डा. सारा केसन्स् इत्येषा सूक्ष्म-गुरुत्वाकर्षणे प्रोटीन्-स्फटिकीकरणस्य अध्ययनस्य परिवर्तनं कृत्वा, कक्षायां स्वायत्ततया कार्यं कर्तुं परिकल्पितं यन्त्रांशं विकसितवती। एषा प्रौद्योगिकी पृथिव्यां वैज्ञानिकान् प्रोटीन्-व्यवहारस्य विषये अभूतपूर्वान् अन्तर्दृष्टिं प्रददाति, अधिकप्रभावशालिषु औषधानां व्याक्सीन्-विशेषाणां च विकासाय दूरगामीः प्रभावः भवति। मीथेन्-सेट् इति उपग्रहः अत्यन्तं संवेदनायुक्तेन स्पेक्ट्रोमीटर् इत्यनेन सुसज्जः भविष्यति यः प्रतिशतकोट्यधिके भागद्वयं यावत् न्यूनं सान्द्रतां ज्ञातुं शक्नोति।
#TECHNOLOGY #Sanskrit #ZW
Read more at OpenGov Asia