चाट्-जी. पी. टी. इत्यस्य आरम्भात् परं जी. ए. एन्. ए. ऐ. विषये रुचिः वर्धिता। यदा कोविड्-19 इत्यस्य प्रकोपः अभवत् तदा एम्. आर्. एन्. ए. विषये रुचिः वर्धिता। परन्तु क्वाण्टम्-कम्प्यूटिङ्ग् विषये जन-रुचिः अद्यापि न वर्धिता। जनैः तन्त्रज्ञानं प्रति अवधानं दीयते वा इति अन्वेष्टुं जाल-अन्वेषणम् एव सुलभतमः उपायः अस्ति।
#TECHNOLOGY #Sanskrit #FR
Read more at Forbes India