लेज़र् तथा फोटोनिक्स् समीक्षाः-ए रिव्यू आफ़् पोष्टेक् मेटलेन्स

लेज़र् तथा फोटोनिक्स् समीक्षाः-ए रिव्यू आफ़् पोष्टेक् मेटलेन्स

Phys.org

पोष्टेक्-मेटलेन्स् इत्येताः, प्रकाशेन परिवर्तयितुं समर्थाः नैनो-आर्टिफिसियल्-संरचनाः, पारम्परिक-आप्टिकल्-घटकानाम् आकारं स्थूलतां च लक्षणीयरूपेण न्यूनीकर्तुं शक्याः प्रौद्योगिकीः प्रददति। यद्यपि तस्य क्षमता अस्ति तथापि वर्तमान-तन्त्रज्ञानस्य कृते अङ्गुलीनाल्-परिमाणस्य धातुनिर्माणस्य कृते दशकोट्यकाणां वान्-धनस्य आवश्यकता वर्तते। एषा प्रौद्योगिकी लिडार इत्यादीनां विविधप्रयोजनानां कृते महतीं प्रतिज्ञां करोति, यत् 'ऐज़् आफ़् द सेल्फ़्-ड्राइविङ्ग् कार्' इति कथ्यते।

#TECHNOLOGY #Sanskrit #BG
Read more at Phys.org