TECHNOLOGY

News in Sanskrit

हार्वर्ड्-ग्रिड्-आक्सिलरेटर्-पुरस्काराः स्वास्थ्यस्य, वायुगुणस्य, उत्पादनस्य च क्षेत्रेषु षट् अनुदानानि प्रददाति
हार्वर्ड्-ग्रिड्-आक्सिलरेटर् इत्यनेन विंशति प्रस्तावाः प्राप्ताः, येषु केवलं षट् एव वित्तपोषणार्थं चितानि आसन्। परियोजनाः दृष्टिबाधितानां कृते नौपरिवहनसहायतातः आरभ्य ए. ऐ.-चालितं चिकित्सा-उपायपर्यन्तं सन्ति।
#TECHNOLOGY #Sanskrit #NL
Read more at Harvard Crimson
चीनदेशे 5जि-शक्तियुक्तः औद्योगिक-अन्तर्जालः अस्ति
चीना-देशस्य 5जि-तन्त्रज्ञान-क्षेत्रे, तान्त्रिक-मानकेषु, जाल-उपकरणेषु, अन्तिम-उपकरणेषु इत्यादिषु क्षेत्रेषु स्वस्य नवान्वेषण-क्षमतां निरन्तरं सुदृढम् अकरोत्। सद्यः एव वर्षेषु, 5-जी-शक्तियुक्तेन औद्योगिक-अन्तर्जालेन उत्पादनात् सम्पूर्ण-औद्योगिकशृङ्खलापर्यन्तं स्वस्य उपयोजन-परिदृश्यस्य विस्तारः कृतः अस्ति, येन विनिर्माण-उद्योगस्य उच्च-स्तरस्य, बुद्धिपूर्वकस्य, हरित-विकासस्य कृते परिवर्तनं प्रभावीरूपेण प्रवर्धितम् अस्ति। 2023 तमस्य वर्षस्य अन्ते 5जि-जालस्य अभिगम-यातायातस्य प्रवेशः 47 प्रतिशतं आसीत्।
#TECHNOLOGY #Sanskrit #HU
Read more at 코리아포스트(영문)
कार्पास-उद्योगस्य भविष्यम
फैब्रे-ट्रेस्-टेक्नालजीस् इति आस्ट्रेलिया-देशस्य न्यू-सौथ्-वेल्स्-नगरस्य नवीन-कार्पास-उत्पादकेन डेविड् स्टाथम् इत्यनेन सह-संस्थापिता संस्था अस्ति। 2023 तमे वर्षे आर्क्-नगरस्य रेक्टर्-नगरस्य चेरोकी-जिन्-अण्ड्-काटन्-को. संस्थायां तथा ग्रेव्स्-जिन्-कार्पोरेशन्-संस्थायां 15,000 कार्पास-गुच्छेषु लुमिनेसेण्ट्-पिग्मन्ट् इत्यस्य उपयोगेन एतत् तन्त्रज्ञानं प्रयुक्तम्, यत् अभिज्ञान-प्रक्रियायाः केन्द्रे वर्तते। एषा एव प्रौद्योगिकी अस्ति या यू. एस्. ब्याङ्क्-नोट्स् तथा अन्येषु मुद्रासु उपयुज्यते।
#TECHNOLOGY #Sanskrit #LT
Read more at Farm Progress
अस्माकं समुदायस्य साहाय्यं करोतु
अस्माकं समुदायस्य साहाय्यं करोतु, कृपया आन्लैन्-सर्वेक्षणं स्वीकृत्य स्थानीयव्यवसायानां साहाय्यं करोतु येन अस्माभिः एतादृशेषु अभूतपूर्व-कालेषु मार्गनिर्देशने साहाय्यं भवति। अस्माकं समुदायस्य उत्तमसेवायाम् अतिरिच्य अन्यस्मिन् कस्यापि प्रयोजनार्थं प्रतिक्रियांः सहभागिताः वा उपयुज्यन्ते वा न भविष्यन्ति। सर्वेक्षणेन समाप्यमानः यः कश्चित् अपि अस्मैः कथनस्य मार्गरूपेण विजयं प्राप्तुं स्पर्धां प्रवेष्टुं शक्नुयात्, & quot; भवतः समयाय धन्यवादाः।
#TECHNOLOGY #Sanskrit #IT
Read more at Bradford Era
अस्माकं समुदायस्य साहाय्यं करोतु
अस्माकं समुदायस्य साहाय्यं करोतु, कृपया आन्लैन्-सर्वेक्षणं स्वीकृत्य स्थानीयव्यवसायानां साहाय्यं करोतु येन अस्माभिः एतादृशेषु अभूतपूर्व-कालेषु मार्गनिर्देशने साहाय्यं भवति। अस्माकं समुदायस्य उत्तमसेवायाम् अतिरिच्य अन्यस्मिन् कस्यापि प्रयोजनार्थं प्रतिक्रियांः सहभागिताः वा उपयुज्यन्ते वा न भविष्यन्ति। सर्वेक्षणेन समाप्यमानः यः कश्चित् अपि अस्मैः कथनस्य मार्गरूपेण विजयं प्राप्तुं स्पर्धां प्रवेष्टुं शक्नुयात्, & quot; भवतः समयाय धन्यवादाः।
