TECHNOLOGY

News in Sanskrit

स्टाक्-इन्सैडर्-जनाः क्रीणन्ति-बेकर्-तन्त्रज्ञानस्य कृते 3 सतर्कीकरणचिह्नानि
बेकर्-टेक्नालजी-लिमिटेड् (एस्. जी. एक्स्.: बी. टी. पी.) संस्थायाः प्रतिशेयर् आयः (कालान्तरे) अधः चित्रे दर्शितम् अस्ति (यथार्थसङ्ख्याः द्रष्टुं क्लिक् कुर्वन्तु) यत् आन्तरिकजनाः गतवर्षे महत्त्वपूर्णं क्रयणं कृतवन्तः इति वयं सकारात्मकरूपेण मन्यन्ते। तथापि, वर्तमान-अंशधारकाः धनम् अर्जयन्ति वा इति विषये भविष्यकालीन-आयः इतोऽपि अधिकः महत्त्वपूर्णः भविष्यति।
#TECHNOLOGY #Sanskrit #CZ
Read more at Yahoo Finance
ऐ. के. जेड्. एफ़्. 1 इत्यस्मिन् नान्कोडिङ्ग्-विनियामक-प्रकारः हिस्पानिक्/ल्याटिनो-बालकेषु तीव्र-लिम्फोमा-सङ्कटं वर्धयति
संशोधकाः प्रायः 13,000 वर्षेभ्यः पूर्वं अमेरिका-देशं प्रति प्रवासं कृतानां प्रथमजनानाम् आनुवंशिकरूपस्य अन्वेषणार्थं प्राचीनस्य डि. एन्. ए. इत्यस्य उपयोगम् अकुर्वन्। अयं शोधः सेल् जीनोमिक्स् इति पत्रिकायां प्रकाशितः अस्ति। स्वास्थ्य-विषमताम् अवगन्तुं बी-कोशिकायाः तीव्र-लिम्फोब्लास्टिक्-ल्युकेमिया (ए. एल्. एल्.) इति एकः प्रकारः अस्ति यस्मिन् अस्थिमज्जायाः असामान्य-बी-लिम्फोसैट्स् इत्यस्य महती मात्रा उत्पाद्यते, या प्रकारः श्वेतरक्तकोशिका अस्ति येन स्वस्थकोशिकानां कृते सङ्क्रमणस्य विरुद्धं युद्धं कर्तुं कठिनं भवति।
#TECHNOLOGY #Sanskrit #ZW
Read more at Technology Networks
न्यूज़ीलैण्ड्-देशस्य अन्तरिक्ष-संस्थायाः मीथेन्-स्याट् इत्यस्य प्रक्षेपणम् अभवत्
डा. सारा केसन्स् इत्येषा सूक्ष्म-गुरुत्वाकर्षणे प्रोटीन्-स्फटिकीकरणस्य अध्ययनस्य परिवर्तनं कृत्वा, कक्षायां स्वायत्ततया कार्यं कर्तुं परिकल्पितं यन्त्रांशं विकसितवती। एषा प्रौद्योगिकी पृथिव्यां वैज्ञानिकान् प्रोटीन्-व्यवहारस्य विषये अभूतपूर्वान् अन्तर्दृष्टिं प्रददाति, अधिकप्रभावशालिषु औषधानां व्याक्सीन्-विशेषाणां च विकासाय दूरगामीः प्रभावः भवति। मीथेन्-सेट् इति उपग्रहः अत्यन्तं संवेदनायुक्तेन स्पेक्ट्रोमीटर् इत्यनेन सुसज्जः भविष्यति यः प्रतिशतकोट्यधिके भागद्वयं यावत् न्यूनं सान्द्रतां ज्ञातुं शक्नोति।
#TECHNOLOGY #Sanskrit #ZW
Read more at OpenGov Asia
विल्कोक्स् आरक्षकविभागः आपत्कालीन-सैन्य-कार्यविभागात् $13 लक्षम् अवाप्नोत्
विल्कोक्स्-आरक्षक-विभागः आपत्कालीन-सैन्य-कार्य-विभागात् $13.7 लक्षम् अवाप्नोत्। ते धनेन अनुज्ञापत्र-फलक-चित्रयन्त्राणि, रेडियो, सङ्गणकानि, वाहनानि च क्रीतवन्तः। सः वदति यत् तेषां तन्त्रज्ञानस्य उन्नतिकरणं महत्त्वपूर्णम् आसीत् यतोहि तेषां वीथिः तस्कराणां मार्गरूपेण उपयुज्यन्ते।
#TECHNOLOGY #Sanskrit #US
Read more at KGUN 9 Tucson News
वार्नर् राबिन्स् नगरं स्मार्ट-21 नगरम् अस्ति
मेयर् ला-रोण्डा-पैट्रिक् इत्येषा जार्जिया-टेक् इत्यनेन सह सहभागित्वेन नगरस्य डिजिटल्-ट्विन्-सिटी-परियोजनायाः विकास-प्राधिकरणस्य सहभागित्वम् अपि च सर्वसमावेशक-नवान्वेषणस्य सहभागित्वस्य विषये प्रकाशयति। ऐ. सी. एफ़्. इत्यनेन अस्य नगरस्य स्मार्ट-तन्त्रज्ञानस्य उपयोगस्य कृते उपाधिः प्रदत्ता।
