रोगिणां सङ्ख्या अस्य अध्ययनस्य रचना पूर्ववर्णितस्य अस्माकं प्रारम्भिक-प्रायोगिक-हस्तक्षेपस्य प्रतिरूपरूपेण कल्पिता आसीत्। वयं 2019 एप्रिल्-मासतः 2020 मार्च्-मासपर्यन्तं मिशिगन्-राज्यस्य आन् आर्बर्-नगरस्य अस्माकं हेपटालजी-औट्-पेषण्ट्-चिकित्सालयात् एन्. ए. एफ्. एल्. डी.-रोगनिर्णयेन 70 वयस्क-रोगिणां सम्भाव्यरूपेण नामाङ्कनं कृतवन्तः। प्रतिभागिनः इमेजिङ्ग् (अल्ट्रासौण्ड् (यू. एस्.), वैब्रेशन्-कण्ट्रोल्ड्-ट्रान्सिएण्ट्-इलास्टोग्राफ़ी (वी. सी. टी. ई.) (फैब्रोस्क्यान्, इकोसेन्स्), कम्प्यूटेड्-टोमोग्राफ़ी (सी. टी.), अथवा मेग्नेटिक-रिसोनेन्स्-इमेजिङ्ग् (एम्. आर्. ऐ.) इत्येतानि आवश्यकाः आसन्।
#TECHNOLOGY #Sanskrit #AT
Read more at Nature.com