#TECHNOLOGY #Sanskrit #SN
Read more at Olean Times Herald
यदा प्रौद्योगिकीः प्रतिफलन-बिन्दुम् अतिक्रमति तदा किं भवति
चाट्-जी. पी. टी. इत्यस्य आरम्भात् परं जी. ए. एन्. ए. ऐ. विषये रुचिः वर्धिता। यदा कोविड्-19 इत्यस्य प्रकोपः अभवत् तदा एम्. आर्. एन्. ए. विषये रुचिः वर्धिता। परन्तु क्वाण्टम्-कम्प्यूटिङ्ग् विषये जन-रुचिः अद्यापि न वर्धिता। जनैः तन्त्रज्ञानं प्रति अवधानं दीयते वा इति अन्वेष्टुं जाल-अन्वेषणम् एव सुलभतमः उपायः अस्ति।
#TECHNOLOGY #Sanskrit #FR
Read more at Forbes India
यामाहा मोटर् को. लि. (टोक्योः 7272) इत्यनेन तान्त्रिकसहभागित्वसमन्वयं घोषितम्
यामाहा मोटर् को., लिमिटेड् इति संस्था अद्य अघोषयत् यत् सा तथा लोला कार्स् लिमिटेड् इत्येताभ्यां उच्च-कार्यक्षमतायुक्तानां विद्युत्-पवर्ट्रेन् इत्येतेषां विकासाय आपूर्त्यर्थं च तान्त्रिकसहभागित्वसमन्वये हस्ताक्षराणि कृतानि। यामाहा मोटर् इति संस्था अस्मिन् क्षेत्रे स्वस्य विशेषज्ञतां क्षमतां च वर्धयितुं अत्याधुनिकविद्युत्-प्रौद्योगिकीनां विकासाय कार्यं करिष्यति। लोला एकं वाहन-सङ्कलनं विकसयति यत् फार्मूला-ई इत्यस्मिन् स्पर्धां कुर्वतां रेसिङ्ग्-दलानां कृते प्रदत्तम् भवेत्।
#TECHNOLOGY #Sanskrit #FR
Read more at Markets Insider
एस्. एम्. ए. सौरप्रौद्योगिकी (ई. टि. आर्.: एस्. 92) पूर्णवर्षम् 2023 परिणामम
एस्. एम्. ए. सोलार्-टेक्नालजी-राजस्वं तथा अर्निङ्ग्स्-बीट्-एक्स्पेक्टेषन्स्-राजस्वः विश्लेषकाणां अनुमानेभ्यः 2.3 प्रतिशतं अधिकं आसीत्। कम्पेनी-विशेषस्य शेर्स् एकसप्ताहाभ्यन्तरेभ्यः 1.9 प्रतिशतं न्यूनीभूताः सन्ति। सिम्प्ली वाल् सेण्ट् इत्यस्य अयं लेखः सामान्यप्रकृतिः अस्ति। वयं ऐतिहासिक-दत्तांशस्य आधारेण व्याख्यां ददामः, केवलं निष्पक्ष-पद्धतिम् उपयुज्य विश्लेषकाणां पूर्वानुमानानि च प्रदास्यामः।
#TECHNOLOGY #Sanskrit #VE
Read more at Yahoo Finance
कोबे टेक्नालजी बीएचडी शेयर मूल्यवृद्धि 269% 5 वर्षेष
पञ्चवर्षेषु शेर्-मूल्यवृद्धौ, कोबे-टेक्नालजी-बी. एच. डी. इत्यनेन वस्तुतः तस्य ई. पी. एस्. प्रतिवर्षं 6.9% न्यूनतां प्राप्नोत्। अस्य अर्थः अस्ति यत् विपणिः आयवृद्धेः आधारेण कम्पेनी-विशेषस्य मूल्याङ्कनं करोति इति न शक्यते इति। सामान्यं 1.2 प्रतिशतं लाभांशफलं बहूनां क्रेतॄन् स्टाक् प्रति आकर्षयति इति अस्माभिः सन्देहः अस्ति। सम्भवतः प्रबन्धनम् अधुना ई. पी. एस्. वृद्धेः अपेक्षया राजस्ववृद्धिं प्राधान्यम् अददात्।
#TECHNOLOGY #Sanskrit #PE
Read more at Yahoo Finance
पल्लाडैन् ए. ऐ. कार्प (एस्. टि. आर्. सि.) संस्थायाः समग्रं स्कोर् 41 अस्ति
निवेदक-पर्यवेक्षक-विश्लेषकाः पल्लाडैन् ए. ऐ. कार्पोरेशन् (एस्. टि. आर्. सि.) इति तन्त्रज्ञानक्षेत्रस्य मध्यभागे अस्ति। एस्. टी. आर्. सी. इत्यनेन 41 इति समग्रं मूल्याङ्कनं प्राप्तम्, अर्थात् सः 41 प्रतिशतात् अधिकम् स्टाक् इतीदम् अर्जयति।
#TECHNOLOGY #Sanskrit #CO
Read more at InvestorsObserver