#TECHNOLOGY #Sanskrit #US
Read more at 13WMAZ.com
भारी-शुल्क-खनन-उपकरणानां अग्नि-सङ्कटान
अतिउष्णता व्यस्त-खनन-स्थलेषु सर्वदा वाहनानां यन्त्राणां च कृते स्वच्छ-यन्त्र-विभागानां परिपालनं अधिकं जटिलं भवितुम् अर्हति। एतत् महत्त्वपूर्णं यत् अस्य निरीक्षणं, नियन्त्रणं च प्रभावीरूपेण भवेत् येन अतिउष्णतायाः आशङ्का न्यूनीभवति। थर्मल्-रन्-अवे इत्यस्मिन् ब्याटरि-मध्ये द्रुतं तापमानं वर्धते, यस्य परिणामेन शीघ्रमेव अग्निः भवेत्।
#TECHNOLOGY #Sanskrit #GB
Read more at Mining Technology
द इवेण्ट् टेक्नालजी अवार्ड्स्-करेन् कूपर
करेन् कूपर् इत्येषा 17 वर्षाणि यावत् कार्यक्रमाणां प्रकाशनानां च तन्त्रज्ञानस्य विपणनस्य च अनुभविनी अस्ति। सा डोव्-जोन्स्-लोकल्-मीडिया, अड्वन्स्टार्, यू. बी. एम्. इत्येतेषु डिजिटल-समाधानानां प्रबन्धनं विकासं च अकरोत्। करेन् इत्येषा कार्यक्रमक्षेत्रे नवान्वेषणस्य तथा तन्त्रज्ञानस्य कार्यान्वयनस्य सीमाः प्रवर्धयितुं समर्पिता अस्ति।
#TECHNOLOGY #Sanskrit #GB
Read more at Event Industry News
ऐकोना टेक्नालजी (ऐ. एस्. ऐ. एन्.: ऐ. टि. 0005465528)-वर्ष 2023 कृते परिणामाः
ऐकोना टेक्नालजी एस्. पी. ए. (ऐ. एस्. ऐ. एन्. ऐ. टि. 0005465528-टिकर्ः केयर्) इति विक्रयानन्तरसेवानां डिजिटल्-विकासस्य उत्प्रेरकं लक्ष्यीकृत्य अन्ताराष्ट्रिय-स्केल्-अप्, 2023 वर्षस्य सम्पूर्णस्य परिणामस्य उद्घोषणं करोति। यद्यपि एक्सप्लान्-संस्थायाः अधिग्रहणं भवति, तथापि निवल-वित्तीय-स्थितिः समग्र-शेषं €-896.748 (निवल-धनम्) दर्शयति, यस्मिन् अल्पकालिक-ऋणे € 247.652, वित्तीय-ग्रासे € 268.423 च अन्तर्भवन्ति।
#TECHNOLOGY #Sanskrit #AU
Read more at TradingView
प्रौद्योगिकी-सेवा-प्रदायक-उद्योगस्य भविष्यम
इन्फ़ो-टेक्-रिसर्च्-ग्रुप् इत्यनेन स्वस्य नवीनतमं प्रतिवेदनं द फ़्यूचर् आफ़् द टेक्नालजी-सर्विस्-प्रोवैडर्-इण्डस्ट्री इति प्रकाशितम्। प्रतिवेदनं महत्त्वपूर्ण-विपणि-प्रवृत्तिं निरूपयति, मुख्य-व्यापार-चालकान् चिन्वति, तथा च उद्योगनेतृभ्यः स्वविपण्यभागस्य विस्तारं कर्तुं, तेषां व्यूहात्मक-उद्देश्यान् साधयितुं, सुस्थिर-मापनीयतां उद्घाटयितुं च समर्थान् कारकाणि विभेदयति। एतत् प्रतिवेदनं भूतकालस्य, वर्तमानकालस्य, भविष्यकालस्य च प्रवृत्तिं निरूप्य तन्त्रज्ञान-सेवा-प्रदायक-उद्योगस्य विकासं प्रकाशयति।
#TECHNOLOGY #Sanskrit #AU
Read more at PR Newswire
पियरे हुय्घेः लिमिनल्, पुण्टा डेला डोगाना, डोर्सोडुरो
पियरे हुय्घे इत्यनेन बहिः शिल्पाणि निर्मितानि, येषु सक्रिय-मधूमृग-उपनिवेशाः अन्तर्भवन्ति, तथा च नार्वे-देशस्य वनस्य "स्कैन्" कृतम्, येन वास्तविकस्थानस्य विषये निरन्तरं, चलच्चित्र-विवरणं जनयितुं शक्यते। सः तस्य प्रतिबन्धान् सम्मानयति यतः सः कृत्रिम-बुद्धिचातुर्यस्य (ए. ऐ.) यन्त्र-संवेदनस्य च सम्भावनायाः परिमितेः च विषये पुनरवलोकनं करोति। परिमितविशेषेषु पञ्च नूतनानि कृतयः अन्तर्गताः डज़न्-तः अधिकाः कृतयः सन्ति।
#TECHNOLOGY #Sanskrit #AU
Read more at Art Newspaper