विधि-प्रवर्तनक्षेत्रे तन्त्रज्ञानस्य महत्त्वम्

विधि-प्रवर्तनक्षेत्रे तन्त्रज्ञानस्य महत्त्वम्

Nextgov/FCW

फ़ेडरल्-ट्रेड्-कमिशन् इत्यनेन मङ्गलवासरे 24 अन्ताराष्ट्रिय-सहभागिभिः सह प्रवर्तन-विनियामक-अभिकरणेषु तन्त्रज्ञान-क्षमतायाः महत्त्वस्य विषये संयुक्तं वक्तव्यं प्रकाशितम्। यथा यथा अर्थव्यवस्थाः डिजिटलीकरणं निरन्तरं कुर्वन्तः सन्ति, तथा च कम्पेनी-विशेषाणां तथा तन्त्रज्ञानस्य मूल्याङ्कनं कर्तुं, तथा च समस्यानां निरूपणार्थं सर्वकाराणां कृते अधिक-तन्त्रज्ञान-कौशलस्य आवश्यकता वर्तते। उपभोक्तृ-वित्तीय-संरक्षण-ब्यूरोकः स्वस्य मुख्यकार्येषु अधिकप्रौद्योगिकीनां समावेशयितुं, उदयोन्मुखप्रौद्योगिकीनां विषये गवेषणं कर्तुं च नूतनाः लक्ष्याणि प्राकाशयत्।

#TECHNOLOGY #Sanskrit #BG
Read more at Nextgov/FCW