TECHNOLOGY

News in Sanskrit

लात्विया-देशस्य एकः पुरुषः रशियादेशस्य व्यापार-प्रकरणे गृहीतः अस्ति
60 वर्षीयः सिरिल् ग्रेगरी बुयानोव्स्की, 56 वर्षीयः डग्लस् राबर्ट्सन् च वर्षाणाम् दीर्घकालस्य योजनायाः सन्दर्भे गृहीताः। कान्सास्-नगरस्य द्वौ पुरुषौ कान्रस्-ट्रेडिङ्ग्-कम्पनी इत्यस्य स्वामित्वं निर्वहन् च आसन्। ते रशियन्-कम्पनी-विशेषेभ्यः पाश्चात्य-एवियोनिक्स्-उपकरणानि प्रददन्, रिपेरिङ्ग्-सेवाः च प्रददन्।
#TECHNOLOGY #Sanskrit #HK
Read more at KWCH
लाट्वियन्-देशस्य एकः पुरुषः पूर्वोत्तर-कान्सास्-प्रदेशस्य द्वौ पुरुषौ सम्बद्धे प्रकरणे गृहीतः अस्ति
60 वर्षीयः सिरिल् ग्रेगरी बुयानोव्स्की, 56 वर्षीयः डग्लस् राबर्ट्सन् च वर्षाणाम् दीर्घकालस्य योजनायाः सन्दर्भे गृहीताः। कान्सास्-नगरस्य द्वौ पुरुषौ कान्रस्-ट्रेडिङ्ग्-कम्पनी इत्यस्य स्वामित्वं निर्वहन् च, या रशियन्-कम्पनीभ्यः पाश्चात्य-एवियोनिक्स्-उपकरणानि प्रददाति स्म, तथा च रशियन्-निर्मित-विमानेषु प्रयुक्तानां उपकरणानां पुनर्निर्माण-सेवाः प्रददाति स्म।
#TECHNOLOGY #Sanskrit #TW
Read more at KWCH
सब्वे मध्ये शस्त्राणि अन्वेष्टुं नूतनप्रौद्योगिक
न्यूयार्क्-नगरे शीघ्रमेव सब्वे-व्यवस्थायां शस्त्राणि अन्वेष्टुं नूतन-तन्त्रज्ञानं भविष्यति। मेयर् ऎरिक् आडम्स् तथा एन्. वै. पि. डि. आयुक्तः एड्वर्ड् काबन् च अवदत् यत् प्रायोगिककार्यक्रमः कतिपयेषु मासेषु एव आरभ्यते इति। एषा घोषणा लीगल्-एड्-सोसैटी इत्यतः द्रुतप्रतिक्रियाम् उदपादयत्।
#TECHNOLOGY #Sanskrit #TH
Read more at CBS News
2024 पूँजीकरणः प्रौद्योगिकी-अन्तिमप्रवर्तका
स्याक्रामेन्टो-किङ्ग्स् इत्येषा डयल्-प्याड् इत्यनेन प्रस्तुताः गोल्डन्-1 सेण्टर् इत्यत्र पिच्-डे इत्यस्य आतिथेयत्वं कृतवती। समितिः प्रतियोगितायाः अन्तिमपर्यन्तम् अग्रे गच्छन्तः शीर्षाः 4 संस्थाः इति अघोषयत्। एप्रिल्-मासस्य 11 दिनाङ्के किङ्ग्स् वर्सस् पेलिकान्स् इति क्रीडायाः अर्धकालं यावत् प्रशंसकाः स्वमतं समर्पयेयुः।
#TECHNOLOGY #Sanskrit #TH
Read more at NBA.com
नवान्वेषणे निवेशः-परिवहनस्य भविष्यम्
द्विदलीय-अवसंरचना-विधिः (बि. ऐ. एल्.) $1.2 लक्षकोटि $तः अधिकम् निवेशं प्रददाति, तथा च अस्माकं परिवहनक्षेत्रे जीवनकाले एकवारं धनस्य निवेशस्य प्रतिनिधित्वं करोति। विपण्यां नूतनानां उदयोन्मुखानां च प्रौद्योगिकीनां प्रवेशात् सुरक्षायाः नकारात्मकप्रभावं विना प्रौद्योगिकी-स्वीकरणम् सुनिश्चितं कर्तुं प्रमुखानि पदानि अवश्यं स्वीकर्तव्यानि। वार्षिकं सौथ्-बै-सौथ्-वेस्ट् सम्मेलनम् स्वास्थ्यसेवायाः, शिक्षायाः, ऊर्जायाः, परिवहनस्य च क्षेत्रेषु विस्तृतेषु उद्योगेषु नवान्वेषणस्य विषये चर्चां कर्तुं चिन्तकान् नेतॄन् सङ्गृहयत्।
#TECHNOLOGY #Sanskrit #BD
Read more at Eno Transportation Weekly
