजी-हैब्रिड्-इन्वेस्टर्-सम्मेलने प्रत्यक्षरूपेण उपस्थास्यति। नवान्वेषीनां परिवर्तनशीलानां च प्रौद्योगिकीनां माध्यमेन सम्बद्धं श्वः सशक्तीकरोति इति कम्पेनी-विशेषस्य दृष्टिः अस्ति।
#TECHNOLOGY #Sanskrit #BR
Read more at Yahoo Finance
हीट्-पम्प्स् इत्यस्य क्षणः अस्ति
राष्ट्रपतिः बैडन् वर्यः सद्यः एव सम्पूर्णे अमेरिका-देशे विद्युत्-हीट्-पम्प्-निर्माणस्य गतिं वर्धयितुं $63 दशलक्षस्य निवेशस्य घोषणाम् अकरोत्। फेब्रुवरी-मासे नव-राज्यानि सहमति-पत्रे हस्ताक्षरं कृतवन्तः यत् 2030 तमवर्षपर्यन्तं आवासीय-एच. वी. ए. सी.-नौवहनस्य न्यूनातिन्यूनं 65 प्रतिशतं भागं हीट्-पम्प्स् इत्येतैः भवितव्यं, यत् 2040 तमवर्षपर्यन्तं 90 प्रतिशतं यावत् वर्धते इति। उत्तमः भागः मुद्रास्फीति-न्यूनीकरण-अधिनियमः अस्ति तथा च तत्सम्बद्धे वार्तायाः अवधानं गृहस्वामिनः हीट्-पम्प्-परिकल्पनया परिचिताः सन्ति।
#TECHNOLOGY #Sanskrit #PL
Read more at ACHR NEWS
ए. ऐ. विषये बैडन्-प्रशासनस्य नूतनाः नियमाः
बैडेन्-प्रशासनं वदति यत् सः नूतनाः, बाध्यकारीनां आवश्यकतानां समुच्चयं प्रवर्तयति। आदेशस्य उद्देश्यं परिवहन-सुरक्षा-प्रशासनस्य परीक्षणात् आरभ्य अमेरिकीयानां स्वास्थ्य-परिचर्याम्, रोजगारं, आवासं च प्रभावितं कुर्वतां अन्य-अभिकरणानां निर्णयान् यावत् स्थितयः सम्मिलयितुं भवति।
#TECHNOLOGY #Sanskrit #PL
Read more at Boston News, Weather, Sports | WHDH 7News