न्यूयार्क-नगरे सब्वे-प्रणाल्यां बन्दूकानां परीक्षणार्थं तन्त्रज्ञानस्य परीक्षणं भविष्यति
मेयर् ऎरिक् आडम्स् इत्ययम् अघोषयत् यत् न्यूयार्क्-नगरं स्वस्य सब्वे-व्यवस्थायां बन्दूकान् अन्वेष्टुं तन्त्रज्ञानस्य परीक्षणं कर्तुं योजनां करोति इति। उपक्रमः आरम्भात् कतिपयानि मासानि दूरे अस्ति। नगरस्य अधिकारिणः गुरुवासरे आन्लैन्-माध्यमेन नूतन-निरीक्षण-उपकरणानां उपयोगं नियन्त्रयितुं नीतयः प्रकाशितवन्तः।
#TECHNOLOGY #Sanskrit #EG
Read more at The New York Times
ऐ. एम्. पी. डी. गन्-शाट्-डिटेक्षन्-तन्त्रज्ञानं त्यजति
ऐ. एम्. पी. डी. इत्यनेन गुरुवासरे घोषितं यत् सः गन्-शाट्-डिटेक्षन्-सिस्टम् इति तन्त्रज्ञानं न प्रवर्तयिष्यति इति। विभागस्य नव-सप्ताहस्य प्रायोगिककार्यक्रमस्य अनन्तरं एषा घोषणा आगच्छति, यस्मिन् इण्डी इत्यत्र समीपस्थेषु त्रिभ्यः भिन्नविक्रेतृभ्यः तन्त्रज्ञानस्य परीक्षणं कृतम्।
#TECHNOLOGY #Sanskrit #UA
Read more at WTHR
ई. एक्स. पी. रियल्टी प्रमुखैः मानवसंसाधनैः तथा प्रौद्योगिकी-नेतृत्वनियमैः सह कार्यकारी-दलस्य विस्तारं करोति
ई. एक्स. पी. रियल्टी संस्थया रेनी कास्पर् इत्येषा कार्यकारी-उपाध्यक्षरूपेण, मुख्य-मानव-संसाधन-अधिकारीरूपेण च नियुक्ता भवति। फ़ेलिक्स् ब्रेवो इत्ययं वि. पि., ग्रोथ् इति नामाङ्कनं कृत्वा अन्ताराष्ट्रिय-वृद्धि-प्रयत्नान् प्रेरयति। पीपल्-समूहानां नूतनात् स्थापनार्थं, विद्यमानानां समूहानां अनुकूलतायै च प्रसिद्धम्।
#TECHNOLOGY #Sanskrit #RU
Read more at Yahoo Finance
ऐ. एम्. पी. डी. गन्-शाट्-डिटेक्षन्-सिस्टम्-तन्त्रज्ञानं त्यजति
इण्डियानापोलिस्-महानगर-आरक्षक-विभागस्य प्रमुखः क्रिस् बैली इत्येषः गुरुवासरे अघोषयत् यत् विभागः इण्डियानापोलिस्-नगरस्य पूर्वस्यां दिशि गन्-शाट्-डिटेक्षन्-सिस्टम्-तन्त्रज्ञानस्य क्रयणार्थं अग्रे न गमिष्यति इति। विभागेन 2022 फेब्रुवरी-मासे फाक्स्59/सी. बी. एस्. 4 इत्यनेन सह प्रायोगिककार्यक्रमस्य पुष्टिः कृता। अधिकारिणः अवदन् यत् मूलतः तन्त्रज्ञानस्य कृते निधिं स्मार्ट् टेसर्स् कृते उपयुज्यते इति।
#TECHNOLOGY #Sanskrit #RU
Read more at FOX 59 Indianapolis
लेज़र् तथा फोटोनिक्स् समीक्षाः-ए रिव्यू आफ़् पोष्टेक् मेटलेन्स
पोष्टेक्-मेटलेन्स् इत्येताः, प्रकाशेन परिवर्तयितुं समर्थाः नैनो-आर्टिफिसियल्-संरचनाः, पारम्परिक-आप्टिकल्-घटकानाम् आकारं स्थूलतां च लक्षणीयरूपेण न्यूनीकर्तुं शक्याः प्रौद्योगिकीः प्रददति। यद्यपि तस्य क्षमता अस्ति तथापि वर्तमान-तन्त्रज्ञानस्य कृते अङ्गुलीनाल्-परिमाणस्य धातुनिर्माणस्य कृते दशकोट्यकाणां वान्-धनस्य आवश्यकता वर्तते। एषा प्रौद्योगिकी लिडार इत्यादीनां विविधप्रयोजनानां कृते महतीं प्रतिज्ञां करोति, यत् 'ऐज़् आफ़् द सेल्फ़्-ड्राइविङ्ग् कार्' इति कथ्यते।
#TECHNOLOGY #Sanskrit #BG
Read more at Phys.org